← तृतीयोऽङ्कः मालविकाग्निमित्रम्
चतुर्थोऽङ्कः
कालिदासः
पञ्चमोऽङ्कः →

। ततः प्रविशति पर्युत्सुको राजा प्रतीहारी च ।
राजा । आत्मगतम् ।
तामाश्रित्य श्रुतिपथगतामास्थया लब्धमूलः
संप्राप्तायां नयनविषयं रूढरागप्रवालः ।
हस्तस्पर्शे मुकुलित इव व्यक्तरोमोद्गतत्वात्
कुर्यात्क्लान्तं मनसिजतरुर्मां रसज्ञं फलस्य ॥ १ ॥
प्रकाशम् । सखे गौतम ।
प्रतीहारी[१]जेदु भट्टा । असंणिहिदो गोदमो ।
राजा । आत्मगतम् । अये मालविकावृतान्तज्ञानाय प्रेषितः ।
विदूषकः । प्रविश्य । [२]जेदु भवं ।
राजा । जयसेने जानीहि क्व देवी धारिणी कथं वा सरुजचरणत्वाद्विनोद्यत इति ।
प्रतीहारी[३]जं देवो आणवेदि ।
[ इति निष्क्रान्ता ।
राजा । सखे को वृत्तान्तस्ते सख्यास्तत्रभवत्याः ।
विदूषकः[४]जो बिडालगहीदाए परहुदिआए ।
राजा । सविषादम् । कथमिव ।

6. B D F रोमोद्गमत्वात्.
8. B भट्टो.
16. A B C D E गहिदाए.

विदूषकः । १सा ख्खु तवस्सिणी ताए पिङ्गलछ्छीए सारभण्ड
भूमिघरए मिच्चुमुहे विअ णिक्खित्ता ।
राजा । ननु मत्सम्पर्कमुपलभ्य ।
विदूषकः। २अह इं ।
राजा । गौतम क एवं विमुखोस्माकं येन चण्डी कृत्वा देवी ।
विदूषकः । ३सुणादु भवं । परिव्वाजिआ मे कहेइ । हिओ
किल तत्तहोदी इरावदी रुजाविहथ्थचलणं देविं सुहं
पुछ्छिदुं आअदा । तदो सा देवीए पुछ्छिदा । किं ण लख्खि
दो जणो वल्लहोत्ति । ताए उत्तं । मन्दो वो उवआरो ।
जं दे परिअणस्स वल्लहत्तणं तं ण जाणासित्ति ।
राजा। भो निर्भेदादृतेपि मालविकायामयमुपन्यासः शङ्क-
यति ।
विदूषकः। ४तदो ताए अणुणिब्बन्धिज्जमाणाए भवदो अविणअं अन्तरेण परिगहीदथ्था किदा देवी ।

१. सा खलु तपस्विना तया पिङ्गलक्ष्म्या सारभाण्डभूमिगृहे मृत्युमुख इव निक्षिप्ता ।
२. अथ किम्।
३. शृणोतु भवान् । परिव्राजिका मे कथयति । ह्यः किल तत्रभवतोराती रूजाविहस्तचरणां देवीं सुखं प्रष्टुमागता । ततः सा देव्या पृष्टा । किं न लक्षितो जनो वल्लभ
इति । तथोक्तम् । मन्दो व उपचारः । यत्ते परिजनस्य वल्लभत्वं तन्न जानासीति ।

५. ततस्तयानुनिर्बध्यमानया भवतोविनयमन्तरेण परिगृहीतार्था कृता देवी ।


3. F उपलभ्यते.
4. A C ई for ‘इं.”
6. F पडिंव्वाजिभा. [सहं
7. A ततहोदी--A देवीसुहं; C देविं-
9. F omits वौ"
10. A णं for ण."
13.A B C D E अणुबन्धिज्ज.
14. A B C D E परिगहिद .
राजा । अहो दीर्घरोषता तत्रभवत्याः । अतः परं कथय ।
विदूषकः । १अदो वरं किं । मालविआ बउलावलिआ अ
णिअलवदीओ अदिठ्ठसूज्जपादं पादालवासं णाअकण्णआ विअ अणुहोन्ति ।
राजा । कष्टम् ।
मधुररवा परभृतिका भ्रमरी च विबुद्धचूतसङ्गिन्यौ ।
कोटरमकालवृष्ट्या प्रबलपुरोवातया गमिते ॥ 2॥
वयस्य अप्यत्रोपक्रमस्य कस्याचिद्गतिः स्यात् ।
विदूषकः। २कहं भविस्सदि । जं सारभण्डवाउदा माहविआ
देवीए संदिठ्ठा मह अङ्गुलीअमुद्दं अदेख्खिअ ण मोत्तव्वा 10
तुए हदासा मालविएत्ति ।
राजा । निःश्वस्य । सखे किमत्र प्रतिकर्तव्यम् ।
विदूषकः । विचिन्त्य । ३अथ्थि अथ्थ उवाओ ।
राजा । क इव ।

१. अतः परं किम् । मालविका बकुलावलिका च निगडवत्यावदृष्टसूर्यपादं पातालवासं
नागकन्यके इवानुभवत:।
२. कथं भविष्यति । यत्सारभाण्डव्यापृता माधविका देव्या संदिष्टा ममाङ्गुलीयमुद्रामदृष्ट्वा
न मोक्तव्या त्वया हताशा मालविकेति ।
३. अस्त्यत्रोपायः।

1. B अत्रभवत्यां for « तत्रभवत्याः"
3. A B C D E सुज्ज
6.F मधुरस्वरापरभृतिः as the first
pada.
8. F वयस्य अप्यस्य कस्यचिदुपक्रमस्य
&c.
10. A CD E F' मम for — मह.”–
F अदख्खिभ.
13. B एथ्थ. But it seems to have
originally read अथ्थ. -F
अथ्थि एव उवाओ (= अस्त्ये-
वोपायः).
विदूषकः । सकृष्टिक्षेपम् । १कोवि अदिट्टो सुणादि । ता कण्णे
दे कहेमि । उपश्लिश्य कर्णे । एव्वं विअ ।
राजा । सष्टु चिन्तितं प्रयुज्यतां सिद्धये ।
प्रतीहारी । प्रविश्य । २देव पवादसअणे देवी णिसण्णा रत्त
चन्दणधारिणा परिअणहथ्थगहीदेण चलणेण भअवदीए
परिव्वाजिआए कहाहिं विणोदिअमाणा चिठ्ठ्इ ।
राजा । अस्मत्प्रवेशयोग्योयमवसरः ।
विदूषकः । ३ता गछ्छ्छदु भवं । अहंवि देविं देख्खिदुं अरित्तपाणि
भविस्सं ।
राजा । जयसेनायास्तावत्संवेद्य गच्छ ।
विदूषकः। कर्णे । ४होदि एव्वं विअ ।
[ इति निष्क्रान्तः ।
राजा । जयसेने प्रवातशयनमार्गमादेशय ।
प्रतीहारी । ५इदो इदो ।

। ततः प्रविष्टा शयनस्था देवी परिव्राजिका विभवतश्च परिवारः ।

१. कोप्यदृष्टः शृणोति । तत्कर्णे ते कथयामि । एवमिव ।
२. देव प्रवातशयने देवी निषण्णा रक्तचन्दनधारिणापरिजनहस्तगृहीतेन चरणेन भगवत्या परिव्राजिकया कथाभिर्विनोद्यमाना तिष्ठति ।
३. तद्गछ्छतु भवान् । अहमपि देवीं प्रेक्षितुमरिक्तपाणिर्भवामि ।
४. भवति एवमिव ।
५. इत इतः ।

4. B पादसभणे-A c णिस्सण्णा.
6. A B C D E °गहिदेण.
8. B शद – देवीं दख्खिदुं.-D
F पाणो.
10. F' संपाद्य for ‘सेवेद्य "
11. B omits« होदि"-AC E F एवं.
14. D does not repeat “इदो."
15. B परीवारः
देवी । १भअवदि अदिरमणिज्जं कहावथ्थु । तदो तदो ।
परिव्राजिका । सदृष्टिक्षेपम् । अतः परं पुनः कथयिष्यामि । अत्र
भवानीश्वरः संप्राप्तः।
देवी । २अम्हो अज्जउत्तो । इत्युत्थातुमिच्छति ।
राजा । अलमलमुपचारयन्त्रणया ।
अनुचितनूपुरविरहं नार्हसि तपनीयपीठकालम्बि।
चरणं रुजापरीतं कलभाषिणि मां च पीडयितुम्। ॥३॥
परिव्राजिका । विजयतां देवः ।
देवी । ३जेदु अज्जउत्तो ।
राजा । परिव्राजिकां प्रणम्योपविश्य । देवि अपि सह्या वेदना ।
देवि । ४अथ्थि मे दाणिं विसेसो ।

। ततः प्रवीशति यज्ञोपवीतबद्धाड्गुष्ठ:

संभ्रान्तो विदूषकः ।

विदूषकः । ५अवि हा अवि हा । सप्पेण संदठ्ठोम्हि ।

। सर्वे विषण्णाः ।

राजा । कष्टम् । क्व भवान्परिभ्रान्तः ।

१.भगवति अतिरमणीयं कथावस्तु । ततस्ततः ।
२.अहो भार्यपुत्रः ।
३.जयत्वार्यपुत्रः ।
४.अस्ति म इदानीं विशेषः ।
५.अपि हा अपि हा । सर्पेण संदष्टोस्मि ।

1. C रमाण्णज्जं; F रमणीज्जं.
4. D E F अ-अं .
6. A B C E नार्हति.
9. E अ-अं.
11. F omits दाणिं. altogether.
14. E omits the repeated अवि हा.
विदूषकः । १देविं देख्खिस्संति आ आरपुफ्फग्गहणकालणादो
प्पमदवणं गदोम्हि । परित्ता अदु परित्ता अदु ।
देवी । २हध्धि हध्धि । अहं एव्व बम्हणस्स जीविदसंसए णिभित्तं जादा ।
विदूषकः । ३तहिं असो अथ्थव अस्स कालणादो मए प्पसारिदे
अग्गहथ्थे कोडरणिग्गदेण कालेण सप्परूविणा दठ्ठो ।
णं एदाइं दुव्वे दन्तपदाइं ।इति दंशं दर्शर्यति ।
परिव्राजिका । तेन हि दंशच्छेदः पूर्वकर्मेति श्रूयते । स
तावदस्य क्रियताम् ।
छेदो दंशस्य दाहो वा क्षतेर्वा रक्तमोक्षणम् ।
एतानि दष्टमात्राणामायुषः प्रतिपत्तयः ॥४॥
राजा । संप्रति विषवैद्यानां कर्म । जयसेने क्षिप्रमानीयतां
ध्रुवसिद्धिः ।
प्रतीहारी । ४जं देवो आणवेदि ।
[इति निष्क्रान्ता ]
विदूषकः । ५अहो पावेण मिच्चुणा गहीदोम्हि ।

१. देवीं द्रक्ष्यामोत्याचारपुष्पग्रहणकारणात् [i.e. ग्रहणाय ] प्रमदवनं गतोस्मि । परित्रायतां परित्रायताम् ।
२. हा धिक् हा धिक् । अहमेव ब्राह्मणस्य जीवितसंशये निमित्तं जाता ।
३. तत्राशोकस्तबकस्य कारणात् [i.e अशोकस्तबकाय] मया प्रसारितेग्रहस्ते कोटरनिर्गतेन कालेन सर्परूपिणा दष्टः । नन्वते द्वे दन्तपदे ।
४. यहेव आज्ञापयति ।
५. अहो पापेन मृत्युना गृहीतोस्मि ।

1. F देवीं दख्खिदुंत
2. A C D E पमद
3. F जीविदसंस अणिमित्तं
5. B आसो अथ्थवयस्स ; D असोअ
6. F हथ्थे for अग्गहथ्थे F
सव्वरूविणा
10. Our MSS., and even G,make
the couplet छेदो &c.
a part of the following
speech of the king. We
with tullberg.
14. A C अण्णवेदि
16. A C म्मिच्चुणा : F मिथ्थुणा
A B C D E गहिदो make
राजा। मा कातरो भूः। अविषः कदाचिदंशो भवेत् ।
विदूषकः। १कहं ण भाइस्सं । सिमिसिमाअन्ति मे अङ्गाइं ।
विषवेगं निरूपयति ।
देवी । उपसृत्य । २ही ही असुंह दंसिदं विआरेण । हला
अवलम्बह णं ।
परिजनः । ससंभ्रममवलम्बते ।
विदूषकः । राजानमवलोक्य । ३भो भवदो बालत्तणादोवि पिअव
अस्सोम्हि । तं विआरिअ मुध्धाए मे जणणीए ओअख्खेमं वहेहि ।
राजा । मा भैषीः। अचिरात्त्वां वैद्यश्चिकित्सते । स्थिरो भव। 10

। प्रविश्य प्रतीहारी ।

प्रतिहारी । ४देव धुवसिध्धी विण्णवेदि । इह ज्जेव आणीअदु
गोदमोत्ति ।
राजा । तेन हि वर्षवरपरिगृहीतमेनं तत्रभवतः सकाशं
प्रापय ।
प्रतीहारी । ५तह ।

१. कथं न भेष्यामि । सिमिसिमायन्ति मेङ्गानि ।
२. हा हा । असुखं दष्टं विषारेण । हला अवलम्बध्वमेनम् ।
३- भो भवतो बाल्यादपि प्रियवयस्योस्मि । तद्विचार्यं मुग्धाया मे जनन्या ::योगक्षेमं वहस्व।
४. देव ध्रुवसिद्धिर्विज्ञापयति । ईहैवानयतां गौतम इति ।
५. तथा ।

1. F अविषोपि.
2. A C भाईस्सं
3. D रूपयति
4. Our MSS. अहिअं दंसिदं विअ
विआरेण for “ असुहं&c. we
according to G.
8. 5 बुध्धाए
12. A विणवेदि.- इह एव्व.-A B c
आणीयदु
14. E वर्षधर
विदूषकः । देवीं विलोक्य । १भोदी जीवेअं वा ण वा जं मए अत्त-
भवन्तं सेवमाणेण दे अवरध्धं तं सव्वं अवराहं मरि
सेहि ।
देवी । २दीहाऊ होहि । [ निष्क्रान्तो विदूषकः प्रतीहारी च ।
राजा । प्रकृतिभीरुस्तपस्वी । ध्रुवसिद्देरपि यथार्थनाम्नः
सिद्धिं न मन्यते ।
प्रतीहारी । प्रविश्य । ३जेदु भट्टा । धुवसिध्धी विण्णवेदि उदकुम्भ- |
विहाणे सप्पमुद्दिअं कंपि अण्णोसीअदुत्ति ।
देवी । ४इदं सप्पमुद्दिअं अङ्गुलीअअं । पछ्छा मह हथ्थे देहि ।
णं। इति प्रयच्छति ।
राजा । जयसेने कर्मसिद्धावाशु प्रतिपत्तिमानय ।
प्रतीहारी । ५जं देवो आणवेदि ।
[ इति निष्क्रान्ता ।
परिव्राजिका । यथा मे हृदयमाचष्टे तथा निर्विषो गौतमः।
राजा । भूयादेवम् ।

१. भवति जीवेयं वा न वा यन्मयात्रभवन्तं सेवमानेन तेपराद्धं तं सर्वमपराधं मर्षय ।
२. दीर्घायुर्भव ।
३. जयतु भर्ता । ध्रुवसिद्धिर्विज्ञापयति । उदकुम्भपिधाने सर्पमुद्रिकां कामप्यन्विष्यतामिति।
४. इदं सर्पमुद्रीयमङ्गलीयकम् । पश्चान्मम इस्ते देह्येतत् ।
५. यद्देव आज्ञापयति ।

1. A cभोदि-F reads thus: जं
मए अन्तभवन्तं सेवमाणेण दे
अवरध्धं तं सव्व अवराहं मारि
सेहि । होदि जीवेअं वा ण वा.
2. A तस्सव्वं ; B त्तं सव्वं.-B मरि-
स्सेहि.
7. Our MSS. सिद्धिं मन्ये. We
with Tullberg.
8. A C ध्रुवसिध्धि ; B ध्धुवसिध्धी ;
D ध्रुवसिद्धी.-A विणवेदि.
10. B सप्पमुद्दीअं; C मुद्दीअं- EF
मम for मह."
11. B D E omit “ इति."
प्रतीहारी । प्रविश्य । १जेदु भट्टा । णिवुत्तविसवेओ गोदमो
पकिदिथ्थो एव्व संवुत्तो ।
देवी। २दिट्ठिआ वअणीआदो मुत्तम्हि ।
प्रतीहारी । ३एस्सो अमच्चो वाहदवो विण्णवेदि. । राअकज्जं
बहु मन्तिदव्वं । तां दंसणेण अणुग्गहीदुं इछ्छामित्ति । 5
देवी । ४गछ्छदु अज्जउत्तो कज्जसिध्धीए ।
राजा । देवि आतपाक्रान्तोयमुद्देशः । शीतक्रिया चास्य
प्रशस्ता । तदन्यत्र नीयतां शयनीयम् ।
देवी । बालिआ अज्जउत्तवअणं अणुचिठ्ठह ।
परिजनः । ६तह ।
[ इति निष्क्रान्ता देवी परिव्राजिका परिजनश्च ।
राजा । जयसेने गूढपथेन प्रमदवनं प्रापय ।
प्रतीहारी। ७इदो इदो देवो ।
राजा । जयसेने ननु समाप्तकृत्यो गौतमः ।

१. जयतु भर्ता । निवृत्तविषवेगो गौतमः प्रकृतिस्थ एव संवृत्तः ।
२. दिष्ट्या वचनयान्मुक्तास्मि ।
३. एषोमात्यो वाहतवो विज्ञापयति । राजकार्ये बहु मन्त्रितव्यम् । ::तद्दर्शनेनानुग्रहितुम्
[i.e. दर्शनानुग्रहम्] इच्छामीति ।
४. गच्छत्वार्यपुत्रः कार्यसिद्ध्यै ।
५. वालिका आर्यपुत्रवचनमनुतिष्ठत ।
६. तथा ।
७. इत इतो देवः।

1. F ' निव्वुत्तविंस°.
4. B C D वाहदव्वो.-B राजकज्जं.
5. A C अणुगहिदुं
6. D E F अ-अ°
9. B वालिअ F वालिसा (= वालि
शाः):-D E F अ-अ.
प्रतीहारी । १अह इं ।
राजा
इष्टाधिगमनिमित्तं प्रयोगमेकान्तसाधुनापि मत्वा ।
संदिग्धमेव सिद्धौ कातरमाशङ्कते चेतः ॥ ४ ॥

। प्रविश्य विदूषकः ।

विदूषकः । २जेदु जेदु भवं । सिध्धाइं मे मङ्गलकज्जाइं ।
राजा । जयसेने त्वमपि नियोगमशून्यं कुरु ।
प्रतीहारी । ३जं देवो आणवेदि ।
[ इति निष्कान्ता ।
राजा । वयस्य शुद्धा माधविका । न किंचिद्विचारितमनया ।
विदूषक । ४देवीएं अङ्गलीअमुदं देख्खिअ कहं विआरीआदि ।
राजा । न खलु मुद्रमधिकृत्य ब्रवीमि । तयोर्बद्वयोः किंनिमित्तोयं मोक्षः। किं देव्याः परिजनमतिक्रम्य भवान्संदिष्ट
इत्येवमनया प्रष्टव्यम् ।

१. अथ किम् ।
२. जयतु जयतु भवान् । सिद्धानि मे मङ्गलकार्याणि ।
३. यद्देव आज्ञापयति ।
४. देव्या अङ्गुलीयमुद्रां दृष्ट्वा कथं विचार्यते ।

6. A D E F do not repeat" बेदु”
-A C D E कम्माइ.
10. F reads thus : वयस्य क्षुद्रमाधवि-
कया न किंचिद्विचारितमनया ।
11. B अञ्जलि°.-B देख्खीअ; F' द-
ख्खिभ.
विदुषक: | १णं पुछ्छिदोम्हि | पच्चुप्पण्णध्धिणा मए कहिदं |
देव्वचिन्तएहिं राआ भणिओ | सोवसग्गम् वो णख्खन्तं |
ता सव्वबन्धणमोख्खो करिअदुत्ति | तम् सुणिअ देवीए
धारिणीए इरावदीचित्तम् रख्खन्तीए राआ किल मोएदित्ति
तुमं एव्व मोएहित्ति अहं सम्दिठ्ठोम्हि | तदो जुज्जइत्ति ५
ताए संपादिओ अथ्थो |
राजा | विदुषकम् परिष्वज्य | सखे प्रियोहं तव |
न हि बुद्धिगुणेनैव सुह्रुदामर्थदर्शनम् |
कार्यसिद्धिपथ: सूक्ष्म: स्नेहेनाप्युपलभ्यते ||६||
विदूषक: | २तुवरदु भवं | समुद्दघरए ससहिं मालविअं ठावि- ६
अ भवन्तं पच्चुग्गदोम्हि |
राजा | अहमेनाम् सम्भावयामि | गच्छाग्रत: |
विदूषक: | ३एदु भवं | एदं समुइघरअं |

१. ननु पृष्टोस्मि | प्रत्युत्पन्नबुद्धिना मया कथितम् | दैवचिन्तकै राजा भणित: | सोपसर्गं वो नक्षत्रम् | तन्सर्वबन्धनमोक्ष: क्रियतामति | तच्छ्रुत्वा देव्या धारिण्यै-
रावतोचितम् रक्षन्त्या राजा किल मोचयतीति त्वमेव मोचयेत्यहं संदिष्टोस्मि |
ततो युज्यत इति तया संपादितोर्थ: |
२. त्वरतां भवान् | समुद्रगृहे ससखीम् मालविकां स्थापयित्वा भवन्तं प्रत्युद्गन्तोस्मि |
३. एतु भवान् | एतत्समुद्रगृहम् |

1. B प्पच्चुपण्ण०; F पच्चुत्तरपच्चुप्पण्णबु-

च्धिणा (=प्रत्युत्त्तरप्रत्युत्पन्नबुद्धिना.)
3. A B C सुणीअ.
4. A राभो.
5. A B C D E omit "एव्व" after
"तुमं"
9. B F उपलक्ष्यते।
10. E तुवरेदु.
राजा । साशङ्कम् । एषा कुसुमावचयव्यग्रहस्ता सख्यास्त इरावत्याः परिचारिका चन्द्रिका समागच्छति । इतस्तावदावां भित्तिगूढौ भवावः ।
विदूषकः । १कुम्भिलएहिं कामुएहिं अ पलिहलणीआ चन्दिआ ।

। उभौ यथोक्तं कुरुतः ।

राजा । गौतम कथं नु ते सखी मां प्रतिपालयति । एह्येनां
गवाक्षमाश्रित्य विलोकयावः ।

। इति विलोकयन्तौ स्थितौ ।

। ततः प्रविशति मालविका बकुलावलिका च ।

बकुलावलिका । २हला पणम भट्टा रं जो पस्सदो पिठ्ठदो देख्खीअदि ।
राजा । मन्ये प्रतिकृतिं मे दर्शयति ।
मालविका । सहर्षम् । ३णमो दे । द्वारमवलोक्य सविषादम् | कहिं ।

भट्टा । हला विप्पलम्भेसि मं ।


१. कुम्भीलकैः कामुकैश्च परिहरणीया चान्द्रका ।
२. हला प्रणम भर्तारं यः पार्श्वतः पृष्ठतो दृश्यते ।
३. नमस्ते । क्व भर्ता । हला विप्रलभसे माम् ।

1. Our MSS, and even G, कुसुमा-
पचय.० We with Tulberg.
3. B गूढं.
4. F पडिहलणोभा.
7. F omits «नु."
8. F reads प्रतिपालयावः अवलोक-
याव: (the latter most
likely intended to be an
explanation of the former)
in place of our‘विलोकयाव:
9. B D E omit ‘इति.
ll. A C D E पणम -A C देखी ;
F दख्खभदि
14. B आलोक्य-
राजा । सखे हर्षविषादाभ्यामत्रभवत्याः प्रीतोस्मि ।
सूर्योदये भवति या सूर्यास्तमये च पुण्डरीकस्य ।
वदनेन सुवदनायास्ते समवस्थे क्षणादूढे ॥ ७ ॥
बकुलावलिका । १णं एसो चित्तगओ भट्टा ।
उभे । प्रणिपत्य । २जेदु भट्टा ।
मालविका । ३हला तदा संमुहट्टिदा अहं भट्टिणो रुवदंसणेण
तह ण वितिण्हम्हि जह अज्ज । विभाविदो चित्तगददंसणो एव्व भट्टा ।
विदुषकः । ४सुदं भवदा । अत्तहोदीए दिट्टो चित्ते ण तह
दिट्टो भवंति मन्तिदं । मुधा दणिं मञ्जूसा विअ रअणभण्डं जोव्वणगव्वं वहेसि ।

१. नन्वेष चित्रगतो भर्ता ।
२. जयतु भर्ता ।
३. हला तदा संमुखस्थिताहं भर्तू रुपदर्शनेन तथा न वितृष्णास्मि यथाद्य । विभावितश्चित्रगतदर्शन एव भर्ता ।
४. श्रुंत भवता । अत्रभवत्या दृष्टो यथा चित्रे न दृष्टो भवानिति मन्त्रितम् । मुधेदानीं मञ्जूषेव रत्नभाण्डयौवनगर्वं वहसि ।

3. F reads the fourth pada thus:
ते समवस्थे क्षणादुपारुढे , thus
turning the arya into a
giti.
6. Our MSS. ससंभर्मं उक्कण्ठिभा
for "सं मुहठ्ठिदा" we with
G.--A B C D E omit
"तदा".
7. A B C D E omit "ण" --B C
संभाविदो.
8. F omits " एव्व."
9.our MSS. भत्तहोदीए [F भत्त-
होदी] चित्ते जह दिठ्ठो भवं तह
अदिठ्ठोत्ति मन्तेदि . we ac-
cording to G.
11. E जोब्बण .
राजा। सखे कुतूहलवानपि निसर्गशालीनः स्त्रीजनः । पश्य ।
कार्येन निर्वर्णयितुं च रूपम्
इच्छन्ति तत्पूर्वसमागतानाम् ।
न च प्रियेष्वायतलोचनानां
समग्रपातीनि विलोचनानि ॥ ८ ॥
मालविका । १का एसा ईसिपरिउत्तवअणा भट्टिणा सिणि
ध्धाए दिट्टीए णिझ्झाइअदि ।
बकुलावलिका । २णं इअं पस्सगदा इरावदी ।
मालविका । ३सहि अदख्खिणो विअ मे पडिभाइ । जो सव्वं
देवीजणं उझ्झिअ एदाए मुहे बध्धलख्खो ।
बकुलावलिका । आत्मगतम् । ४चित्तगदं भट्टारं परमथ्थं गेण्हिअ
असूएदि । होदु । कीलिस्सं दाव एदाए । प्रकाशम् । भट्टिणो
वल्लहा एसा ।
मालविका । तदो किं दाणिं अत्ताणं आआसेमि । सामूयं परा
वर्तते ।

१. कैषेषपरिवृत्तवदना भर्त्रा स्निग्धया दृष्ट्या निध्यायते ।
२. नन्वियं पार्श्वगतेरावती ।
३. सखि अदक्षिण इव मे प्रतिभाति । यः सर्वे वेवीजनमुज्झित्वैतस्या मुखे ::बद्धलक्षः।
४. चित्रगतं भर्तारं परमार्थं गृहीत्वासूयति । भवतु । क्रीडिष्यामि तावदेतया । ::भर्तृवल्लभैषा ।
५. ततः किमिदानीमात्मानमायासयामि ।

2. A B C D E हि for y« च."
4. A B D E प्रियेप्या'.
6. D ईसीपरि°-B D दिठ्ठीए.
8. A C पस्संगदा--D E इरावई
9 A B C अदखिणो–E पइभाइ.
10. B उझ्झीभ
11. F ' परणठथ्थदो. —A C गिण्हिअ.
12. A C असूभदि-B C कीलिसं.
14. B दाणीं.
राजा | पश्य सखे ते सख्या मुखम् |
भ्रूभङ्गभिन्नतिलकं स्फुरिताधरोष्ठं
सासूयमाननमितः परिवर्तयन्त्या |
कान्तापराधकुपितेष्वनया विनेतुः
संदर्शितेव ललिताभिनयस्य शिक्षा || १ ||
विदूषकः | १अणुणअसज्जो दाणिं होहि |
मालविका | २अज्जगोदमोवि एथ्थ एव्व सेवेदि णं | पुनः स्थानान्तराभिमुखी भवितुमिच्छति |
बकुलावलिका | मालविकां रुद्ध्वा | ३ण हु कुविदा दाणिं तुमं |
मालविका | ४जइ चिरं कुविदं मण्णेसि एसो पच्चाणीअदि
कोवो |
राजा | उपेत्य |
कुप्यसि कुवलयनयने चित्रार्पितचेष्टया किमेवमयि |
ननु तव साक्षादयमहमनन्यसाधारणो दासः ||१० ||
बकुलावलिका | ५जेदु भट्टा |
मालविका | आत्मगतम् | ६कहं चित्तगदो भट्टा मए असूइदो |
सव्रीडवदनाञ्जलिं करेति |

१. अनुनयसज्ज इदानीं भव |
२. आर्यगौतमोप्यत्रैव सेवत एनम् |
३. न खलु कुपितेदानीं त्वम् |
४. यदि चिरं कुपितां मन्यसे एष प्रत्यानीयते कोपः |
५. जयतु भर्ता |
६. कथं चित्रगतो भर्ता मयासूयितः |

3. B C बर्तयन्त्स्मः.
7. D E अ-अ० .-Our MSS. अज्ज-
गोदमो एथ्थ ण सेवेदि. We
with G.
9. E णं हि;A B C D हि for "हु."
10. A F कुविदां.
12. A omits "उपेत्य."
राजा। मदनकातर्यं निरूपयति।
विदूषकः। १किं भवं उदासीणो विअ।
राजा। अविश्वसनीयत्वात्सख्यास्ते।
विदूषकः। २मा दाव अत्तहोदीअं तुह अविस्सासो।
राजा। श्रूयताम्।
पथि नयनयोः स्थित्वा स्वप्ने तिरोभवति क्षणात्
सरति सहसा बाह्वोर्मध्यं गताप्यबला सती।
मनसिजरुजा क्लिष्टस्यैवं समागममायया
कथमिव सखे विश्रब्धं स्यादिमां प्रति मे मनः॥११॥
बकुलावलिका। ३सहि बहुसो किल भट्टा विप्पलध्धो। दाव
एथ्थ विस्ससणिज्जो अप्पा करीअदु।
मालविका। ४सहि मम उण मन्दभाआए सिविणसमाअमोवि भट्टिणो दुल्लहो आसी।
बकुलावलिका। ५भट्टा देहि से उत्तरं।

१. किं भवानुदासीन इव।
२. मा तावदत्रभवत्यां तवाविश्वासः।
३. सखि वहुशः किल भर्ता विप्रलब्धः। तावदत्र विश्वसनीय आत्मा क्रियताम्।
४. सखि मम पुनर्मन्दभाग्यायाः स्वप्नसमागमोपि भर्तुर्दुर्लभ आसीत्।
५. भर्तर्देह्यस्या उत्तरम्।

2. A उदासिणो.
4. F' अत्तहोदिभ्रं.
6. G स्थित्वा स्थित्वा for स्थित्वा
स्वप्ने."
9. E F विस्रब्धं.
11. F' अथ्थ. —•DE आप्पा ; F' अत्ता.
12. B मन्दहाभाए- F' सिविणसमा
गमो.
13. AC D E F आसि.
14. B C D भट्टा अ देहि &c.
राजा
उत्तरेण किमात्मैव पञ्चबाणाग्निसाक्षिकम् ।
तव सख्यै मया दत्तो न सेव्यः सेविता रहः ॥ १2॥
बकुलावलिका ।१अणुग्गहीदम्हि ।
विदूषकः । परिक्रम्य ससंभ्रमम् । २बउलावलिए एसो बालासोअरु-
ख्खस्स पल्लवाणि हरिणो लङ्घिदुं आअछ्छइ । ता एहि णिवारेम णं ।
बकुलावलिका । ३तह । प्रस्थिता । ।
राजा । एवमस्मद्रक्षणेवहितेन भवितव्यम् ।
विदूषकः । ४एंदवि गोदमो णं संदिस्सीअदि ।
बकुलावलिका । ५अज्जगोदम अहं अप्पआसे चिठ्ठामि । तुमं
दुवाररख्खओ होहि ।
विदूषकः । ६जुज्जइ ।

१. अनुगृहीतास्मि ।
२. बकुलावलिके एष बालाशोकवृक्षस्य पल्लवान्हरिणो लङ्घितुमागच्छति । तदेहि निवारयाम एनम् ।
३. तथा ।
४. एतदपि गौतमो ननु संदिश्यते ।
५. आर्यगौतम अहमप्रकाशे तिष्ठामि । त्वं द्वाररक्षको भव ।
६. युज्यते।

4. A C D E अणुगाहि°; B अणुग्गहि.
5. A B C D E एस for “ एसो.”
6. Our MSS, पल्लवा. We with G.
10. F' एवंवि.–A B C D E omit
णं
11. E F अ-भ°.
13. D जूज्जइ; B जुज्जई.
॥ चतुर्थोङ्कः ॥

[ निष्कान्ता बकुलावलिका । विदूषकः ।१इमं दाव फलिअथ्थलं आस्सिदो होमि । तथा कृत्वा । अहो सुहप्परिसदा सिलाविसेसस स । निद्रायते । मालविका । ससाध्वसं तिष्ठति । 5 राजा। विसृज सुन्दरि संगमसाध्वसं ननु चिरात्प्रभृति प्रणयोन्मुखे । परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि ॥ १३॥ 10 मालविका । २देवीए भएण अत्तणोवि प्पिअं कादुं ण पारेमि । राजा । अयि न भेतव्यं न भेतव्यम् । मालविका । ३जो ण भाएदि सो मए भट्टिणीदंसणे दिठ्ठसम वथ्थो भट्टा । राजा । 13 दाक्षिण्यं नाम बिम्बोष्टि बैम्बिकानां कुलव्रतम् । तन्मे दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः ॥ १४ ॥ १. इदं तावत्स्फटिकस्थलमाश्रितो भवामि । अहो सुखस्पर्शता शिलाविशेषस्य । २. देव्या भयेनात्मनोपि प्रियं कर्तुं न पारयामि । ३. यो न बिभेति स मया भट्टिनदर्शने दृष्टसमवस्थो भर्ता । 1: E inserts इति before‘निष्क्रान्ता” | 10. A D E पिअं & c. 11. A B C D अपि for & अयि." ३ A c सुहेपरिस °; E has °प्फंसदा | 12. B दंसणो; F' दस्सणे.-Fदिठ्ठो समवस्थो भट्टा. as a marginal gloss on परि- सदा.

तदयमनुगृह्यतां चिरानुरक्तो जनः। इति संश्लेषमभिनयति ।
मालविका । नाट्येन परिहरति ।
राजा । आत्मगतम् । रमणीयः खलु नवाङ्गनानां मदनविषयव्या
पारः। एषा हि
हस्तं कम्पवती रुणद्धि रशनाव्यापारलोलाङ्गुलिं
हस्तौ स्वौ नयति स्तनावरणतामालिङ्ग्यमाना बलात् ।
पातुं पक्ष्मलचक्षुरुन्नमयतः साचीकरोत्याननं
व्याजेनाप्यभिलाषपूरणसुखं निर्वर्तयत्येव मे ॥ १४ ॥

। ततः प्रविशतीरावतो

निपुणिका च ।

इरावती । १हञ्जे णिअणिए सच्चं तुह चन्दिआए संदिठ्ठं-
समुद्दधरालिन्दए अज्जगोदमो एआई दिठ्ठोत्ति ।
निपुणिका । २किं अण्णहा भट्टिणीए विण्णविदं ।
इरावती । ३तेण हि तहिं एव्व गछ्छामो संसआदो णिम्मुत्तं अज्जउत्तस्स पिअवअस्सं पिअं पुछ्छिदुं । च

१. हञ्जे निपुणिके सत्यं तव चन्द्रिकया संदिष्टं समुद्रगृहालिन्द आर्यगौतम एकाकी
दृष्ट इति ।
२. किमन्यथा भट्टिन्यै विज्ञापितम् ।

३. तेन हि तत्रैव गच्छावः संशयान्निर्मुक्तमार्यपुत्रस्य प्रियवयस्यं प्रियं प्रष्टुम् । च-


1. A B C DB omit भयम्."
3. F मदनविषयावतारः
5. A B C D F कम्पयती (कम्पयते ?)
-A BC D E ‘लोलांशुकम्.
7. F' नेत्रमुन्नमयतः
12. Our MSS. ०परए. We with G.
D E F अ=अ०॰
13. F अलीअं for अण्णहा.”
15. A B C D E अ for ‘‘ च."—
None of our MSS. read
निपुणिका । १सावसेसं विअ भट्टिणीए वअणं ।
इरावती । २अण्णं च चित्तगदं अज्जउत्तं पसादेदुं ।
निपुणिका । ३अह दाणिं भट्टा एव्व किं ण पच्चणुणीअदि ।
इरावती । ४मुध्धे जारिसो चित्तगदो तारिसो एव्व अण्णसंकन्तहिअओ अज्जउत्तो । केवलं उवआरादिक्कमं पमज्जिदुं अम्हाणं आरम्भो ।
निपुणिका । ५इदो भाट्टिणी । इति परिकामतः ।

। प्रविश्य चेटी ।

चेटी । ६जेदु भट्टिणी । देवीभणादि । एसो ण मे मछ्छरस्स कालो।

१. सावशेषमिव भट्टिन्या वचनम् ।
२. अन्यत्र चित्रगतमार्यपुत्रं प्रसादयितुम् ।
३. अथेदानीं भर्तैव किं न प्रत्यनुनीयते ।
४. मुग्धे यादृशश्चित्रगतस्तादृश एवान्यसंक्रान्तहृदय आर्यपुत्रः । केवलमुपचारातिक्रमे
प्रमार्ष्टुमस्माकमारम्भः ।
५. इतो भट्टिनी ।
६. जयतु भट्टिनी । देवो भणति । एष न मे मत्सरस्य कालः ।

in this passage णिम्मुत्तुं or
मुत्तुं, the latter of which is
read by DrTullberg Sup
posing it were possible
for मुत्तुं to be the Prakrit
form of the infinitive, the
omission of a word like
भत्ताणं as its object would
speak much against that
reading. G has altogether
a different version. It reads
संसभादो मुत्तंसं । दंसवुत्तन्तं
अ-अउत्तस्स पिअवअस्सं पुछ्छिदुं
अ ।" But मुत्तंसं for मोक्ष्ये
or मुक्ता भविष्यामि is at least
very suspicious. See our
Notes.
2. D E F अ-अ°-G reads चि-
त्तगदं भट्टारं पसादेदुं अ for
अण्णं च ” &c.
8. G reads कहं for « किं” and
puts it before भट्टा.”
4 F' जादिसो for जारिसे."
5. D E F भ-भ°–A B C पम-
जिदुं; F पमजिअदुं
7. B D E omit “ इति.’
तुहू बहुमाणं वढ्ढिदुं वअस्तिआए सह णिअलबन्धणे
किदा मालविआ । जइ अणुमण्णेसि अज्जउत्तस्स
पिअं कादुं तह करेमि । जं तुह इछ्छिदं तं भणाहित्ति ।
इरावती । १णाअरिए विण्णवेहि भट्टिणीं । का वअं भट्टिणीं
णिओजेदुं । परिअणणिग्गहेण मइ दंसिदो अणुग्गहो ।
कस्स वा अण्णस्स प्पसादेण अअं जणो वढ्ढदित्ति भणाहि। चेटी । २तह ।
[ इति निष्कान्ता ]
निपुणिका । परिकम्यावलोक्य च । ३भट्टिणी एस दुवारुछ्छङ्गे समुद्द-

तव बहुमानं वर्धयितुं वयस्यया सह निगडबन्धने कृता मालविका । यद्यनुमन्यसे आर्यपुत्रस्य प्रियं कर्तुं तथा करोमि । यत्तवेष्टं तद्भणेति ।
१. नागरिके विज्ञापय भट्टिनीम् । का वयं भट्टिनीं नियोजयितुम् । परिजननिग्रहेण
मयि दर्शितोनुग्रहः । कस्य वान्यस्य प्रसादेनायं जनो वर्धत इति भण ।
२. तथा ।
३. भट्टिनि एष द्रागेत्सङ्गे समुद्रगृहस्य विपणिगतो वृषभ इव विश्रब्ध आर्यगौतम आसीन
एव निद्रायते ।

1. A B C बट्टिदुं; 3 बठ्टिदुं,
2. A B C D E मण्णेसि for ॐ अणु-
मण्णेसि -D E अ=अ-
F' reads as follows, after
मालविका। जइ अणुमण्णेसि
अ-औत्तंवितुह किदे षिण्णा
वइस्सं ।। एवं कल्लं । तह करेमि ॥
जं तुह इछ्छिदं तं मे भणाहित्ति ॥
6. F णिओएदुं.-Our MSS. in-
sert वि (= अपि ) after °ग्गहे.
ण. We with G-F' दस्सिदो.
7. A B C प्रसादेण. - B C वट्टदित्ति;
D वठ्ठदित्ति.
घरस्स विपणिगओ वुसहो विअ विस्सध्धो अज्जगोदमो
आसीणो एव्व णिdदाअदि ।
इरावती । १अच्चाहिदं । ण ख्खु सावसेसो विसवेओ भवे ।
निपुणिका । २पसण्णमुहो दीसइ । अवि अ धुवसिध्धिणा
चिइस्सिदो । ता से असङ्कणीअं पांवं ।
विदूषकः । उत्स्वप्नायते । ३होदि मालविए-।
निपुणिका। ४सुदं भाट्टिणीए । कस्स एसो अत्तणीणो । अभ्भवहारसंवादापेख्खी हदासो ओदरिओ इदो ससक्कारं सोथ्थिवाअणमोदएहिं कुख्खिं भरिअ संपदं मालविअं
उस्सिविणावेदि ।

१.अत्याहितम् । न खलु सावशेषो विषवेगो भवेत् ।
२. प्रसन्न मुखो दृश्यते । अपि च ध्रुवसिद्धिना चिकित्सित: । तदस्याशङ्कनीयं पापम् ।
३. भवति मालविके -|
४. श्रुतं भट्टिन्या । कस्यैष आत्मनीनः । अभ्यवहारसंवादापेक्षो हताश औदरिक इत:
ससत्कारं स्वस्तिवायनमोदकैः कुक्षिं पूरयित्वा सांप्रतं मालविकामुत्स्वप्नायते ।

1. 9 विपणिठाओ, F विपणिणिलयो,
for « निपणिगओ–A B C
D E om. वुसहो .” after
विपणिगओ.»:- F omits
विस्सध्धो”-D E Fअ-अ० .
2. B D णिहायदि ; E णिदायदि.
3. F सावसेसविसो भवे.—B D णं खु.
- F अच्चहिदं.
5 . A B C D असक्कणीअं; B असक्क-
णीअं
6. A C D E होदी.
7. A C अभवहार
8. B ओदरीओ.–A B C D ससका-
रं; F ' सव्वकालं for‘‘ ससक्कारं
10. A B C उस्सिविणं आइवेदि; E उ
स्सिविणभाइवेदि.
विदुषकः । १इरावदिं अदिक्कमन्दी होहि ।
निपुणिका । २सुदं अच्चाहिदं । भुअंगभीरुअं बम्हबन्धुं इमिणा
भुअंगमकुडिलेण अत्त्तणो दण्डकट्टेण तम्भन्तरिदा भाअआमि ।
इरावती । ३अरुहदि किल किदवो उवद्दवस्स ।
निपुणिका । विदूषकस्योपरि दण्डकाष्ठं पातयति ।
विदूषकः । सहसा प्रतिबुध्य । ४अवि हा अवि हा । णं दव्वीकरो मे
उवरि पडिदो ।
राजा । सहसोपसृत्य ।सखे न् भेतव्यं न् भेतव्यम्।

मालविका । अनुसृत्य । ५भट्टा मा दाव सहसा णिक्कम । सप्पोत्ति

भणादि ।
इरावती । ६हध्धि हध्धि । भट्टा इदो एव्व धावइ ।

१. इरावतीमतिक्रामन्ती भव ।
२. श्रुतमत्याहितम् । भुजंगभीरुकं ब्रह्मबन्धुमनेन भुजंगकुटिलेनात्मनो दण्डकाष्ठेन स्तम्भान्तरिता भीषयामि ।
३. अर्हति किल कितव उपद्रवम् ।
४. अपि हा अपि हा । ननु दर्वीकरो ममोपरि पतितः ।
५. भर्तर्मा तावत्सहसा निष्क्रम । सर्व इति भणति ।
६. हा धिक् हा धिक् । भर्तेत एव धावति ।

1. A C D E इरावदीं.
3. E कुठिलेण-F om. "अत्त-
णो."-A काट्टेण.-E तम्भ-
न्तरिअ; F थ्थम्भन्तरिआ.-
A C भआअमि.
5. A उवहव्वस्स.
7. A B C D E omit "णं."
8. A C वडिदो.
10. E निक्कम.
12. A C धावई.
विदुषकः । सप्रहासम् । १कहं दण्डकठ्ठं इदं । अहं उण जाणे जं
मए केअइकण्डएहिं सप्पस्स विअ दंसो किदो तं फलिदंति ।

। प्रविश्य पटाक्षेपेण बकुलावलिका ।

बकुलावलिका । ससंभ्रमम् । २कहिं सप्पो । मा ख्खु भट्टा पविस । इह कुडिलगइ सप्पो विअ दीसइ ।
इरावती । राजानमुपसृत्य । ३अवि सिध्धा मणोरहा दिवासंकेदमिहुणस्स ।
सर्वे । इरवतीं दृष्ट्वा संभ्रान्ताः ।
राजा । अपूर्वोयमुपचारः।
इरावती । ४बउलावलिए दिठ्ठिआ दोच्चहिआरविसआ संपु-
ण्णा दे पडिण्णा ।
बकुलावलिका । ६पसीददु भट्टिणी । किं दद्दुरा वाहरन्तित्ति देव्वो पुडविं विसुमरदि ।

१. कथं दण्डकाष्ठमिदम् । अहं पुनर्जाने यन्मया केतकीकण्टकैः सर्पस्येव दंशः कृतस्तल्फलितमिति ।
२. क्व सर्पः । मा खलु भर्तः प्रविश । इह कुटिलगविः सर्प इष दृश्यते ।
३. अपि सिद्धा मनोरथा दिवासंकेतमिथुनस्य ।
४. बकुलावलिके दिष्ट्या दौत्याधिकारविषया संपूर्णा से प्रतिज्ञा ।
५. प्रसीदतु भट्टिनी । किं दर्दुरा व्याहरन्तीति देवः पृथिवीं विस्मरति ।

1. A C D कथं.
2. A B C D वि for "विअ०"-
F तं एदं मे फलिदंति.
5. F सवो for "सप्पो"
6. D कुटिलगई - D E दोसई.
11. A C D E दिठ्ठिया.
12. A C पडिणा
13. A B C D E पसोद - our MSS
किं मए किदं । देवो पुछ्छिदवो
for "किं ददुरा" &c. We
with G.
विदूषकः । १मा दाव। अत्तहोदीए दंसणमेत्तएण अत्तभवं
पणिपादलङ्घणं विसुमरिदो । तुमं उण अज्जवि पसादं
ण गेण्हेसि ।
इरावती । २कुविदावि दाणिं अहं किं करिस्सं।
राजा । अस्थाने कोप इत्यनुपपन्नं त्वयि । तथा हि ।
कदा मुखं वरतनु कारणादृते
तवागतं क्षणमपि कोपपात्रताम् ।
अपर्वणि ग्रहकलुषेन्दुमण्डला
विभावरी कथय कथं भविष्यति ॥ १८ ॥
इरावती । ३अठ्ठाणेत्ति सुठ्ठु भणिदं अज्जउनत्तेण । अण्णसं- 10
क्कन्तेसु अम्हाणं भाअहेएसु जइ उण कुप्पिस्सं तदो हस्सा
भविस्सं ।
राजा । त्वमन्यथा कल्पयसि । अहं पुनः सत्यमेव कोपस्थानं न पश्यामि । कुतः ।
नार्हति कृतापराधोप्युत्सवदिवसेषु परिजनो बन्धम् । 15
इति मोचिते मयैते प्रणिपतितुं मामुपगते च ॥१६॥

१. मा तावत् । अत्रभवत्या दर्शनमात्रेणात्रभवान्प्रणिपातलङ्घनं विस्तृतः । त्वं पुनरद्यापि
प्रसादं न गृह्णासि ।
२. कुपितापीदानीमहं किं करिष्ये ।
३. अस्थान इति सुष्टु भणितमार्यपुत्रेण । अन्यसंक्रान्तेष्वस्माकं भागधेयेषु यदि पुनः कु-
प्ये तनो हास्या भविष्यामि ।

2. A B C D E omit भन्ज़बि. "
3. A गण्हसि; c गेण्हसि
4. A B C D E omit « °वि दाणैि."
10. D E F अ-अ°
11. A B C F भाअहेयेसु.-C जई
13. B कलयसि for “ कल्पयसि .”
14. E omits«न" altogether.-our
MSS. गृह्णामि for “पश्यामि.”
We with G.
15. Our MSS. दण्डम्. we with G.
इरावती । १णिपुणिए देवीं विण्णवेहि । दिठ्ठं भवदीए पख्खवादित्तणंति ।
निपुणिका । २तह ।
[इति निष्क्रान्ता]
विदूषक: । आत्मगतम् । ३अहो अणथ्थो संपडिदो । बन्धणभ्भट्टो ::गिहकपोदो चिल्लाए मुहे पडिदो ।

। प्रविश्य निपुणिका ।

निपुणिका । ४भट्टिणी जदिछ्छादिठ्ठाए माहविआए आचख्खिदं ।
एव्वं खु एदं णिव्वुत्तं । इति कर्णे कथयति ।
इरावती । आत्मगतम् । ५उववण्णं । सअं एव्व बम्हबन्धुणा उभ्भिण्णो दुग्गप्पओओ । विदूषकं विमोक्य । प्रकाशम् । इअं इमस्स कामतन्तसइवस्स णीई ।
विदूषक: । ६होदी जदि णीइए एक्कंपि अख्खरं पढेअं तदो गाअत्तिंपि विसुमरेइं ।

१. निपुणिके देवीं विज्ञापय । दृष्टं भवत्या: पक्षपातित्वमिति ।
२. तथा ।
३.अहो अनर्थ: संपतित: वन्धनभ्रष्टो गृहकपोतश्चिल्लाया मुखे पतित: ।
४.भट्टिनि यदृच्छादृष्टया माधविकयाख्यातम् । एवं खव्वेतन्निर्वृत्तमिति ।
५.उपपन्नम् । स्वयमेव ब्रह्मबन्धुनोद्भिन्नो दुर्गप्रयोग: । इयमेतस्य :कामतन्त्रसचिवस्य नीति:
६.भवति यदि नीत्या एकमप्यक्षरं पठेयं ततो गायत्रीमपि विस्मरेयम् ।

1. A देवीए.-F विणवेहि.-F
पख्खवादित्तणं अज्जेत्ति.
5. Our MSS मन्दारलदालग्गो विअ
for "वन्धणभ्भट्टो," which we
read with Tullberg.
11. B C D दुग्गपआओ (=दुर्गप्रकाश:).
12. E णिइ;A B C D णिई.
13. D E होदि.-A C D पढअं;E
पठअं.
राजा । आत्मगतम् । कथं नु संकटादस्मादात्मानं मोक्ष्यामि ।

। प्रविश्य सावेगं जयसेना ।

जयसेना। १देव्वं कुमारी वसूलछ्छी कन्दुअं अणुधावन्ती पिङ्गलवाणरेण बलिअं उत्नासिदा अङ्कणिसण्णा देवीए पवादे किसलअं विअ वेवमाणा दाणिपि पकिदिं ण पडिवज्जइ ।
राजा । कथं कातरो बालभावः ।
इरावती । सावेगम् । २तुवरेदु अज्जउलो णं समरसासइदुं । मा
से संदावजणिओ विआरो वढ्दु ।
राजा । अहमेनां संज्ञापयामि । सत्वरं परिक्रामति ।
विदूषकः । आत्मगतम्। ३साहु रे पिङ्गलवाणर साहु । परित्तादो तु-

ए सपख्खो ।

[ निष्कान्तो वयस्येन राजा इरावतो प्रतीहारो च ।

१. देव कुमारो बसुलक्ष्मीः कन्दुकमनुधावन्ती पिङ्गलवानरेण बलदुन्त्रासित्वाङ्कनिषण्णा
देव्याः प्रवाते किसलय इव वेपमानेदानमपि प्रकृतिं न प्रतिपद्यते ।
२. त्वरतामार्यपुत्र एनां समाश्वासयितुम् । मास्याः संतापजनितो विकारो वर्धताम् ।

३. साधु रे पिङ्गलबानर साधु । परित्रातस्त्वया सपक्षः।


2. 8 सवेगं.
3. B धावदो ; C D E धावती; F
धाबन्दी
4. A C °णिसण्णा; F अङ्के णिसण्णा.
5. A c दाणी°.-A पडिवज्जई.
7. F कष्टं for कथं."
8. B D E तुवरदु.-D E अ-अ.
9. A वदुः = E वट्ठदु.
10. C D E एतां.
11. We read आत्मगतम्" with G.
मालविका । १हला देवं चिन्तअन्तीए वेवइ मे हिअअं । ण
जाणे अदोवरं कि अणुहोदव्वंति ।

। नेपथ्ये ।

२अच्चरिअं अच्चरिअं । अपुण्णे एव पञ्चरत्ते दोहलस्स मुउलेहिं संणध्धो तवणीआसोओ । जाव देबीए
णिवेदेमि ।
उभे । श्रुत्वा प्रदष्टे ।
बकुलावलिका। ३अस्ससदु पिअसही । सच्चप्पडिंण्णा देवी।
मालविका । ४तेण हि पमदवणपालिआए पिठ्ठदो होम्म ।
बकुलावलिका । ६तह ।
[ इति निष्क्रान्ताः सर्वे ।


॥ इति चतुर्थोङ्कः ॥



१. हला देवीं चिन्तयन्त्या वेपते मे हृदयम् । न जानेतः परं किमनुभवितव्यमिति ।
२. आश्चर्यमाश्चर्यम् । अपूर्ण एव पञ्चरात्रे दोहदस्य मुकुलैः संनद्धस्सपनीयशोकः।
यावदेव्यै निवेदयामि ।
३. आश्वसितु प्रियसखी । सत्यप्रतिज्ञा देवी ।
४. तेन हि प्रमदवनपालिकायाः पृष्ठतो भवावः।
५. तथा ।

1. P' देवीं चिन्दयन्दीए.
2. F ' inserts सत्वरं परिक्रामति
after ‘‘ अणुहोदव्वंति."
9. C पिट्टदो.
  1. जयतु भर्ता । असंनिहितो गौतमः ।
  2. जयतु भवान् ।
  3. यद्देव आज्ञापयति ।
  4. यो बिडालगृहीतायाः परभृतिकायाः ।