महाभारतम्-05-उद्योगपर्व-135

← उद्योगपर्व-134 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-135
वेदव्यासः
उद्योगपर्व-136 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

कुन्त्या विदुलोपाख्यानकथनम् ।। 1 ।।






पुत्र उवाच।

5-135-1x

कृष्णायसस्येव च ते संहत्य हृदयं कृतम्।
मम मातस्त्वकरुणे वीरप्रज्ञे ह्यमर्षणे ।।

5-135-1a
5-135-1b

अहो क्षत्रसमाचारो यत्र मामितरं यथा।
नियोजयसि युद्धाय परमातेव मां तथा ।।

5-135-2a
5-135-2b

ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम् ।
किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया ।।

5-135-3a
5-135-3b

किमाभरणकृत्येन किं भोगैर्जीवितेन वा।
मयि वा सङ्गरहते प्रियपुत्रे विशेषतः ।।

5-135-4a
5-135-4b

मातोवाच।

5-135-5x

सर्वावस्था हि विदुषां तात धर्मार्थकारणात् ।
तावेवाभिसमीक्ष्याहं सञ्जय त्वामचूजुदम् ।।

5-135-5a
5-135-5b

स समीक्ष्य क्रमोपेतो मुख्यः कालोऽयमागतः।
अस्मिंश्चेदागते काले कार्यं न प्रतिपद्यसे ।।

5-135-6a
5-135-6b

असंभावितरूपस्त्वमानृशंस्यं करिष्यसि ।
तं त्वामयशसा स्पृष्टं न ब्रूयां यदि सञ्जय ।।

5-135-7a
5-135-7b

खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम् ।
सद्भिर्विगर्हितं मार्गं त्यज मूर्खनिषेवितम् ।।

5-135-8a
5-135-8b

अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः ।
तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः ।।

5-135-9a
5-135-9b

धर्मार्थगुणयुक्तेन नेतरेण कथञ्चन।
दैवमानुषयुक्तेन सद्भिराचरितेन च।।

5-135-10a
5-135-10b

यो ह्येवमविनीतेन रमते पुत्रनप्तृणा।
अनुत्थानवता चापि दुर्विनीतेन दुर्धिया ।।

5-135-11a
5-135-11b

रमते यस्तु पुत्रेण मोघं तस्य प्रजाफलम्।
अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च ।।

5-135-12a
5-135-12b

सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः ।
युद्धाय क्षत्रियः सृष्टः सञ्जयेह जयाय च ।
`क्रूराय कर्मणे नित्यं प्रजानां परिपालने ।।'

5-135-13a
5-135-13b
5-135-13c

जयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम् ।
न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम्।
यदमित्रान्वशे कृत्वा क्षत्रियः सुखमेधते ।।

5-135-14a
5-135-14b
5-135-14c

मन्युना दह्यमानेह पुरुषेण मनस्विना ।
निकृतेनेह बहुशः शत्रून्प्रति जिगीषया ।।

5-135-15a
5-135-15b

आत्मानं वा परित्यज्य शत्रुं वा विनिपात्य च।
प्राप्यते नेह शान्तिर्हि नित्यमेव तु सञ्जय ।
अतोन्येन प्रकारेण शान्तिरस्य कुतो भवेत् ।।

5-135-16a
5-135-16b
5-135-16c

इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति।
यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम् ।।

5-135-17a
5-135-17b

प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम् ।
ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम् ।।

5-135-18a
5-135-18b

पुत्र उवाच।

5-135-19x

नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः ।
कारुण्यमेव पश्य त्वं भूत्वेह जडमूकवत् ।।

5-135-19a
5-135-19b

मातोवाच।

5-135-20x

अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि।
चोद्यं मां चोदयस्येतद्भृशं वै चोदयामि ते ।।

5-135-20a
5-135-20b

अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान्।
अहं पश्यामि विजयं कृच्छ्रभाविनमेव ते ।।

5-135-21a
5-135-21b

पुत्र उवाच।

5-135-22x

अकोशस्यासहायस्य कुतः सिद्धिर्जयो मम।
इत्यवस्थां विदित्वैतामात्मनात्मनि दारुणाम् ।।

5-135-22a
5-135-22b

राज्याद्भावो निवृत्तो मे त्रिदिवादिव दृष्कृतः ।
ईदृशं भवती कंचिदुपायमनुपश्यति।।

5-135-23a
5-135-23b

तन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते।
करिष्यामि हि तत्सर्वं यथावदनुशासनम् ।।

5-135-24a
5-135-24b

मातोवाच।

5-135-25x

पुत्र नात्मावमन्तव्यः पूर्वाभिरसमृद्धिभिः ।
अभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे।
अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः ।।

5-135-25a
5-135-25b
5-135-25c

सर्वेषां कर्मणां तात फले नित्यमनित्यता।
अनित्यमिति जानन्तो न भवन्ति भवन्ति च ।।

5-135-26a
5-135-26b

अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते।
ऐकगुण्यमनीहायामभावः कर्मणां फलम् ।।

5-135-27a
5-135-27b

अथ द्वैगुण्यमीहायां फलं भवति वा नवा ।
यस्य प्रागेव विदिता सर्वार्थानामनित्यता ।।

5-135-28a
5-135-28b

नुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज ।
उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु ।।

5-135-29a
5-135-29b

भविष्यतीत्येव मनः कृत्वा सततमव्यथैः ।
मङ्गलानि पुरस्कृत्य ब्राह्मणांश्चेश्वरैः सह ।।

5-135-30a
5-135-30b

प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक ।
अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः ।।

5-135-31a
5-135-31b

निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च।
अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम् ।।

5-135-32a
5-135-32b

पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि।
क्रुद्धान्लुब्धान्परिक्षीणानवलिप्तान्विमानितान् ।।

5-135-33a
5-135-33b

स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय।
एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान्।
महावेग इवोद्धूतो मातरिश्वा बलाहकान् ।।

5-135-34a
5-135-34b
5-135-34c

तेषामग्रप्रदायी स्याः कल्पोत्थायी प्रियंवदः ।
ते त्वां प्रियं करिष्यन्ति पुरोधास्यन्ति च ध्रुवम् ।।

5-135-35a
5-135-35b

यदैव शत्रुर्जानीयात्सपत्नं त्यक्तजीवितम्।
तदैवास्मादुद्विजेत सर्पाद्वेश्मगतादिव ।।

5-135-36a
5-135-36b

तं विदित्वा पराक्रान्तं वशे न कुरुते यदि।
निर्वादैर्निर्वदेदेनमन्ततस्तद्भविष्यति ।।

5-135-37a
5-135-37b

निर्वादादास्पदं लब्धा धनवृद्धिर्भविष्यति।
धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च ।।

5-135-38a
5-135-38b

स्खलितार्थं पुनस्तानि सन्त्यजन्ति च बान्धवाः ।
नह्यस्मिन्नाश्रयन्ते च जुगुप्सन्ते च तादृशम् ।।

5-135-39a
5-135-39b

शत्रुं कृत्वा यः सहायं विश्वासमुपगच्छति।
स न संभाव्यमेवैतद्यद्राज्यं प्राप्नुयादिति ।।

5-135-40a
5-135-40b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
पञ्चत्रिंशदधिकशततमोऽध्यायः ।।

सम्पाद्यताम्

5-135-1 कृष्णायसस्य लोहस्य । संहत्य णिण्डीकृत्य ।। 5-135-3 एकजं अभ्रातृकम् ।। 5-135-5 सर्वावस्था गार्हस्थ्यादिरूपा। तावेव धर्मार्थावेव। अचूचुदं प्रेरितवत्यस्मि ।। 5-135-6 समीक्ष्य क्रमोपेतः द्रष्टुं योग्येन पराक्रमेण युक्तः । अस्मिन्काले चेत् कार्यं कर्तव्यं युद्धं न प्रतिपद्यसे ।। 5-135-7 आनृशंस्यं शत्रुषु स्वदेहे वा दयांकरिष्यसि तर्हि त्वं असंभावितरूपस्तिरस्कृतरूपो भविष्यसीति संबन्धः ।। 5-135-8 स्वरीति। उभयलोकानुपयुक्तेपि पुत्रे वृथा वात्सल्यं खरी करोति तद्वदहमपि स्यामित्यर्थः ।। 5-135-10 धर्मार्थेति। त्वया भाव्यमिति शेषः ।। 5-135-15 प्रस्थातव्यमेवेति शेषः ।। 5-135-17 स्वल्पमैश्वर्यं अप्रियमनिष्टं इच्छति मन्यते प्राज्ञः। यस्य तु अल्पमेवैश्वर्यं प्रियं तस्य ध्रुवं निश्चितं तदेवाल्पं प्रियत्वेन गृहीतं अप्रियमनर्थकरं स्यात्। तेन राज्ञाऽल्पसंतुष्टेन न भवितव्यमित्यर्थः ।। 5-135-18 अभावं नाशम् ।। 5-135-19 पश्य हितत्वेनेति शेषःक ।। 5-135-20 अतो वचनात् मे मम भूयसी नन्दिः समृद्धिः भवितेति शेषः। यत् एवं कारुण्यं देहे कृपां अनुपश्यसि हितत्वेन । एवंसत्यपि त्वमेव चोद्यं पूर्वपक्षं चोदयसि प्रेरयसि कारुण्यं कुर्विति। अथापि वज्रहृदयाहं ते तुभ्यं चोदयामि ।। 5-135-21 सैन्धवान् हत्वा कृच्छ्रेण भाविनं ते तव विजयं यदा पश्यामि द्रक्ष्यामि अथ त्वां पूजयिष्यामीति योजना ।। 5-135-22 एतां अवस्थां दारुणामात्मनि आत्मना स्वयं विदित्वा । मे मम भावश्चित्तं राज्यान्निवृत्त इत्युत्तरेण संबन्धः ।। 5-135-29 वृद्धिः पीडा। वृधु हिंसायामित्यस्य रूपम्। समृद्धिरैश्वर्यम्। आत्मनः पीडां परस्यैर्श्वं च नुदेदित्यर्थः ।। 5-135-35 तेषां क्रुद्धादीनां अग्रप्रदायी। भक्तं वेतनं च सर्वेभ्यः प्रथमं देयम्। न चेत्सद्यः कुपितास्ते त्यजेयुरित्यर्थः ।। 5-135-36 एनं निर्वादैः परिनिष्ठितैर्दूतैर्निर्वदेत् परिनिष्ठां प्रापयेत्। साम्ना दानेन वा तं पर्यवस्थापयेदित्यर्थः । अन्ततः फलतः तत् शर्त्रार्वशीकरणं भविष्यति ।। 5-135-37 तत्रोपायमाह निर्वादादिति। एवं परिनिष्ठिततया आस्पदं स्थानं प्राप्तं चेत् शत्रुणाऽनुपद्रुतस्य धनवृद्ध्यादिकं सर्वं सेत्स्यतीत्यर्थः ।।

उद्योगपर्व-134 पुटाग्रे अल्लिखितम्। उद्योगपर्व-136