ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०७१

← अध्यायः ७० ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ७१
[[लेखकः :|]]
अध्यायः ७२ →


अथैकसप्ततितमोऽध्यायः
नारायण उवाच
राधिकायां च सुप्तायां सुप्तासु गोपिकासु ।
पुष्पचन्दनतल्पे च वायुना सुरभीकृते ।। १ ।।

तृतीयप्रहरेऽतीते निशायां च शुभे क्षणे ।
शुभचन्द्रर्क्षयोगे चामृतयोगसमन्विते ।। २ ।।

सौम्यस्वामियुते लग्ने सौम्यग्रहविलोकिते ।
पापग्रहसमासक्तदुष्टदोषादिवर्जिते ।। ३ ।।

यशोदां बोधयामास कारयामास मङ्गलम् ।
वन्धूनाश्वासयामास समुत्थाय हरिः स्वयम् ।। ४ ।।

वाद्यं निषेधयामास राधिकाभयभीतवत् ।
स्वतन्त्रो विश्वकर्ता च पाता भर्ता स्वतन्त्रवत् ।। ५ ।।

प्रक्षाल्य पादयुगलं धृतवा धौते च वाससी ।
उवास संस्कृते स्थाने विलिप्ते चन्दनादिना ।। ६ ।।

फलपल्लवसंयुक्तं संस्कृतं चन्दनादिभिः ।
वामे कृत्वा पूर्णकुम्भं वह्निं विप्रं स्वदक्षिणे ।। ७ ।।

पतिपुत्रवतीं दीपं दर्पणं पुरतस्तथा ।
दूर्वाकाण्डं च सुस्निग्धं पुष्पं धान्यं सितं शुभम् ।। ८ ।।

गुरुदत्तं गुहीत्वा च प्रदधौ मस्तकोपरि ।
धृतं ददर्श माध्वीकं रजतं काञ्चनं दधि ।। ९ ।।

चन्दनं लेपनं कृत्वा पुष्पमालां गले ददौ ।
गुरुवर्गं ब्राह्मणं च वन्दयामास भक्तितः ।। १० ।।

शङ्खध्वनिं वेदपाठं संगीतं मङ्गलाष्टकम् ।
विप्रशीर्वचनं रम्यं शुश्राव परमादरम् ।। ११ ।।

ध्यात्वा मङ्गलरूपं च सर्वत्र मङ्गलप्रदम् ।
चिक्षेप दक्षिणां पादं सुन्दरं स्वात्मविग्रहम् ।। १२ ।।

विधृत्य नासिकावामभागं मध्यमया विभुः ।
विसृज्य वायुं संपूर्णं नासादक्षिणरन्ध्रतः ।। १३ ।।

ततो ययौ नन्दनन्दो नन्दस्य प्राङ्गणं वरम् ।
सानन्दः परमानन्दो नित्यानन्दः सनातनः ।। १४ ।।

नित्योऽनित्यो नित्यबीचस्वरूपो नित्यविग्रहः ।
नित्याङ्गभूतो नित्येशो नित्यकृत्यविशारदः ।। १५ ।।

नित्यनूतनरूपश्च नित्यनूतनयौवनः ।
नित्यनूतनवेषश्च वयसा नित्यनूतनः ।। १६ ।।

नित्यनूतनसंभाषो यत्प्रेम नित्यनूतनम् ।
नित्यनूतनसंप्राप्तिः सौभाग्यं नित्यनूतनम् ।। १७ ।।

सुधारसपरं मिष्टं यत्वाक्यं नित्यनूतनम् ।
नित्यनूतनभक्तं च यत्पदं नित्यनूतनम् ।। १८ ।।

स्थायं स्थायं प्राङ्गणेऽस्मिनमायेशो मायया युतः ।
अतीव रम्ये सुस्निग्धो बभूव गमनोन्मुखः ।। १९ ।।

रम्भास्तम्भसमूहैश्च रसालपल्लवान्वितैः ।
पट्टसूत्रनिबद्धैश्च सुन्दरैश्च सुसंस्कृतैः ।। २० ।।

पद्मरागेण खचिते रचिते विश्वकर्मणा ।
कस्तूरीकुङ्कुमाक्तैश्च चन्दनैश्च सुसंस्कृते ।। २१ ।।

तत्र तस्थौ स्वयं कृष्णः सहाक्रूरः सबान्धवः ।
यशोदया समाश्लिष्टो वामपार्श्वेन मायया ।। २२ ।।

नन्देनाऽऽनन्दयुक्तेनाऽऽश्लिष्टो दक्षिणपार्श्वतः ।
संभाषितो बान्धवैश्च पित्रा मात्रा च चुम्बितः ।। २३ ।।

इति शीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo यात्रामङ्गलं
नामैकसप्ततितमोऽध्यायः ।। ७१ ।।