महाभारतम्-04-विराटपर्व-023

← विराटपर्व-022 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-023
वेदव्यासः
विराटपर्व-024 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

द्रौपद्या भीमंप्रति स्ववैभवानुस्मारणेन परिशोचनपूर्वकं कीचकहननचोदना ।। 1 ।।

द्रौपद्युवाच।

4-23-1x

अहं सैरन्ध्रिवेषेण वसन्ती राजवेश्मनि।
वशगाऽस्मि सुदेष्णाया अक्षधूर्तस्य कारणात् ।। 1 ।।

4-23-1a
4-23-1b

विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप।
आसे कालमुपासीना सर्वदुःखसहा पुनः ।। 2 ।।

4-23-2a
4-23-2b

अनित्याः खलु मर्त्यानामर्थाश्च व्यसनानि च।
इति मत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ।। 3 ।।

4-23-3a
4-23-3b

चक्रवत्परिवर्तन्ते ह्यर्थाश्च व्यसनानि च ।
इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ।। 4 ।।

4-23-4a
4-23-4b

य एव हेतुर्भवति पुरुषस्य जयावहः।
पराजये च हेतुः स इति च प्रतिपालये ।। 5 ।।

4-23-5a
4-23-5b

दत्त्वा याचन्ति पुरुषा हत्वा हन्यन्त एव ते।
पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् ।। 6 ।।

4-23-6a
4-23-6b

न दैवस्यातिभारोस्ति न चैवास्यातिवर्तनम्।
इति चाप्यागमं भूयो दैवस्य प्रतिपालये ।। 7 ।।

4-23-7a
4-23-7b

स्थितं पूर्वं जलं यत्र न पुनस्तत्र तिष्ठति ।
इति पर्यायमिच्छन्ति प्रतीक्षाम्युदयं पुनः ।। 8 ।।

4-23-8a
4-23-8b

दैवेन किल यस्यार्थः सुनीतोपि विपद्यते।
सदा दैवागमे यत्नस्तेन कार्यो विजानता ।। 9 ।।

4-23-9a
4-23-9b

किंनु मे वचनस्याद्य कथितस्य प्रयोजनम् ।
पृच्छ मां दुःखितामेनामपृष्टाऽपि ब्रवीमि ते ।। 10 ।।

4-23-10a
4-23-10b

महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च ।
इमामवस्थां संप्राप्ता मदन्या का जिजीविषेत् ।। 11 ।।

4-23-11a
4-23-11b

कुरून्परिहरन्सर्वान्पाञ्चालानपि भारत।
पाण्डवेयांश्च संप्राप्तो मम शोको ह्यरिन्दम ।। 12 ।।

4-23-12a
4-23-12b

भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परिवारिता।
एवं समुदिता नारी कान्वेयं दुःखभागिनी ।। 13 ।।

4-23-13a
4-23-13b

नूनं बालतया धातुर्मया वै विप्रियं कृतम्।
तस्य प्रभावाद्दुर्नीतं प्राप्ताऽस्मि भरतर्षभ ।। 14 ।।

4-23-14a
4-23-14b

वर्णं विकारमपि मे पश्य पाण्डव यादृशम् ।
ईदृशो मे न तत्रासीद्दुःखे परमके पुरा ।। 15 ।।

4-23-15a
4-23-15b

त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा।
साऽहं दासीत्वमापन्ना न शान्तिं मनसा लभे।। 16 ।।

4-23-16a
4-23-16b

तद्दैविकमिदं मन्ये यत्र पार्थो धनञ्जयः।
भीमधन्वा महारङ्गे चास्ते शान्त इवानलः ।। 17 ।।

4-23-17a
4-23-17b

अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः ।
विनिपातमिमं पश्य युष्माकमविचिन्तितम् ।। 18 ।।

4-23-18a
4-23-18b

यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा।
सा प्रेक्ष्य मुखमन्यासामवराणां वरा सती ।। 19 ।।

4-23-19a
4-23-19b

पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा ।
युष्मासु ध्रियमाणेषु पाञ्चालेषु च मानद ।। 20 ।।

4-23-20a
4-23-20b

यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी।
आसीत्साऽद्य सुदेष्णायाः पाञ्चाली वशवर्तिनी ।। 21 ।।

4-23-21a
4-23-21b

यस्याः पुरश्चरा ह्यासन्पृष्ठतश्चानुगामिनः।
साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी ।। 22 ।।

4-23-22a
4-23-22b

इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत्।
या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः ।
अन्यत्र कुन्त्या भद्रं ते सा पिनष्म्यद्य चन्दनं ।। 23 ।।

4-23-23a
4-23-23b
4-23-23c

पश्य कौन्तेय पाणी मे नैवं वै भवतः पुरा।
इत्यस्मै दर्शयामास किणवन्तौ करावुभौ ।। 24 ।।

4-23-24a
4-23-24b

बिभेमि कुन्त्या या नाऽहं युष्माकं वा कदाचन।
साऽद्याग्रतो विराटस्य भीता तिष्ठामि किंकरी ।। 25 ।।

4-23-25a
4-23-25b

किंनु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा।
नान्यपिष्टं विराटस्य चन्दनं किल रोचते ।। 26 ।।

4-23-26a
4-23-26b

वैशंपायन उवाच।

4-23-27x

सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी।
रुरोद शनकैः कृष्णा भीमस्योरस्समाश्रिता ।। 27 ।।

4-23-27a
4-23-27b

सा बाष्पकलया वाचा निश्वसन्ती पुनःपुनः ।
हृदयं भीमसेनस्य घटयन्तीदमब्रवीत् ।। 28 ।।

4-23-28a
4-23-28b

नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा।
अभाग्या या तु जीवामि मर्तव्ये सति पाण्डव ।। 29 ।।

4-23-29a
4-23-29b

कीचकं चेन्न हन्यास्त्वं स्वात्मानं नाशयाम्यहम्।
विषमालोड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलम्।
अभाग्याऽहमपुण्याऽहं नित्यदुःखा च विक्लवा ।। 30 ।।

4-23-30a
4-23-30b
4-23-30c

पापे निपतितायाश्च किं फलं जीवितेन मे।
इत्यस्मै दर्शयामास किणबद्धौ करावुभौ ।। 31 ।।

4-23-31a
4-23-31b

ततस्तस्याः करौ पीनौ किणबद्धौ वृकोदरः।
मुखमानीय वेपन्त्या रुरोद परवीरहा ।। 32 ।।

4-23-32a
4-23-32b

तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान् ।
ततः परमदुःखार्त इदं वचनमब्रवीत् ।। 32 ।।

4-23-33a
4-23-33b

।। इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि त्रयोविंशोऽध्यायः ।। 23 ।।

सम्पाद्यताम्

4-23-6 मानयित्वा च मान्यन्ते नरा दैवविपर्यये इति थo पाठः ।। 6 ।।

विराटपर्व-022 पुटाग्रे अल्लिखितम्। विराटपर्व-024