ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०२६

← अध्यायः ०२५ श्रीकृष्णजन्मखण्डः
अध्यायः ०२६
वेदव्यासः
अध्यायः ०२७ →

नारद उवाच ।।
द्वादशीलङ्घने दोषः श्रुतस्त्वन्मुखतो मुने ।।
पराभवो मुनेश्चैव नृपत्राणं हरेरहो ।। १ ।।
अधुना श्रोतुमिच्छामि सर्वेषामीप्सितं च मे ।।
एकादशीव्रतस्यास्य विधानं वद निश्चितम् ।। २ ।।
अहो श्रुतौ श्रुतं किंचिन्मतभेदान्न निश्चितम् ।।
श्रुतीनां कारणमुखाच्छ्रोतुं कौतूहलं मम ।। ३ ।।
नारायण उवाच ।।
एकादशीव्रतमिदं देवानामपि दुर्लभम् ।।
श्रीकृष्णप्रीतिजनकं तपः श्रेष्ठं तपस्विनाम् ।।४।।
देवानां च यथा कृष्णो देवीनां प्रकृतिर्यथा ।।
आश्रमाणां यथा विप्रो वैष्णवानां यथा शिवः ।।५।।
यथा गणेशः पूज्यानां यथा वाणी विपश्चिताम् ।।
शास्त्राणां च यथा वेदास्तीर्थानां जाह्नवी यथा ।।६।।
तैजसानां यथा स्वर्णं प्राणिनां वैष्णवो यथा ।।
धनानां च यथा विद्या सङ्गिनां च यथा प्रिया ।।७।।
प्रमथानां यथा रुद्रः श्रेयसां च यथा मतिः।।
आत्मा यथेन्द्रियाणां च चञ्चलानां यथा मनः ।।८।।
गुरुस्त्रीणां यथा माता बन्धूनां च यथा पतिः ।।
बलिष्ठानां यथा दैवं कालः कलयतां यथा ।।९।।
सुशीलं चैव मित्राणां शत्रूणां रुग्यथा मुने ।।
यथा कीर्तिः कीर्तिमतां गृहिणां च यथा गृहम् ।। 4.26.१०।।
यथा खलो हिंसकानां दुष्टानां चैव पुंश्चली ।।
तेजस्विनां ग्रहेशश्च सहिष्णूनां यथा क्षितिः ।। ११ ।।
यथाऽमृतं भक्षणानां दाहकानां यथाऽनलः ।।
यथा श्रीर्धनदातॄणां सतीनां च यथा सती ।। १२ ।।
प्रजेशानां यथा ब्रह्मा सरितां सागरो यथा ।।
यथा साम श्रुतीनां च गायत्री छन्दसां यथा ।।१३।।
वृक्षाणां च यथाऽश्वत्थः पुष्पाणां तुलसी यथा ।।
यथा मार्गो हि मासानामृतूनां च यथा मधुः ।। १४ ।।
आदित्यानां यथा सूर्यो रुद्राणां शंकरो यथा।।
यथा भीष्मो वसूनां च वर्षाणां भारतं यथा ।। १५ ।।
देवर्षीणां यथा त्वं च ब्रह्मर्षीणां यथा भृगुः ।।
नृपाणां च यथा रामः सिद्धानां कपिलो यथा ।। १६ ।।
यथा सनत्कुमारश्च योगिनां ज्ञानिनां वरः ।।
ऐरावतो गजेन्द्राणां पशूनां शरभो यथा ।। १७ ।।
यथा हिमाद्रिः शैलानां मणीनां कौस्तुभो यथा ।।
सरस्वती नदीनां च यथा पुण्यस्वरूपिणी ।। १८ ।।
गन्धर्वाणां चित्ररथो यथा श्रेष्ठश्च नारद ।।
यथा कुबेरो यक्षाणां सुमाली रक्षसां यथा ।। १९ ।।
यथा श्रेष्ठा च नारीणां शतरूपा वरा परा ।।
मनूनां च यथा श्रेष्ठः स्वयं स्वायंभुवो मनुः ।।4.26.२०।।
सुन्दरीणां यथा रम्भा यथा माया च मायिनाम् ।।
एकादशीव्रतमिदं व्रतानां च वरं तथा ।।२१।।
कर्तव्यं च चतुर्णां च वर्णानां नित्यमेव च ।।
यतीनां वैष्णवानां ब्राह्मणानां विशेषतः ।। २२ ।।
सत्यं सर्वाणि पापानि ब्रह्महत्यादिकानि च ।।
सन्त्येवौदनमाश्रित्य श्रीकृष्णव्रतवासरे ।। २३ ।।
भुक्त्वैतानि च पापानि यो भुङ्क्ते तत्र मन्दधीः ।।
इहातिपातकी सोऽपि यात्यन्ते नरकं ध्रुवम्।।२४।।
एकादशीप्रमाणानि युगसंख्याकृतानि च ।।
कुम्भीपाके महाघोरे स्थित्वा चण्डालतां व्रजेत्।।२९।।
गलितव्याधियुक्तश्च ततः सप्तसु जन्मसु।।
पश्चान्मुक्तो भवेत्पापादित्याह कमलोद्भवः ।।२९।।
इत्येवं कथितं ब्रह्मन्यो दोषस्तत्र भोजने ।।
द्वादशीलङ्घने दोषो मयोक्तश्च श्रुतः पुरा ।।२७।।
दशमीलङ्घने दोषं निबोध कथयामि ते ।।
पुरा श्रुतो धर्मवक्त्राद्वेदसारोद्धृतोऽपि च ।।२८।।
दशमीं यः कलामात्रां मूढोऽज्ञानेन लङ्घयेत् ।।
याति श्रीस्तद्गृहात्तूर्णं शापं दत्त्वा तु दारुणम् ।।२९।।
इह तद्वंशहानिश्च यशोहानिर्भवेद्ध्रुवम् ।।
अन्ते मन्वन्तरशतमन्धकूपे वसेद्द्विज ।।4.26.३०।।
दशम्येकादशी वापि द्वादशी यत्र वासरे ।।
तत्र भुक्त्वा परदिने उपोष्य व्रतमाचरेत् ।।३१।।
द्वादश्यां च व्रतं कृत्वा त्रयोदश्यां च पारणम् ।।
द्वादशीलङ्घने दोषो व्रतिनां तन्न विद्यते ।। ३२ ।।
संपूर्णैकादशी यत्र प्रभाते किंचिदेव सा।।
तत्रोपोष्या द्वितीया च परा चेद्यदि वर्धते ।।३३।।
षष्टिदण्डात्मिका यत्र प्रभाते च तिथित्रयम् ।।
कुर्वन्ति गृहिणः पूर्वं चैव यत्यादयस्तथा ।।३४।।
परत्रानशनं कृत्वा नित्यकृत्यं समाचरेत् ।।
व्रते जागरणं सर्वं पूर्वत्रैवाचरेद्बुधः ।।३५।।
तत्पूर्वदिवसे नित्यं व्रते कृत्वा परेऽहनि ।।
एकादश्यां व्यतीतायां पारणं तु समाचरेत् ।। ३६ ।।
वैष्णवानां यतीनां च विधवानां तथैव च ।।
सर्वाः समा उपोष्यास्ता भिक्षूणां ब्रह्मचारिणाम् ।। ३७ ।।
शुक्लामेव तु कुर्वन्ति गृहिणो वैष्णवेतराः ।।
न कृष्णालङ्घने दोषस्तेषां वेदेषु नारद ।। ३८ ।।
शयनीबोधिनीमध्ये या कृष्णैकादशी भवेत् ।।
सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचन ।।३९।।
इत्येवं कथितो ब्रह्मन्निर्णयोऽयं श्रुतौ श्रुतः ।।
व्रतस्यास्य विधानं च निबोध कथयामि ते ।। 4.26.४० ।।
कृत्वा हविष्यं पूर्वाह्णे न च भुङ्क्ते पुनर्जलम् ।।
एकाकी कुशशय्यायां नक्तं शयनमाचरेत् ।। ४१ ।।
ब्राह्मे मुहूर्ते चोत्थाय प्रातःकृत्यं विधाय च ।।
नित्यकृत्यं विधायाथ ततः स्नानं समाचरेत् ।। ।। ४२ ।।
व्रतोपवासं संकल्प्य श्रीकृष्णप्रीतिपूर्वकम् ।।
कृत्वा सन्ध्यां तर्पणं च विधायाह्निकमाचरेत् ।। ४३ ।।
नित्यपूजां दिने कृत्वा व्रतद्रव्यं समाहरेत् ।।
कृत्वा षोडशोपचारं प्रदृष्टं विधिबोधितम् ।। ४४ ।।
आसनं वसनं पाद्यमर्घ्यं पुष्पानुलेपनम् ।।
धूपं दीपं च नैवेद्यं यज्ञसूत्रं च भूषणम् ।। ४५ ।।
गन्धं स्नानीयताम्बूले मधुपर्कं पुनर्जलम् ।।
एतान्याहृत्य दिवसे व्रतं नक्तं समाचरेत् ।। ४६ ।।
उपविश्यासने पूतो धृत्वा धौतेयवाससी ।।
आचम्य श्रीहरिं नत्वा स्वस्तिवाचनमाचरेत्।। ४७ ।।
आरोप्य मङ्गलघटं धान्याधारे शुभे क्षणे ।।
फलशाखाचंदनाक्तं वेदोक्तं मुनिभिर्मुदा ।।४८।।
देवषट्कं समावाह्य पृथग्धान्यैः समाचरेत् ।।
पूजां पञ्चोपचारैश्च प्रकृष्टैश्च विचक्षणः ।। ४९ ।।
गणेश्वरं दिनकरं वह्निं विष्णुं शिवं शिवाम् ।।
संपूज्यैतान्प्रणम्याथ व्रतं कुर्याद्धरिं स्मरन् ।। 4.26.५० ।।
नाराध्य देवषट्कं च यदि कर्म समाचरेत् ।।
नित्यं नैमित्तिकं चापि तत्सर्वं निष्फलं भवेत् ।। ५१ ।।
इत्येवं कथितं सर्वं व्रताङ्गभूतमेव च ।।
कण्वशाखोक्तमिष्टं च व्रतं शृणु महामुने ।।५२ ।।
सामवेदोक्तध्यानेन ध्यात्वा कृष्णं परात्परम् ।।
पुष्पं च शिरसि न्यस्य पुनर्ध्यानं समाचरेत् ।।९३।।
ध्यानं शृणु निगूढं च सर्वेषामपि वाञ्छितम् ।।
न प्रकाश्यमभक्ताय भक्तप्राणाधिकं परम् ।।५४ ।।
नवीननीरदो यद्वच्छ्यामसुन्दरविग्रहम् ।।
शरत्पार्वणचन्द्राभाविनिन्द्यास्यमनुत्तमम् ।। ५५ ।।
शरत्सूर्योदयाब्जानां प्रभामोचनलोचनम्।।
स्वांगसौंदर्यशोभाभी रत्नभूषणभूषितम् ।।५६।।
गोपीलोचनकोणैश्च प्रसन्नैरतिसूचकैः ।।
शश्वन्निरीक्ष्यमाणं तत्प्राणैरिव विनिर्मितम् ।। ५७ ।।
रासमण्डलमध्यस्थं रासोल्लाससमुत्सुकम्।।
राधावक्त्रशरच्चन्द्रसुधापानचकोरकम्।।५८।।
कौस्तुभेन मणीन्द्रेण वक्षःस्थलसमुज्ज्वलम्।।
पारिजातप्रसूनानां मालाजालैर्विराजितम् ।। ५९ ।।
सद्रत्नसारनिर्माणं किरीटोज्ज्वलशेखरम् ।।
विनोदमुरलीन्यस्तहस्तं पूज्यं सुरासुरैः ।। 4.26.६० ।।
ध्यानासाध्यं दुराराध्यं ब्रह्मादीनां च वन्दितम् ।।
कारणं कारणानां यस्तमीश्वरमहं भजे ।। ६१ ।।
ध्यात्वाऽनेन तमावाह्य चोपहाराणि षोडश ।।
दत्त्वा संपूजयेद्भक्त्या मन्त्रैरेभिश्च नारद ।। ६२ ।।
आसनं स्वर्णनिर्माणं रत्नसारपरिच्छदम् ।।
नानाचित्र विचित्राढ्यं गृह्यतां परमेश्वर ।। ६३ ।।
वह्निप्रक्षालितं वस्त्रं निर्मितं विश्वकर्मणा ।।
मूल्यानिर्वचनीयं च गृह्यतां राधिकापते ।। ।। ६४ ।।
पादप्रक्षालनार्हं च सुवर्णपात्रसंस्थितम् ।।
सुवासितं शीतलं च गृह्यतां करुणानिधे ।। ६५ ।।
इदमर्घ्यं पवित्रं च शङ्खतोयसमन्वितम् ।।
पुष्पदूर्वाचन्दनाक्तं गृह्यतां भक्तवत्सल ।। ६६ ।।
सुवासितं शुक्लपुष्पं चन्दनागुरुसंयुतम् ।।
सद्यस्ते प्रीतिजनकं गृह्यतां सर्वकारण ।। ६७ ।।
चन्दनागुरुकस्तूरीकुङ्कुमोशीरमुत्तमम् ।।
सर्वेप्सितमिदं कृष्ण गृह्यतामनुलेपनम् ।। ६८ ।।
रसो वृक्षविशेषस्य नानाद्रव्यसमन्वितः।।
सुगन्धियुक्तः सुखदो धूपोऽयं प्रतिगृह्यताम् ।। ६९ ।।
दिवानिशं सुप्रदीप्तो रत्नसारविनिर्मितः ।।
पुनर्ध्वान्तनाशबीजं दीपोऽयं प्रतिगृह्यताम् ।। 4.26.७० ।।
नानाविधानि द्रव्याणि स्वादूनि सुरभीणि च ।।
चोष्यादीनि पवित्राणि स्वात्माराम प्रगृह्यताम् ।।७१।।
सावित्रीग्रन्थिसयुक्तं स्वर्णतन्तुविनिर्मितम् ।।
गृह्यतां देवदेवेश रचितं चारु कारुणा।।७२।।
अमूल्यरत्नरचितं सर्वा वयवभूषणम्।।
त्विषा जाज्वल्यमानं च गृह्यतां नन्दनन्दन।।७३।।
प्रधानो वर्णनीयश्च सर्वमङ्गलकर्मणि ।।
प्रगृह्यतां दीनबन्धो गन्धोऽयं मङ्गलप्रदः ।।७४।।
धात्री श्रीफलपत्रोत्थं विष्णुतैलं मनोहरम्।।
वाञ्छितं सर्वलोकानां भगवन्प्रतिगृह्यताम् ।।७५।।
वाञ्छनीयं च सर्वेषां कर्पूरादिसुवासितम्।।
मया निवेदितं नाथ ताम्बूलं प्रतिगृह्यताम्।।७६।।
सर्वेषां प्रीतिजनकं सुमिष्टं मधुरं मधु।।
सद्रत्नसारपात्रस्थं गोपीकान्त प्रगृह्यताम् ।। ७७ ।।
निर्मलं जाह्नवीतोयं सुपवित्रं सुवासितम् ।।
पुनराचमनीयं च गृह्यतां मधुसूदन ।। ७८ ।।
इति षोडशोपचारान्दत्त्वा भक्तो मुदाऽन्वितः ।।
मन्त्रेणानेन पुष्पाणि माल्यं दत्त्वा प्रयत्नतः ।।७९।।
नानाप्रकारपुष्पैश्च ग्रथितं शुक्लतन्तुना ।।
प्रवरं भूषणानां च माल्यं च गृह्यतां प्रभो ।। 4.26.८० ।।
इति पुष्पाञ्जलिं दद्यान्मूलमन्त्रेण च व्रती ।।
कुर्यात्तत्स्तवनं भक्त्या पुटाञ्जलियुतः सुधीः ।। ८१ ।।
भक्त उवाच ।।
हे कृष्ण राधिकानाथ करुणासागर प्रभो ।।
संसारसागरे घोरे मामुद्धर भयानके ।। ८२ ।।
शतजन्मकृतायासादुद्विग्नस्य मम प्रभो ।।
स्वकर्मपाशनिगडैर्बद्धस्य मोक्षणं कुरु ।। ८३ ।।
प्रणतं पादपद्मे ते पश्य मां शरणागतम् ।।
भवपाशभयाद्भीतं पाहि त्वं शरणागतम् ।। ८४ ।।
भक्तिहीनं क्रियाहीनं विधिहीनं च वेदतः ।।
वस्तुमन्त्रविहीनं यत्तत्संपूर्णं कुरु प्रभो ।। ८९ ।।
वेदोक्तविहिताऽज्ञानात्स्वाङ्गहीने च कर्मणि ।।
त्वन्नामोच्चारणेनैव सर्वं पूर्णं भवेद्धरे।।८६।।
इति स्तुत्वा तं प्रणम्य दत्त्वा विप्राय दक्षिणाम् ।।
महोत्सवं विधायाथ कुर्याज्जागरणं व्रती ।।८७।।
कृत्वा व्रतोपवासं च यदि निद्रां निषेवते ।।
पुनरेव जलं भुङ्क्ते व्रतार्धफलभाग्भवेत् ।। ८८ ।।
यत्नेन च हविष्यान्नं सकृदेव समाचरेत् ।।
मन्त्रेणानेन विप्रेन्द्र श्रीकृष्णचरणं स्मरन् ।। ८९ ।।
अन्नं हि प्राणिनां प्राणा ब्रह्मणा निर्मितं पुरा ।।
देहि मे विष्णुरूपं त्वं व्रतोपवासयोः फलम् ।। 4.26.९० ।।
एवं यः कुरुते भक्त्या भारते व्रतमुत्तमम् ।।
पूर्वान्सप्त परान्सप्त स्वात्मानमुद्धरेद्ध्रुवम् ।।९१।।
मातरं भ्रातरं चैव श्वश्रूं च श्वशुरं सुताम् ।।
जामातरं तथा भृत्यमुद्धरेन्निश्चितं नरः ।। ९२ ।।
इत्येवं कथितं विप्र श्रीकृष्णचरितव्रतम् ।।
सुखदं मोक्षदं सारमपरं कथयामि ते ।। ।। ९३ ।।
इति श्रीब्रह्मववर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे एकादशीव्रतनिरूपणं नाम षड्विंशोऽध्यायः ।। ।। २६ ।।