महाभारतम्-05-उद्योगपर्व-098

← उद्योगपर्व-097 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-098
वेदव्यासः
उद्योगपर्व-099 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व


कण्व उवाच।


मातलिस्तु व्रजन्मार्गे नारदेन महर्षिणा।
वरुणं गच्छता द्रष्टुं समागच्छद्यदृच्छया ।।1

नारदोऽथाब्रवीदेनं क्व भवान्गन्तुमुद्यतः ।
स्येन वा सूत कार्येण शासनाद्वा शतक्रतोः ।।2

मातलिर्नारदेनैवं संपृष्टः पथि गच्छता।
यथावत्सर्वमाचष्ट स्वकार्यं नारदं प्रति ।।3

तमुवाचाथ स मुनिर्गच्छावः सहिताविति।
सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः ।।4

अहं ते सर्वमाख्यास्ये दर्शयन्वसुधातलम्।
दृष्ट्वा तत्र वरं कंचिद्रोचयिष्याव मातले ।।5

अवगाह्य तु तौ भूमिमुभौ मातलिनारदौ ।
ददृशाते महात्मानौ लोकपालमपां पतिम् ।।6

तत्र देवर्षिसदृशीं पूजां स प्राप नारदः ।
महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत ।।7

तावुभौ ग्रीतमनसौ कार्यवन्तौ निवेद्य ह।
वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः ।।8

नारदः सर्वभूतानामन्तर्भूमिनिवासिनाम् ।
जानंश्चकार व्याख्यानं यन्तुः सर्वमशेषतः ।।9

नारद उवाच।

दृष्टस्ते वरुणः सूत पुत्रपौत्रसमावृतः ।
पश्योदकपतेः स्थानं सर्वतोभद्रमृद्धिमत् ।।10

एष पुत्रो महाप्रज्ञो वरुणस्येह गोपतेः।
एष वै शीलवृत्तेन शौचेन च विशिष्यते ।।11

एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः ।
रूपवान्दर्शनीयश्च सोमपुत्र्या वृतः पतिः ।।12

ज्योत्स्नाकालीति यामाहुर्द्वितीयां रूपतः श्रियम् ।
अदित्याश्चैव यः पुत्रो ज्येष्ठः श्रेष्ठः कृतः स्मृतः ।।13

भवनं पश्य वारुण्यं यदेतत्सर्वकाञ्चनम्।
यत्प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे ।।14

एतानि हृतराज्यानां दैतेयानां स्म मातले ।
दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत ।।15

अक्षयाणि किलैतानि विवर्तन्ते स्म मातले ।
अनुभावप्रयुक्तानि सुरैरवजितानि ह ।।16

अत्र राक्षसजात्यश्च दैत्यजात्यश्च मातले ।
दिव्यप्रहरणाश्चासन्पूर्वदैवतनिर्मिताः ।।17

अग्निरेष महार्चिष्माञ्जागर्ति वारुणे ह्रदे ।
वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता ।।18

एष गाण्डीमयश्चापो लोकसंहारसंभृतः।
रक्ष्यते दैवतैर्नित्यं यतस्तद्गाण्डिवं धनुः ।।19

एष कृत्ये समुत्पन्ने तत्तद्धारयते बलम्।
सहस्रशतसङ्ख्येन प्राणेन सततं ध्रुवः।।20

अशास्यानपि शास्त्येष रक्षोबन्धुषु राजसु ।
सृष्टः प्रथमतश्चण्डो ब्रह्मणा ब्रह्मवादिना ।।21

एतच्छस्त्रं नरेन्द्राणां महच्चक्रे भासितम् ।
पुत्राः सलिलराजस्य धारयन्ति महोदयम् ।।22

एतत्सलिलराजस्य छत्रं छत्रगृहे स्थितम् ।
सर्वतः सलिलं शीतं जीमूत इव वर्षति ।।23

एतच्छत्रात्परिभ्रष्टं सलिलं सोमनिर्मलम् ।
तमसा मूर्छितं भाति येन नार्छति दर्शनम् ।।24

बहून्यद्भुतरूपाणि द्रष्टव्यानीह मातले।
तव कार्योपरोधस्तु तस्माद्गच्छाव मा चिरम् ।।25

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वमि अष्टनवतितमोऽध्यायः ।।


पातालं गच्छतो मातलेः वरुणं गच्छता नारदेन यदृच्छया पथि समागमः ।। 1 ।।
वरुणेन सत्कृतयोस्तयोस्तमापृच्छ्य पातालं प्रति निवर्तनम् ।। 2 ।।
नारदेन मातलिंप्रति वरुणलोके तत्तद्वस्तुविशेषान्प्रदर्श्य तद्गुणवर्णनम् ।। 3 ।।

सम्पाद्यताम्

5-98-9 यन्तुः यन्तारं मातलिंप्रति ।। 5-98-11 गोपतेः वारिपतेः ।। 5-98-13 कृतः तन्नामकः ।। 5-98-14 वारुण्यं वारुण्याः सुरायाः इदं वारुण्यं सुरा विद्यते येषां ते सुराः ।। 5-98-16 विवर्तते प्रक्षिप्तान्यपि पुनःपुनः प्रहर्तुर्हस्तमायान्ति ।। 5-98-17 जात्यः जातीयाः ।। 5-98-18 हविष्मताऽग्निना आविद्धं रुद्धं विष्णुचक्रजमप्यत्र भयं नास्तीत्यर्थः ।। 5-98-19 गाण्डी खङ्गाख्यः पशुविशेषः तस्य विकारो गाण्डीमयः गाण्डीमयत्वादेव तत् गाणअडीवं नाम धनुरभूत्। गाण्डी वज्रग्रन्थिस्तन्मय इत्यन्ये ।। 5-98-21 रक्षोबन्धुषु रक्षस्तुल्येषु ।। 5-98-22 एतच्छस्त्रं धनुः। चक्रेण चक्रादपि ।। 5-98-24 येन यस्मात्करणात् मूर्च्छितं अभिभूतं आवृतमितियावत्। नार्छति न प्राप्नोति जन इति शेषः ।।

उद्योगपर्व-097 पुटाग्रे अल्लिखितम्। उद्योगपर्व-099