ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ००३

← अध्यायः ००२ श्रीकृष्णजन्मखण्डः
अध्यायः ००३
वेदव्यासः
अध्यायः ००४ →

।। श्रीनारायण उवाच ।। ।।
राधा रतिगृहं गत्वा न ददर्श हरिं मुने ।।
विरजां च सरिदूपां दृष्ट्वा गेहं जगाम सा।।१।।
श्रीकृष्णो विरजां दृष्ट्वा सरिद्रूपां प्रियां सतीम् ।।
उच्चै रुरोद विरजातीरे नीरमनोहरे।।२।।
ममांतिकं समागच्छ प्रेयसीनां परे वरे ।।
त्वया विनाऽहं सुभगे कथं जीवामि सुंदरि ।। ३ ।।
नद्यधिष्ठात्रि देवि त्वं भव मूर्तिमती सती ।।
ममाशिषा रूपवती सुंदरी योषिता वरा।।४।।
पूर्वरूपाच्च सौभाग्यादिदानीं सुभगा भव ।।
पुरातनं शरीरं ते सरिदूपमभूत्सति ।।५।।
जलादुत्थाय चागच्छ विधाय तनुमुत्तमाम्।।
अष्टौ सिद्धीर्मया दत्ताः सुरसुंदरि सत्वरम् ।। ६ ।।
कृष्णाज्ञया च विरजा विधाय तनुमुत्तमाम् ।।
आजगाम हरेरग्रे साक्षाद्राधेव सुंदरी ।। ७ ।।
पीतवस्त्रपरीधाना स्मेराननसरोरुहा ।।
पश्यंतं प्राणनाथं च पश्यंती वक्रचक्षुषा ।। ८ ।।
नितंबश्रोणिभारार्ता पीनोन्नतपयोधरा ।।
मानिनी मानिनीनां च गजेंद्रमंदगामिनी ।। ९ ।।
सुंदरी सुदरीणां च धन्या मान्या च योषिताम् ।।
चारुचंपकवर्णाभा पक्वबिंबाधरा वरा ।।4.3.१०।।
पक्व दाडिमबीजाभदंतपंक्तिमनोहरा ।।
शरत्पार्वणचंद्रास्या फुल्लेंदीवरलोचना ।। ११ ।।
कस्तूरीबिंदुना सार्धं सिंदूरबिंदुभूषिता ।।
चारुपत्रक शोभाढ्या सुचारुकबरीयुता ।। १२ ।।
रत्नकुंडलगंडस्था भूषिता रत्नमालया ।।
गजमौक्तिकनासाग्रा मुक्ताहारविराजिता ।। १३ ।।
रत्नकंकणकेयूरचारुशंखकरोज्ज्वला ।।
किंकिणीजालशब्दाढ्या रत्नमंजीररंजिता ।। १४ ।।
तां च रूपवतीं दृष्ट्वा प्रेमोद्रेका जगत्पतिः ।।
चकारालिंगनं तूर्णं चुचुंब च मुहुर्मुहुः ।।१५।।
नानाप्रकारशृंगारं विपरीतादिकं विभुः ।।
रहसि प्रेयसीं प्राप्य चकार च पुनः पुनः ।। १६ ।।
विरजा सा रजोयुक्ता धृत्वा वीर्यममोघकम् ।।
सद्यो बभूव तत्रैव धन्या गर्भवती सती।। १७ ।।
दधार गर्भमीशस्य दिव्यं वर्षशतं च सा ।।
ततः सुषाव तत्रैव पुत्रान्सप्त मनोहरान् ।। १८ ।।
माता सा सप्तपुत्राणां श्रीकृष्णस्य प्रिया सती ।।
तस्थौ तत्र सुखासीना सार्द्धं पुत्रैश्च सप्तभिः ।। १९ ।।
एकदा हरिणा सार्द्धं वृंदारण्ये च निर्जने ।।
विजहार पुनः साध्वी शृंगारासक्तमानसा ।। 4.3.२० ।।
एतस्मिन्नंतरे तत्र मातुः क्रोडं जगाम ह ।।
कनिष्ठपुत्रस्तस्याश्च भ्रातृभिः पीडितो भिया ।। २१ ।।
भीतं स्वतनयं दृष्ट्वा तत्याज तां कृपानिधिः ।।
क्रोडे चकार बालं सा कृष्णो राधागृहं ययौ ।। २२ ।।
प्रबोध्य बालं सा साध्वी न ददर्शांतिके प्रियम् ।।
विललाप भृशं तत्र शृंगारातृप्तमानसा ।। २३ ।।
शशाप स्वसुतं कोपाल्लवणोदो भविष्यसि।।
कदाऽपि ते जलं केचिन्न खादिष्यंति जीविनः ।। २४ ।।
शशाप बालान्सर्वांश्च यांतु मूढा महीतलम् ।।
गच्छध्वं च महीं मूढा जंबुद्वीपं मनोहरम् ।। २५ ।।
स्थितिर्नैकत्र युष्माकं भविष्यति पृथक्पृथक् ।।
द्वीपे द्वीपे स्थितिं कृत्वा तिष्ठंतु सुखिनः सदा ।। २६ ।।
द्वीपस्थाभिर्नदीभिश्च सह क्रीडंतु निर्जने ।।
कनिष्ठो मातृशापाच्च लवणोदो बभूव ह ।। २७ ।।
कनिष्ठः कथयामास मातृशापं च बालकान् ।।
आजग्मुर्दुःखिताः सर्वे मातृस्थाने च बालकाः।।२८।।
श्रुत्वा विवरणं सर्वे प्रजग्मुर्धरणीतलम् ।।
प्रणम्य चरणं मातुर्भक्तिनम्रात्ममूर्तयः ।। २९ ।।
सप्तद्वीपसमुद्राश्च सप्त तस्थुर्विभागशः ।।
कनिष्ठाद्वृद्धपर्यंतं द्विगुणं द्विगुणं मुने ।। 4.3.३० ।।
लवणेक्षुसुरा सर्पिर्दधिदुग्धजलार्णवाः ।।
एतेषां च जलं पृथ्व्यां सस्यार्थं च भविष्यति ।। ३१ ।।
व्याप्ताः समुद्राः सप्तैव सप्तद्वीपां वसुंधराम् ।।
रुरुदुर्बालकाः सर्वे मातृभ्रातृशुचाऽन्विताः ।। ३२ ।।
रुरोद च भृशं साध्वी पुत्रविच्छेदकातरा ।।
मूर्च्छामवाप शोकेन पुत्राणां भर्तुरेव च ।। ३३ ।।
तां शोकसागरे मग्नां विज्ञाय राधिकापतिः ।।
आजगाम पुनस्तस्याः स्मेराननसरोरुहः ।। ३४ ।।
दृष्ट्वा हरिं सा तत्याज शोकं रोदनमेव च ।।
आनन्दसागरे मग्ना दृष्ट्वा कांतं बभूव ह ।।३५।।
चकार श्रीहरिं क्रोडे विजहार स्मरातुरा ।।
तां च पुत्र परित्यक्तां हरिस्तुष्टो बभूव ह।। ३६ ।।
वरं तस्यै ददौ प्रीत्या प्रसन्नवदनेक्षणः ।।
कांते नित्यं तव स्थानमागमिष्यामि निश्चितम् ।। ३७ ।।
यथा राधा तत्समा त्वं भविष्यसि प्रिया मम ।।
पुत्रान्द्रक्ष्यसि नित्यं त्वं मद्वरस्य प्रसादतः ।। ३८ ।।
इत्युक्तवंतं श्रीकृष्णं वसंतं विरजांतिके ।।
दृष्ट्वा राधावयस्याश्च कथयामासुरीश्वरीम् ।। ३९ ।।
श्रुत्वा रुरोष सा देवी सुष्वाप क्रोधमंदिरे ।।
एतस्मिन्नंतरे कृष्णो जगाम राधिकांतिकम् ।। 4.3.४० ।।
स तस्थौ राधिकाद्वारे श्रीदाम्ना सह नारद ।।
रासेश्वरी हरिं दृष्ट्वा रुष्टोवाच प्रियं पुरः ।। ४१ ।।
मत्तो बहुतराः कांता गोलोके संति ते हरे ।।
याहि तासां सन्निधानं मया ते किं प्रयोजनम् ।। ४२ ।।
विरजा प्रेयसी कांता सरिद्रूपा बभूव ह ।।
देहं त्यक्त्वा मम भयात्तथाऽपि याहि तां प्रति ।। ४३ ।।
तत्तीरे मंदिरं कृत्वा तिष्ठ तिष्ठ च याहि ताम्।।
नदी बभूव सा त्वं च नदो भवितुमर्हसि ।। ४४ ।।
नदस्य नद्या सार्द्धं च संगमो गुणवान्भवेत् ।।
स्वजातौ परमा प्रीतिः शयने भोजने सुखात् ।। ४५ ।।
देवचूडामणेः क्रीडा नद्या सार्द्धमहो बत ।।
महाजनः स्मेरमुखः श्रुत्वा सद्यो भविष्यति ।। ४६ ।।
ये त्वां वदंति सर्वेशं ते किं जानंति तत्त्वतः ।।
भगवान्सर्वभूतात्मा नदीं संभोक्तुमिच्छति ।। ४७ ।।
इत्युक्त्वा राधिका देवी विरराम रुषाऽन्विता ।।
नोत्तस्थौ भूमिशयनाद्गोपीलक्षसमन्विता।।४८ ।।
काश्चिच्चामरहस्ताश्च काश्चित्सूक्ष्मांशुकांबराः ।।
काश्चित्तांबूलहस्ताश्च काश्चिन्मालाकरा वराः ।। ४९ ।।
वासितोदकराः काश्चित्काश्चित्पद्मकरा वराः ।।
काश्चित्सिंदूरहस्ताश्च पानहस्ताश्च काश्चन ।। 4.3.५० ।।
रत्नालंकारहस्ताश्च काश्चित्कज्जलवाहिकाः ।।
वेणुवीणाकराः काश्चित्काश्चित्कंकतिकाकराः ।। ५१ ।।
काश्चिदावीरहस्ताश्च यंत्रहस्ताश्च काश्चन ।।
सुगंधितैलहस्ताश्च काश्चन प्रमदोत्तमाः ।। ५२ ।।
करतालकराः काश्चिद्गेंदुहस्ताश्च काश्चन ।।
काश्चिन्मृदंगमुरजमुरलीतानकारिकाः ।। ५३ ।।
संगीतनिपुणाः काश्चित्काश्चिन्नर्तनतत्पराः ।।
क्रीडावस्तुकराः काश्चिन्मधुहस्ताश्च काश्चन ।। ५४ ।।
सुधापात्रकराः काश्चिदंघ्रिपीठकराः पराः ।।
वेषवस्तुकराः काश्चित्काश्चिच्चरणसेविकाः ।। ५५ ।।
पुटांजलिकराः काश्चित्काश्चित्स्तुतिपरा वराः ।।
एवं कतिविधाः संति राधिकापुरतो मुने ।। ५६ ।।
बहिर्देशस्थिताः काश्चित्कोटिशः कोटिशः सदा ।।
काश्चिद्द्वारनियुक्ताश्च वयस्या वेत्रधारिकाः ।। ५७ ।।
कृष्णमभ्यंतरं गंतुं न ददुर्द्वारसंस्थिताः ।।
पुरःस्थितं तं प्राणेशं राधा पुनरुवाच सा ।।
नानुरूपमत्यकथ्ययमयोग्यमतिकर्कशम् ।। ५८ ।।
।। राधिकोवाच ।।
हे कृष्ण विरजाकांत गच्छ मत्पुरतो हरे ।।
कथं दुनोषि मां लोल रतिचौरातिलंपट ।। ५९ ।।
शीघ्रं पद्मावतीं गच्छ रत्नमालां मनोरमाम् ।।
अथवा वनमालां वा रूपेणाप्रतिमां व्रज ।। 4.3.६० ।।
हे नदीकांत देवेश देवानां च गुरोर्गुरो ।।
मया ज्ञातोऽसि भद्रं ते गच्छ गच्छ ममाश्रमात् ।। ६३ ।।
शश्वत्ते मानुषाणां च व्यवहारस्य लंपट ।।
लभतां मानुषीं योनिं गोलोकाद्व्रज भारतम् ।। ६२ ।।
हे सुशीले शशिकले हे पद्मावति माधवि ।।
निवार्यतां च धूर्तोऽयं किंमस्यात्र प्रयोजनम् ।। ६३ ।।
राधिकावचनं श्रुत्वा तमूचुर्गोपिका हरिम् ।।
हितं तथ्यं च विनयं सारं यत्समयोचितम् ।। ६४ ।।
काश्चिदूचुरिति हरे गच्छ स्थानांतरं क्षणम् ।।
राधाकोपापनयने ह्यागमिष्यामहे वयम् ।। ६९ ।।
काश्चिदूचुरिति प्रीत्या क्षणं गच्छ गृहांतरम् ।।
त्वयैव वर्धिता राधा त्वां विना कं च वक्ष्यति ।। ६६ ।।
काश्चिदूचुरिति प्रेम्णा राधिकायां हरिं मुने ।।
क्षणं वृंदावनं गच्छ मानापनयनावधि ।। ६७ ।।
काश्चिदित्यूचुरीशं च परिहासपरं वचः ।।
मानापनयनं भक्त्या मानिन्याः कुरु कामुक ।। ६८ ।।
काश्चनोचुरितीशं तं याहि जायांतरं तव ।।
लोलुपस्य कथं नाथ करिष्यामो यथोचितम् ।। ६९ ।।
काश्चनोचुरिति हरिं सस्मितं पुरतः स्थितम् ।।
गत्वा समीपमुत्थाय मानापनयनं कुरु ।। 4.3.७० ।।
काश्चनोचुरिति प्राणनाथं गोप्यो दुरक्षरम् ।।
कः क्षमः सांप्रतं द्रष्टं राधिकामुखपंकजम् ।। ७१ ।।
काश्चनोचुरिति विभुं व्रज स्थानांतरं हरे ।।
कोपापनयने काले पुनरागमनं तव ।। ७२ ।।
काश्चनोचुरितीदं तं प्रगल्भाः प्रमदोत्तमाः ।।
वयं त्वां दारयिष्यामो न चेद्याहि गृहांतरम् ।। ७३ ।।
काश्चिन्निवारयामासुर्माधवं प्रमदोत्तमाः ।।
स्मितवक्त्रं च सर्वेशं स्वस्थमक्रोधमीश्वरम् ।। ७४ ।।
गोपीर्भिर्वार्यमाणे च जगत्कारणकारणे ।।
सद्यश्चुकोप श्रीदामा हरौ गेहांतरं गते ।। ७९ ।।
कोपादुवाच श्रीदामा राधिकां परमेश्वरीम् ।।
रक्तपद्मेक्षणां रुष्टां रक्तपंकजलोचनाम् ।। ७६ ।।
।। श्रीदामोवाच ।। ।।
कथं वदसि मातस्त्वं कटुवाक्यं मदीश्वरम् ।।
विचारणां विना देवि करोषि भर्त्सनं वृथा ।। ७७ ।।
ब्रह्मानंतेशदेवेशं जगत्कारणकारणम् ।।
वाणीपद्मालयामायाप्रकृतीशं च निर्गुणम् ।। ७८ ।।
स्वात्मारामं पूर्णकामं करोषि त्वं विडंबनम् ।।
देवीनां प्रवरा त्वं च निबोध यस्य सेवया ।। ७९ ।।
यस्य पादार्चनेनैव सर्वेषामीश्वरी परा ।।
तन्न जानासि कल्याणि किमहं वक्तुमीश्वरः ।। 4.3.८० ।।
भ्रूभंगलीलया कृष्णः स्रष्टुं शक्तश्च त्वद्विधाः ।।
कोटिशः कोटिशो देव्यस्तं न जानासि निर्गुणम् ।। ८१ ।।
वैकुंठे श्रीहरेरस्य चरणांबुजमार्जनम् ।।
करोति केशैः शश्वच्छ्रीः सेवनं भक्तिपूर्वकम् ।। ८२ ।।
सरस्वती च स्तवनैः कर्णपीयूषसुंदरैः ।।
सततं स्तौति यं भक्त्या न जानासि तमीश्वरम् ।। ८३ ।।
भीता च प्रकृतिर्माया सर्वेषां बीजरूपिणी ।।
सततं स्तौति यं भक्त्या तं न जानासि मानिनि ।। ८४ ।।
स्तुवंति सततं वेदा महिम्नः षोडशीं कलाम् ।।
कदापि न विजानंति तं न जानासि भामिनि ।। ८५ ।।
वक्त्रैश्चतुर्भिर्यं ब्रह्मा वेदानां जनको विभुः ।।
स्तौति सेवां च कुरुते चरणांबुजमीश्वरि ।। ८६ ।।
शंकरः पंचभिर्वक्त्रैः स्तौति यं योगिनां गुरुः ।।
साश्रुपूर्णः सपुलकः सेवते चरणांबुजम् ।। ८७ ।।
शेषः सहस्रवदनैः परमात्मानमीश्वरम् ।।
सततं स्तौति यं भक्त्या सेवते चरणांबुजम् ।। ८८ ।।
धर्मःपाता च सर्वेषां साक्षी च जगतां पतिः ।।
भक्त्या च चरणांभोजं सेवते सततं मुदा।।८९।।
श्वेतद्वीपनिवासी यः पाता विष्णुः स्वयं विभुः ।।
तस्यांशश्च तथा यं यं धार्यतेऽप्यक्षरं परम् ।।4.3.९०।।
सुरासुरमुनींद्राश्च मनवो मानवा बुधाः ।।
सेवंते न हि पश्यंति स्वप्नेऽपि चरणांबुजम्।।९१।।
क्षिप्रं रोषं परित्यज्य भज पादांबुजं हरेः।।
भ्रूभंगलीलामात्रेण सृष्टिसंहर्तुरेव च ।। ९२ ।।
निमेषमात्रादस्यैव ब्रह्मणः पतनं भवेत् ।।
यस्यैकदिवसेऽप्यष्टाविंशतींद्राः पतंत्यपि ।। ९३ ।।
एवमष्टोत्तरशतमायुर्यस्य जगद्विधेः ।।
त्वं वा काऽन्याश्च वा राधे मदीश्वरवशेऽखिलम् ।।९४।।
श्रीदाम्नो वचनं श्रुत्वा केवलं कटुमुज्ज्वलम् ।।
सद्यश्चुकोप सा ब्रह्मन्सद्यः प्राणेश्वरी हरेः ।। ९५ ।।
रासेश्वरी बहिर्गत्वा तमुवाच ह निष्ठुरम् ।।
स्फुरदोष्ठी मुक्तकेशी रक्तांभोरुहलोचना ।।९६।। ।।
राधिकोवाच ।।
रेरे जाल्म महामूढ शृणु लॆपटकिंकर ।।
त्वं च जानासि सर्वार्थं न जानामि त्वदीश्वरम् ।। ९७ ।।
त्वदीश्वरश्च श्रीकृष्णो न ह्यस्माकं व्रजाधम ।।
जानामि जनकं स्तौषि सदा निंदसि मातरम् ।। ९८ ।।
यथाऽसुराश्च त्रिदशा नित्यं निंदंति संततम् ।।
तथा निंदसि मां मूढ तस्मात्त्वमसुरो भव ।। ९९ ।।
गोप व्रजासुरीं योनिं गोलोकाच्च बहिर्भव ।।
मयाऽद्य शप्तो मूढस्त्वं कस्त्वां रक्षितुमीश्वरः ।। 4.3.१०० ।।
रासेश्वरी तमित्युक्त्वा सुष्वाप विरराम च ।।
वयस्याः सेवयामासुश्चामरै रत्नमुष्टिभिः ।। १०१ ।।
श्रुत्वा च वचनं तस्याः कोपेन स्फुरिताधरः ।।
शशाप तां च श्रीदामा व्रज योनिं च मानुषीम् ।।
श्रीदामोवाच ।। ।।
मानुष्या इव कोपस्ते तस्मात्त्वं मानुषी भुवि ।। १०२ ।।
भविष्यसि न संदेहो मया शप्ता त्वमंबिके ।।
छायया कलया वाऽपि परशक्त्या कलंकिना ।। १०३ ।।
मूढा रापाणपत्नी त्वां वक्ष्यति जगतीतले ।।
रापाणः श्रीहरेरंशो वैश्यो वृंदावने वने ।। १०४ ।।
भविष्यति महायोगी राधाशापेन गर्भजः ।।
गोकुले प्राप्य तं कृष्णं विहरिष्यसि कानने ।। १०५ ।।
भविता ते वर्षशतं विच्छेदो हरिणा सह ।।
पुनः प्राप्य तमीशं च गोलोकमागमिष्यसि।। १०६ ।।
तामित्युक्त्वा च नत्वा च स जगाम हरेः पुरः ।।
गत्वा प्रणम्य श्रीकृष्णं शापाख्यानमुवाच ह ।। १०७ ।।
आनुपूर्व्यात्तु तत्सर्वं रुरोद च भृशं पुनः ।।
उवाच तं रुदंतं च गच्छध्वं धरणीतलम् ।। १०८ ।।
न जेता ते त्रिभुवने ह्यसुरेंद्रो भविष्यसि ।।
काले शंकरशूलेन देहं त्यक्त्वा ममांतिकम्।। १०९ ।।
आगमिष्यसि पंचाशद्युगांते तु ममाशिषा ।।
श्रीकृष्णस्य वचः श्रुत्वा तमुवाच शुचाऽन्वितः ।। 4.3.११० ।।
त्वद्भक्तिरहितं मां च कदाचिन्न करिष्यसि ।।
इत्युक्त्वा श्रीहरिं नत्वा जगाम स्वाश्रमाद्बहिः ।। १११ ।।
पश्चाज्जगाम सा देवी रुरोद च पुनःपुनः ।।
क्व यासि वत्सेत्युच्चार्य विललाप भृशं सती ।।११२।।
श्रीदामाऽपि च तां नत्वा रुरोद प्रेमविह्वलः ।।
स एव शंखचूडश्च बभूव तुलसीपतिः।। ११३ ।।
गते श्रीदाम्नि सा देवी जगामेश्वरसन्निधिम् ।।
सर्वं निवेदयामास हरिः प्रत्युत्तरं ददौ ।। ११४ ।।
शोकातुरां च तां कृष्णो बोधयामास प्रेयसीम् ।।
शंखचूडश्च कालेन संप्राप पुनरीश्वरम् ।। ११५ ।।
राधा जगाम धरणीं वाराहे हरिणा सह ।।
वृषभानुगृहे जन्म ललाभ गोकुले मुने ।। ११६ ।।
इत्येवं कथितं सर्वं श्रीकृष्णाख्यानमंगलम् ।।
सर्वेषां वांछितं सारं किं भूयः श्रोतुमिच्छसि ।।११७।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे सप्तसमुद्रजन्म राधाश्रीदामशापोद्भवो नाम तृतीयोऽध्यायः ।। ३ ।।