महाभारतम्-04-विराटपर्व-073

← विराटपर्व-072 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-073
वेदव्यासः
विराटपर्व-074 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

भीमार्जुनादिभी रात्रौ युधिष्ठिरसमीपगमनम् ।। 1 ।। युधिष्ठिरेण सहर्षं स्वानभिभाषणे अर्जुनेन भीमंप्रति तत्कारणप्रश्नः ।। 2 ।। युधिष्ठिरेण तं प्रति विराटेनाक्षताडनस्य तत्कारणत्वकथनम् ।। 3 ।। भीमादिभिः क्रोधाद्विराटवधाध्यवसाये युधिष्ठिरेण हेतुकथनेन तत्प्रतिषेधनम् ।। 4 ।।
















वैशंपायन उवाच।

4-73-1x

प्रदाय वस्त्राणि किरीटमाली
विराटगेहे मुदितः सखीभ्यः ।
कृत्वा महर्तर्म तदाऽऽजिमध्ये
दिदृक्षया सोऽभिजगाम पार्थम् ।।

4-73-1a
4-73-1b
4-73-1c
4-73-1d

तं प्रेक्षमाणस्त्वथ धर्मराजं
पप्रच्छ पार्थोऽथ स भीमसेनम्।
किं धर्मराजो हि यथापुरं मां
मुखं प्रतिच्छाद्य न चाह किंचित् ।।

4-73-2a
4-73-2b
4-73-2c
4-73-2d

तमेवमुक्त्वा परिशङ्कमानं
दृष्ट्वाऽर्जुनं भीमसेनं च राजा।
तदाऽब्रवीत्तावभिवीक्ष्य राज-
न्युधिष्ठिरस्तत्परिमृज्य रक्तम् ।।

4-73-3a
4-73-3b
4-73-3c
4-73-3b

मन्युं नियच्छन्नुपविष्ट आसम् ।।

4-73-4f

शुभार्ह राष्ट्रं न खिलीकृतं भवे-
द्वयं तु यस्मिन्सुखिनोऽभवाम।
क्रुद्धे तु वीरे त्वयि चाप्रतीते
राजा विराटो न लभेत शर्म ।।

4-73-5a
4-73-5b
4-73-5c
4-73-5d

अजानता तेन च शौर्यमाजौ
छन्नस्य सत्रेण बलं च पार्थ।
इदं विराटेन मयि प्रयुक्तं
त्वां वीक्षमाणो न गतोस्मि हर्षम् ।।

4-73-6a
4-73-6b
4-73-6c
4-73-6d

वैशंपायन उवाच

4-73-7x

तेनाप्रमेयेन महाबलेन
तस्मिंस्तथोक्ते शममास्थितेन।
तं भीमसेनो बलवानमर्षी
धनंजयं क्रुद्धमुवाच वाक्यम् ।।

4-73-7a
4-73-7b
4-73-7c
4-73-7d

न पार्थ नित्यं क्षमकालमाह
बृहस्पतिर्ज्ञानवतां वरिष्ठः ।
क्षमीह सर्वैः परिभूयतेसौ
यथा भुडङ्गो विषवीर्यहीनः ।।

4-73-8a
4-73-8b
4-73-8c
4-73-8d

विराटमद्यैव निहत्य शीघ्रं
सपुत्रपौत्रं सकुलं ससैन्यम्।
योक्ष्यामहे धर्मसुतं च राज्ये
अद्यैव शीघ्रं त्वरिरेष मात्स्यः ।।

4-73-9a
4-73-9b
4-73-9c
4-73-9d

अनेन पाञ्चालसुताऽथ कृष्णा
उपेक्षिता कीचकेनाभियुक्ता।
तस्मादयं नार्हति राजशब्दं
राजा भव त्वं नृप पार्थवीर्यात्।।

4-73-10a
4-73-10b
4-73-10c
4-73-10d

राजा कुरूणां च युधिष्ठिरोऽयं
मात्स्येषु राजा भवतु प्रवीरः
तं मात्स्यदेहं शतधा भिनद्मि
पूर्णोदकं कुम्भमिवाश्मनीह ।।

4-73-11a
4-73-11b
4-73-11c
4-73-11d

अर्जुन उवाच।

4-73-12x

भवतः क्षमया राजन्त्सर्वे दोषाश्च नोऽभवन्।
तं मात्स्यं सबलं हत्वा सपुत्रज्ञातिबान्धवम्।
पश्चाच्चैव कुरून्सर्वान्हनिष्यामि न संशयः ।।

4-73-12a
4-73-12b
4-73-12c

भीमसेनश्च ये चान्ये तथैवेति तमब्रुवन् ।।

4-73-13a

तमब्रवीद्धर्मसुतो महात्मा
क्षमी वदान्यः कुपितं च भीमम्।
न प्रत्युपस्थास्यति चेत्सदारः
प्रसादने सम्यगथास्तु वध्यः ।।

4-73-14a
4-73-14b
4-73-14c
4-73-14d

न हन्तव्यो दुरात्माऽयं विराटश्चापि तेऽर्जुन ।।

4-73-15a

श्वः प्रभाते प्रवेक्ष्यामः सभां सिंहासनेष्वपि।
राजवेषेण संयुक्ताः स्थानमस्व स्वलंकृताः ।।

4-73-16a
4-73-16b

विराटो यदि तत्रस्थान्राजालङ्कारशोभितान्।
राजलक्षणसंपन्नान्यदि तत्र न मंस्यते।
पश्चाद्धन्यामहे पार्थ विराटं सहबान्धवम् ।।

4-73-17a
4-73-17b
4-73-17c

इतिकर्तव्यतां सर्वे मन्त्रयित्वा तु पाण्डवाः।
न्यवसंश्चैव तां रात्रिं धर्मज्ञा धर्मवत्सलाः ।।

4-73-18a
4-73-18b

सहपुत्रेण मात्स्यः स संप्रहृष्टो नराधिपः ।
तां रात्रिमवसत्प्रीतः संप्रहृष्टेन चेतसा ।।

4-73-19a
4-73-19b

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि त्रिसप्ततितमोऽध्यायः ।।

विराटपर्व-072 पुटाग्रे अल्लिखितम्। विराटपर्व-074