भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०५४

← अध्यायः ०५३ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)
अध्यायः ०५४
अज्ञातलेखकः
अध्यायः ०५५ →

सूर्यमहिमवर्णनम्

रुद्र उवाच
अहो हंसस्य माहात्म्यं वर्णितं भवतेदृशम् ।
कथ्यतां पुनरेवेदं माहात्म्यं भास्करस्य तु । । १
ब्रह्मोवाच
आदित्यमन्त्रमखिलं त्रैलोक्यं सचराचरम् ।
भवत्यस्माज्जगत्सर्वं सदेवासुरमानुषम् । । २
रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्रत्रिदिवौकसाम् ।
महाद्युतिमतां कृत्स्नं तेजो यत्सार्वलौकिकम् । । ३
सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः ।
सूर्य एष त्रिलोकस्य मूलं परमदैवतम् । । ४
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठति ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । । ५
सूर्यात्प्रसूयते १सर्वं तत्र चैव प्रलीयते ।
भावाभावौ हि लोकानामादित्यान्निःसृतौ पुरा । । ६
एतत्तु ध्यानिनां ध्यानं मोक्षं चाप्येष मोक्षिणाम् ।
अत्र गच्छन्ति निर्वाणं जायन्तेऽस्मात्पुनः प्रजाः । । ७
क्षणा मुहूर्ता दिवसा निशाः पक्षाश्च नित्यशः ।
मासाः संवत्सराश्चैव ऋतवोऽथ युगानि च । । ८
सदादित्यादृते ह्येषा कालसङ्ख्या न विद्यते ।
कालादृते न नियमो २ नाग्निर्न हवनक्रिया । । ९
३ऋतूनामविभागाच्च, पुष्पमूलफलं कुतः ।
कुतः सस्यविनिष्पत्तिस्तृणौषधिगणाः ४ कुतः । । 1.54.१०
अभावो व्यवहाराणां जन्तूनां दिवि चेह च ।
जगत्प्रतपनमृते भास्करं वारितस्करम् । । ११
नावृष्ट्या तपते सूर्यो नावृष्ट्या परिविश्यते ।
नावृष्ट्या विकृतिं धत्ते वारिणा दीप्यते रविः । । १२
वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसप्रभः ।
श्वेतो वर्णेन वर्षासु पाण्डुः शरदि भास्करः । । १३
हेमन्ते ताम्रवर्णस्तु शिशिरे लोहितो रविः ।
इति वर्णाः समाख्याताः शृणु वर्णफलं हर । । १४
कृष्णोभयाय जगतस्ताम्रः सेनापतिं विनाशयति ।
पीतो नरेन्द्रपुत्रं५ श्वेतस्तु पुरोहितं हन्ति । । १५
चित्रोऽथ वापि धूम्रो रवी रश्मिव्याकुलं करोत्युच्चैः ।
तस्करशस्त्रनिपातैर्यदि न सलिलमाशु पातयति । । १६

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि रथसप्तमीकल्पे सूर्यमहिमवर्णनं नाम चतुष्पञ्चाशत्तमोऽध्यायः । ५४ ।