← पञ्चमोऽङ्कः मृच्छकटिकम्
षष्ठोऽङ्कः
शूद्रकः
सप्तमोऽङ्कः →

षष्ठोङ्क

( ततः प्रविशति चेटी )

 चेटी--कधं अज्ज वि अज्जआ ण विवुज्झदि ? । भोदु, पविसिअ पडिबोधहस्सं । [कथमयोप्यार्या न विबुध्यते ? । भवतु, प्रविश्य प्रतिबोधयिष्यामि । ] ( इति नाट्येन परिक्रामति )

( ततः प्रविशत्याच्छादितशरीरा प्रसुप्ता वसन्तसेना)

 चेटी--( निरूप्य ) उत्थेदु उत्थेदु अज्जआ । पभादं संवृत्तं । [ उत्तिष्ठतुत्तिष्ठत्वार्या । प्रभात संवृत्तम् । ।

 वसन्तसेना--(प्रतिबुध्य ) कवं रत्ति जेव्व पभादं संवुत्तं १ । [ कथं रात्रिरेष प्रभातं संवृत्तम् १ । ।

 चेटी--अम्हाणं एसो पभादो । अज्जआए उण रत्ति जेव्व । [अस्माकमेष प्रभातः । आर्यायाः पुना रात्रिरेव ।]

 वसन्तसेना-इञ्जे ! कहिं उण तुम्हाणं जूदिअरो ? । [चेटि ! कुतः पुनर्युष्माकं द्यूतकरः ?।]

 चेटी--अज्जए ! वङ्ढमाणअं समादिसिअ पुप्फकरंडअं जिष्णुज्जाणं गदो अज्जचारुदत्तो । [ आर्ये ! वर्धमानकं समादिश्य पुष्पकरण्डकं जीर्णोद्यानं गत आर्यसदितः ।]

 वसन्तसेना---किं समादिसिअ १ । [ किं समादिश्य ? ।]

 चेटी–जोएहि रात्तीए पवहणं, वसन्तसेना' गच्छदुत्ति । [ योजय रात्रौ प्रवहणम्, वसन्तसेना गच्छत्विति ।]

 वसन्तसेना--हञ्जे ! कहिं मए गंतव्वं ? । [चेटि ! कुत्र- मया गन्तव्यम् ? ।।

 चेटी--अज्जए । जहिं चारुदत्तो । [ आर्ये ! यत्र चारुदत्तः ।]

 वसन्तसेना---( चेट परिष्वज्य ) हञ्जे | सुड्डु ण निज्झाइदो रत्तीए,


ओएहि योजय । अपय्यत्तं अपर्याप्तम् । यदृच्छासंबन्धि (१) । एतेन मृच्छता अज्ज पञ्चक्खं पेक्खिस्सं । हज्जे । किं पविट्टा अहं इह अब्भंतरचदुस्सालयं ।। [ घेरि ! सुष्टु न निध्याते रात्रौ, तदा प्रत्यक्षं प्रेक्षिष्ये । चेटि । किं प्रविष्टाहमिहाभ्यन्तरचतुःशालकम् ? ।]

 चेटी----ण केवलं अब्भतरचदुस्साल, सव्वजणस्स वि हिअअं पविठ्ठा । [न केवलमभ्यन्तरचतुःशालकम् , सर्वजनस्यापि हृदयं प्रविष्टा ।]

 वसन्तसेना--अवि संतप्पदि चारुदत्तस्स परिअणो ? । [ अपि संतप्यते चारुदत्तस्य परिजनः ।।

 चेटी--संतप्पिस्सदि । [ संतप्स्यति । ]

 वसन्तसेना-कदा ! । [ कदा ?।]

 चेटी---जदो अज्जआ गमिस्सदि । [यदाय गमिष्यति ।]

 वसन्तसेना-तदो मए पढ मं संतप्पिदव्वं । ( सानुनयम् ) हञ्जे ! गैण्ह एदं रअणावलिं । मम बहिणीआए अज्जाधूदाए गदुअ समप्पेहि । भणिदव्वं च--‘अहं सिरिचारुदत्तस्स गुणणिज्जिदा दासी, तदा तुम्हाणं पि । ता एसा तुह ज्जेव्व कंठाहरणं हो रअणविली' । [ तदा मया प्रथमं संतप्तव्यम् । चेटि! गृहाणैतां रखावलीम् । मम भगिन्या आर्याधूतायै गत्वा समर्पय । वक्तव्यं च---*अहं श्रीचारुदत्तस्य गुणनिर्जिता दासी, तदा युष्माकमपि । तदेषा तवैव कण्ठाभरणं भवतु रत्नावली' ।।

 बेटी---अज्जए ! कुपिस्सदि चारुदत्तो अज्जाए दाव । [ आर्ये ! कुपिष्यति चारुदत्त आर्यायै तावत् ।]

 वसन्तसेना–गच्छ; ण कुपिस्सदि । गच्छ; न कुपिण्यति ।]

 चेटी--( गृहीत्वा ) जं आणवेदि । ( इति निष्कम्य, पुनः प्रविशति ) अज्जए ! भणादि अज्जा धूदा--अज्जउत्तेण तुम्हाणं पसादीकिदा; ण जुत्तं मम एदं गेण्हिदुं । अज्जउत्तो ज्जेव्व मम आहरणविसेसो त्ति जाणादु भोदी' । [ यदाज्ञापयति । आर्ये । भणत्या धूता--आर्यपुत्रेण युष्माकं प्रसादीकृता; न युक्तं ममैता ग्रहीतुम् । आर्यपुत्र एव ममाभरणविशेष इति जानतु भवती।]

( ततः प्रविशति दारकं गृहीत्वा रदनिका )

 रदनिको–एहि वच्छ ! सअडिआए कीलम्ह । [एहि वत्स! शकटिकया क्रीडावः ।]

 दारकः-( सकरुणम् ) रदणिए ! किं मम एदाए मट्टिआसअडि- आए ? । तं ज्जेव सोवण्णसअडियं देहि । [रदनिके! किं ममैतया मृत्तिकाशकटिकया ? । तामेव सौवर्णशकटिकां देहि ।।

 रदनिका---( सनिर्वेदं निःश्वस्य ) जाद ! कुदो अम्हाणं सुवण्णववहारो ? । तादस्स पुणो वि रिद्धीए सुवण्णसअडिआए कीलिस्ससि । ता जाव विणोदेमि णं । अज्जआवसंतसेणाए समीवं उवसप्पिस्से ।। ( उपसत्य ) अज्जए ! पणमामि । [जात ! कुतोऽस्माकं सुवर्णव्यवहारः १ ।। तातस्य पुनरपि ऋद्ध्या सुवर्णशकटिकया क्रीडिष्यसि। तद्यावद्विनोदयाम्येनम्। आर्यावसन्तसेनायाः समीपमुपसर्पिष्यामि । आयें ! प्रणमामि । ]

 वसन्तसेना-रदणिए ! साअद दे; कस्स उण अअं दारओ १ ।। अणलंकिदसरीरो वि चंदमुहो आणंदेदि मम हिअअं । [ रदनिके ! स्वागतं ते; कस्य पुनरयं दारकः ? । अनलंकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हृदयम् ।।

 रदनिका-एसो खु अज्जचारुदत्तस्स पुत्तो रोहसेणो णाम । [ एष खल्वार्यचारुदत्तस्य पुत्रो रोहसेनो नाम ।]

 वसन्तसेना--( बाहू प्रसार्य) एहि मे पुत्तअ ! आलिंग । ( इत्यङ्क उपवेश्य) अणुकिदं अणेण पिदुणो रूवं । [एहि मे पुत्रक ! आलिङ्ग । अनुकृतमनेन पित् रूपम् ।]  रदक्षिका––ण केवलं रूवं, सीलं पि तक्केमि । एदिणा अज्जचारुदत्तो अत्ताणअं विणोदेदि । [ न केवलं रूपम् , शीलमपि तर्कयामि । एतेनार्यचारुदत्त आत्मानं विनोदयति ।]

 वसन्तसेना--अध किंणिमित्तं एसो रोअदि ? । [अर्थ किं निमित्त- मेष रोदिति ? ।

 रदनिका--एदिणा पडिवेसिअगहवइदारअकेरिआए सुवण्णसअडिआए कीलिदं । तेण अ सा णीदा । तदो उण तं मग्गंतस्स मए इअं मट्टिआसअडिआ कदुअ दिण्णा । तदो भणादि----२दणिए ! कि मम एदाए मट्टिसअडिआए । ते ज्जेव्व सोवण्णसअडियं देहि' त्ति । [ एतेन प्रतिवेशिकग्रहपतिदारकस्य सुवर्णशकटिया क्रीडितम् । तेन च सा नीता । ततः पुनस्ता् याचतो मयेयं मृत्तिकाशकटिका कृत्वा दत्ता । ततो भणति---‘रदनिके! किं ममैतया मृत्तिकाशकटिकया । तामेव सौवर्णशकटिकां देहि' इति ।।

 वसन्तसेना---हद्धी हद्धी; अअं पि णाम परसंपत्तीए संतप्पदि । भअवं कअंत ! पोक्खरवत्तपडिदजलबिंदुसरिसेहिं कीलसि तुमं पुरिसभाअधेएहिं । ( इति सास्ना ) जाद ! मा रोद। सुवण्णसअडिए कीलिस्ससि । [ हा धिक् हा धिक्; अयमपि नाम परसंपस्या संतप्यते । भगवन्कृतान्त ! पुष्करपत्रपतितजलबिन्दुसदृशैः क्रीडसि त्वं पुरुषभागधेयैः । जात ! मा रुदिहि । सौवर्णशकटिकया क्रीडिष्यसि ।]

 दारकः--रदणिए ! का एसा ? । [ रदनिके! कैषा ? । ]

 वसन्तसेना----दे पिदुणो गुणणिज्जिदा दासी । [ते पितुर्गुण- निर्जिता दासी ।]

 रदनिका--जाद ! अज्जआ दे जणणी भोदि । [ जात ! आर्या ते जननी भवति ।


कटेन प्रतिवेशिकगृहपतिदारकसंबन्धिन्या सुवर्णकटिकया क्रीडितम् । तेन प्रति दारकः-रदणिए ! अलिअ तुमं भणसि; जइ अम्हाणं अज्जआ जणणी, ता कीस अलंकिदा ।। [रदनिके ! अलीकं त्वं भणसि; यद्य- स्माकमार्या जननी, तत्किमर्थमलंकृता ? ।]

 वसन्तसेना--जाद ! मुद्रेण मुहेण अदिकरुणं मंतेसि । ( नाट्येनाभरणान्यवतार्य रुदती ) एसा दाणिं दे जणणी संवुत्ता; ता गेण्ह एदं अलंकारअं, सोवण्णसअडिगं घडावेहि । [ जात ! मुग्धेन मुखेनातिकरुणं मन्त्रयसि । एषेदानीं ते जननी संवृत्ता; तद्गृहाणैतमलंकारम् , सौवर्णशकटिको कारय ।]

 दारकः----अवेहि, ण गेण्हित्सं; रोदसि तुमं । [अपेहि, न ग्रहिष्यामि; रोदिषि त्वम् ।]

 वसन्तसेना--( अश्रूणि प्रमृज्य ) जाद ण रोदिस्सं । गच्छ, कील। (अलंकारै मृच्छकटिकां पूरयित्वा) जाद ! कारेहि सोवण्णसअडिअं [जात ! न रोदिष्यामि । गच्छ, क्रीड । जात! कारय सौवर्णशकटिकाम् ।]

(इति दारकमादाय निष्क्रान्ता रदनिका )

( प्रविश्य प्रवहणाधिरूढः)

 चेटः–लदणिए लदणिए ! णिवेदेहि अज्जआए वशंतशेणाए- ओहालिअं पक्खदुआलए शज्जं पवहणं चिट्ठदि । [रदनिके रदनिके ! निवेदयार्यायै वसन्तसेनायै--‘अपवारितं पक्षद्वारके सज्जं प्रवहणं तिष्ठति।]

( प्रविश्य )

 रदनिका--अज्जए ! एसो वड्ढमाणओ विण्णवेदि-पक्खदुआ- रए सज्जं पवहणं' ति । [ आर्थे ! एष वर्धमानको विज्ञापयति--‘पक्षद्वारे सञ्ज प्रवहणम्' इति । ]


वेशिगृहपतिदारकेण ॥ तव पितुर्गुणनिर्जिता दासी । अलिअं अलीकम् । असयमिति यावत् ॥ बालहस्ताभ्यां सुवर्णपूर्णा शकटिकां दारकं च स्वयं गृहीत्वा  वसन्तसेना--हञ्जे ! चिट्ठदु मुहुत्तअं; जाव अहं अताणअं पसाधेमि । [ चेटि ! तिष्ठतु मुहूर्तकम् ; यावदहमात्मानं प्रसाधयामि ।]

 रदनिका--( निष्क्रम्य ) वड्ढमाणआ ! चिठ्ठ मुहुतअं; जावं अज्जआ अत्ताणसं पसाधेदि । [ वर्धमानक ! तिष्ठ मुहूर्तकम् ; यावदार्यात्मानं प्रसा- धयति ।]

 चैटः---ही ही भो, मए वि जाणत्थलके विशुमलिदे । ता जाव गेण्डहअ आअच्छामि । एदे णश्शालज्जुकडुआ बइल्ला। भोदु, पवहणेण ज्जेव गदागदिं कुलिश्शं । [ ही ही भोः ! मयापि यानास्तरणं विस्मृतम् । तद्यावद्गृहीत्यागच्छामि । एतौ नासिकारज्जुकटुको बलीवदौ । भवतु, प्रवहणेनैव गतागतिं करिष्यामि । ] ( इति निष्क्रान्तचेटः )।

 वसन्तसेना--हञ्जे ! उवणेहि मे पसाहणं । अत्ताणणअं पसाधइस्सं । [चेटि ! उपनय मे प्रसाधनम्। आत्मानं प्रसाधयिष्यामि । ] ( इति प्रसाधयन्ती स्थिता )

( प्रविश्य प्रवहणाधिरूढः )

 स्थावरकश्चेटः--आणत्तम्हि लाअशालअशंठाणेण- ‘यावलआ ! पवहणं गेण्हिअ पुप्फकलंडअं जिण्णुज्जाणं तुलिदं आअच्छेहि त्ति । भोदु, तहिं ज्जैव गच्छामि । बहध बइल्ला | वहध । ( परिक्रम्यावलोक्य च ) कधं गामशअलेहि लुद्धे मग्गे ? । किं दाणिं एत्थ कलइश्शे १ । ( साटोपम् ) अले ले, ओशलध ओशलध । ( आकर्ण्य ) किं भणाध-‘एशे कश्शकेलके पवहणे' त्ति ? । एशे लाअशालअशंठाणकेलके पवहणे त्ति । ता शिग्धं ओशलध । ( अवलोक्य ) कधं


निष्कान्तः ॥ उद्घाटित पक्षद्वारकम् (?) ॥ ही ही इत्युकस्मात्स्मरणविषयेण । जाणत्थलके यानास्तरणकम् । मस्साकदुआ नासिकारज्ज्वा दुःसहाः । अतोऽतिक्रमः संभाव्यते । ‘णस्साकडुआ' इत्यपि पाठः । तत्र नस्याकटुको इत्यर्थः । बइल्ला मृ० ११ एशे अवले शहिअं विअ मं पेक्खिअ शहश ज्जेव जूदपलाइदे विअ जूदिअले ओहालिअ अत्ताणलं अण्णदो अवक्कंते ? । ता को उण एशे अधवा किं मम एदिणा ? तुलिदं गमिश्शं । अले ले गामलुआ ! ओशलध ओशलध ।(आकण्ये) किं भणाध---‘मुहुत्तअं चिट्ट, चक्कपलिवट्टिं देहि त्ति ? । अले ले, लाअशालअशंठाणकेलके हग्गे शूले चक्कपलिवट्टि दइश्शं । अधवा एशे एआई तवश्शी । ता एव्वं कलेमि । एदं पवणं अजचामुदत्तश्श रुक्खवा डिआए पक्खदुआलए थावेमि । ( इति पवहणं संस्थाप्य ) एशे म्हि आअदे। आज्ञप्तोऽस्मि राजश्यालकसंस्थानेन-- स्थावरक ! प्रवहणं गृहीत्वा पुष्पकरके जीर्णोद्यानं त्वरितमागच्छ इति । भवतु, तत्रैव गच्छामि । वहतं बलीवर्दाः ! वहतम् । कथं ग्रामशकटै रुद्धौ मार्गः? । किमिदानीमत्र करिष्यामि ? । अरे रे, अपसरत अपसरत । किं भणथ–एतत्कस्य प्रवहणम्' इति ?।एतद्राजश्यालकसंस्थानस्य प्रवहणमिति। तरछीघ्रमपसरत । कथमेषोऽपरः सभिकमिव मां प्रेक्ष्य सहसैव द्यूतपलायित इव द्यूतकरोऽपवायात्मानमन्यतोऽपक्रान्तः ? । तत्कः पुनरेषः १। अथवा किं ममैतेन ? । त्वरितं गमिष्यामि । अरे रे ग्राम्याः ! अपसरत अपसरत । किं भणथ–‘मुहूर्तकं तिष्ठ, चक्कपरिवृत्तिं देहि' इति ? । अरे रे, राजश्यालकसंस्थानस्याहं शूरश्चऋपरिवृत्तिं दास्यामि । अथवा एष एकाकी तपस्वी। तदेवं करोमि । एतत्प्रवहणमार्यचारुदत्तस्य वृक्षवाटिकायाः पक्षद्वारके स्थापयामि। एषोऽस्म्यागतः । ] ( इति निष्क्रान्तः )।

 चेटी-अज्जए ! णेभिसद्दो विअ सुणीअदि । ता आअदो पवहणो । { आर्ये ! नेमिशब्द इव श्रूयते । तदागते प्रवहणम् ।]

 वसन्तसेना---हञ्जे ! गच्छ तुवरदि मे हिअअं; तो आदेसेहि पक्खदुआलअं । [येटि ! गच्छ, त्वरयति मे हृदयम् ; तदादिश पक्षद्वारम्।]


अलीबदः ॥ छूतपलायि इव यूतक्ररः सभिकमिव मां दृष्ट्वा प्रच्छादितश- रीरः । एतेनायकस्य पलायनमुपक्षिप्तम् । गोमेलु प्राम्याः । चक्कपरिवङिओं चक्रपरिवृत्तिम् । शुळे शुरः । एआई तबस्सी एकाकी बराकः । एशे आभदे  चेटी-एदु एदु अज्जआ । [ एवेत्वार्या ।]

 वसन्तसेना—(परिक्रम्य ) हञ्जे ! वीसम तुमं । [ चेटि ! विश्राम्य त्वम् ।।

चेटी-जं अज्जआ आणवेदि । [यदार्याज्ञापयति । ( इति निष्क्रान्ता)

 वसन्तसेना—( दक्षिणाक्षिस्पन्दं सूचयित्वा, प्रवणमधिरुह्य च ) किं ण्णेदं फुरदि दाहिणं लोअणं ? अधवा चारुदत्तस्स ज्जेव दंसणं अणिमित्तं पमज्जइस्सदि । [ किं न्विदं स्फुरति दक्षिणं लोचनम् ? अथवा चारु- दत्तस्यैव दर्शनमनिमित्तं प्रमार्जयिष्यति ।]

( प्रविश्य )

 स्थावरकचेट----ओशालिदा मए शअडा । ता जाव गच्छामि । ( इति नाट्येनाधिरुह्य चालयित्वा, स्वगतम् ) भालिके पवहणे । अधवा चक्कपलिवट्टिआए पलिश्शंतश्श भालिके पवहणे पडिभाशेदि । भोदु, गमिश्शं । जाध गोणा! जाध । [ अपसारिता मया शकटाः । तद्यावद्गच्छामि । भारवत्प्रवहणम् । अथवा चक्रपरिवर्तनेन परिश्रान्तस्य भारवत्प्रवहणं प्रतिभासते । भवतु, गमिष्यामि । यातं गावौ ! यातम् ।]

(नेपथ्ये )

 अरे रे दोवारिआ ! अप्पमत्ता सएसु सएसु गुम्मट्ठाणेसु होध । एसो अज्ज गोवालदारओ गुत्तिअं भंजिअ गुत्तिवालअं वावादिअ बंधणं मेदिअ परिव्भट्टो अवक्कमदि, तो गेण्हध गेण्हध । [ अरे रे दौवारिकाः !


इति चक्रपरिबृत्तिदानार्थम् । एतेन शकारस्य काकनेत्रमुक्तम् (१)। अतोऽपि च शकारलाघवमुक्तमित्यवधेयम् ॥ भालिके भ ( भा) रवत् । सभारमित्यर्थः । मत्वर्थीयः । गोणा गावः ॥ संकुलानि मानि पदानि मश्वानि (?)। पत्रं प्रवहणादि । गुम्मष्ठाणेसु । लेपो जीमूतद्यस्थाने () । परिव्भट्टो बन्धनभेदापगतः । ता अप्रमत्ताः स्वेषु स्नेषु गुल्मस्थानेषु भवत । एषोऽय गोपालदारको गुप्तिं भङ्क्त्वा गुप्तिपालकं व्यापाद्य बन्धनं भित्वा परिभ्रष्टोऽपक्रामति, ततिगृह्णीत गृह्णीत ।।

( प्रविश्यापटीपेक्षेण संभ्रान्त एकचरणलग्ननिगडोऽवगुण्ठित आर्यकः परिक्रामति )

 चेटः---(स्वगतम् ) महंते णअलीए शंभमे उप्पण्णे । ता तुलिदं तुलिदं गमिश्शं । [महान्नगर्यां संभ्रम उत्पन्नः । तत्त्वरितं त्वरितं गमिष्यामि ।]

(इति निष्कान्तः )

 आर्यकः--

हित्वाहं नरपतिबन्धनोपदेश
व्यापत्तिव्यसनमहार्णवं म1हान्तम् ।
पादाग्रस्थितनिगडैकपाशकर्षी
प्रभ्रष्टो गज इव बन्धनाद्गमामि ॥ १ ॥

 भोः, अहं खलु सिद्धादेशजनितपरित्रासेन राज्ञा प2लकेन घोषादानीय विशसने गूढागारेबन्धनेन बद्धः । तस्माच्च प्रियसुहृच्छर्विलकप्रसादेन बन्धनात्परिभ्रष्टोऽस्मि । ( अश्रूणि विसृज्य )

भाग्यानि मे यदि तदा मम कोऽपराधो
यद्वन्यनाग इव संयमितोऽस्मि तेन ।
दैवी च सिद्धिरपि लङ्घयितुं न शक्या,
गम्यो नृपो बलवता सह को विरोधः १ ॥२॥


गेण्हध ततो धारयत ॥ हित्वेति । व्यसनं महार्णवम् ! संघाताजन्यत्वेन (१) संबन्धेन ।। १ ॥ भाग्यानीति । गम्यो नृपः । सर्वेषां सेव्यो हि । पाठो०--१ नराणाम्. टिप्य०.1 नराणां राजकर्तृकबन्धनमिषरूपा विशिष्टापत्तिस्ताडनवधादिस्तज्जन्यं दुःखं हित्वा तीर्त्वेत्यर्थः। 2 पालकेति राज्ञो नाम । घोष आभीग्रामः, विशसने हनने । तत्कुत्र गच्छामि मन्दभाग्यः ? । ( विलोक्य ) इदं कस्यापि साधोर- नावृतपक्षद्वारे गेहम् ।

इदं गृहं भिन्नमदत्तदण्डो विशीर्णसंधिश्च महाकपाटः ।
ध्रुवं कुटुम्बी व्यसनाभिभूतां दशां प्रपन्नो मम तुल्यभाग्यः

तदत्र तावत्प्रविश्य तिष्ठामि ।।

( नेपथ्ये)

जाध गोणा ! जाध । [ यातं गावो,! यातम् ।

 आर्यकः--( आकर्ण्य ) अये, प्रवहणमित एवाभिवर्तते ।

भवेद्रोष्ठीयानं न च विषमशीलैरधिगतं
वधूसंयानं वा तदभिगमनोपस्थितमिदम् ।
बहिर्नेतव्यं वा प्रवरजनयोग्यं विधिवशा-
द्विविक्तत्वाच्छ्न्यं मम खलु भवेदैवविहितम् ॥ ४ ॥

( ततः प्रवहणेन सह प्रविश्य )।

 वर्धमानकष्चेटः----हीमाणहे, आणीदे मए जाणत्थलके । लदणिए ! णिवेदेहि अज्जआए वशंतशेणाए--‘अवस्थिदे शज्जे पवहणे अहिलृहिअ पुप्फकलंडअं जिण्णुज्जाणं गच्छदु अज्जआ' । [आश्चर्यम्, आनीतं मया यानास्तरणम् । रदनिके! निवेदयार्यायै वसन्तसेनायै–अवस्थितं सज्ज प्रवहणमधिरूह्य पुष्पकरण्डकं जीर्णोद्यानं गच्छत्वार्या ।।

 आर्यकः-( आकर्ण्य ) गणिकाप्रवणमिदम् । बहिर्यानं च । भवतु, अधिरोहामि । ( इति स्वैरमुपसर्पति )

 चेटः-(श्रुत्वा ) कधं णेउलशद्दे। तो आअदा खु अज्जआ । अज्जए ! इमे णश्शाकडुआ बइल्ला । ता पिट्ठदो ज्जेव आलृहदु अज्जआ ।


राजेत्यर्थः ॥ २ ॥ इदमिति ॥ ३ ॥ भवेदिति ॥ ४ ॥ सुवृत्तं सुव्य- टिप्प०-1 गोष्ठी समानशीलजनसमूहः । ॥ - - -


--- -


५. ५, ६.vv v ,1-**

  • [कथं नुपुरशब्दः । तदागता खल्वार्या । आर्ये ! इमौ नासिकारज्जुकटुकौ

बलीवदौ । तत्पृष्ठत एवारोहत्वार्या ।]

( आर्यकतथा करोति )

 चेटः–पादुप्फालचालिदाणं णेउलाणं वीशंतो शद्दो, भलक्कंते अ पवहणे । तथा तक्केमि शंपदं अज्जआए आलूढाए होदव्वं; ता गच्छामि । जाध गोणा ! जाध । [पादोत्फालचालितानां नूपुराणां विश्रान्तः शब्दः, भाराकान्तं च प्रवहणम् । तथा तयामि सांप्रतमार्ययारूढया भवितव्यम् । तद्गच्छामि । यातं गावौ ! यातम् ।] ( इति परिक्रामति )

( प्रविश्य )

 वीरक–अरे रे, अरे जअ-जअमाण-चंदणअ-मंगल-पुल्लभद्दप्पमुहा !

किं अच्छध वीसद्धा जो सो गोवालदारओबद्धो ।
मेत्तूण समं वयाइ णरवइहिअअं अ बंधणं चावि ॥ ५ ॥

अले पुरत्थिमे पदोलीदुआरे चिट्ठ तुमं । तुमं पि पच्छिमे, तुमं पि दक्खिणे, तुमं पि उत्तरे । जो वि एसो पाआरखंडो, एवं अहिरुहिअ चंदणेण समं गदुअ अवलोएमि । एहि चंदणअ । एहि, इदो दाव । [ अरे रे, अरे जय-जयमान-चन्दनक-मङ्गल-पुष्पभद्गप्रमुखाः !

किं स्थ विश्रब्धा गच्छथ यः स गोपालदारको बद्धः ।
भित्त्वा समं ब्रजति नरपतिह्रदये च बन्धनं चापि ॥

अरे, पुरस्तात्प्रतोलीद्वारे तिष्ठ त्वम्, त्वमपि पश्चिमे, त्वमपि दक्षिणे, त्वमप्युत्तरे । योऽप्येष प्राकारखण्डः, एनमधिरुह्य वन्दनेन समं गत्वावलोकयामि। एहि चन्दनक ! एहि । इतस्तावत् ।]


क्तम् ॥ जग-जयमान-चन्दनक-मङ्गलक-पुण्योटकमुखाः । किं अच्छधेत्यादि । गाथा । किं तिष्ठथ विश्वस्ता योऽसौ गोपालदारको बद्धः । भित्त्वा समं व्रजति नरपतिहृदयं च बन्धनं चापि ॥ ५ ॥ पुरत्थिमे पूर्वस्मिन् वीरक विशल्य  चन्दनकः-अरे रे वीरअ विसल्ल-मीमंगअ-दंडकालअ-दंड-सूरप्पमुहा !

आअच्छध वीसत्था तुरिअं जत्तेह लहु करेज्जाहि ।
लच्छी जेण ण रण्णोपहवइ गोत्तंतर गंतुं ॥ ६ ॥

अवि अ,

उज्जाणेसु सहासु अ मग्गे णअरीअ आवणे घोसे ।
तं तं जोहह तुरिअं संका वा जाअए जत्थ ॥ ७ ॥
रे रे वीरअ ! किं किं दरिसेसि भणाहि दाव वीसद्धं ।
मेत्तूण अ बंधणअं को सो गोवालदारअं हरइ ॥ ८ ॥
कस्सट्टमो दिणअरो कस्स चउत्थो अ वट्टए चंदो।
छट्ठो अ भग्गवगहो भूमिसुओ पंचमी कस्स १ ॥ ९ ॥
भण कस्स जम्मछट्ठो जीवो णवमो तहेअ सूरसुओ।
जीअंते चंदणए को सो गोवालदारअं हरइ ॥ १० ॥

अरे रे वीरक-विशल्य-भीमाङ्गद-दण्ढकाल-दण्डरप्रमुखाः,

आगच्छथ विश्वस्तास्त्वरितं यतध्वं लघु कुरुत ।
लक्ष्मीर्यैन ने राज्ञः प्रभवति गोत्रा1न्तरं गन्तुम् ॥

अपि च,-

उद्यानेषु सभासु च मार्गे नगर्यामापणे घोषे ।
तं तमन्वेषयत स्वरितं शङ्का वा जायते यत्र ॥


भीमाङ्गद-दण्डकाल-दण्डशूरप्रमुखाः । आअच्छध इति । गाथापच्चकम् । आगच्छत विश्वतास्त्वरितं यतत लघु कुरुत । लक्ष्मीर्येन न राज्ञः प्रभवति गोत्रान्तरं गन्तुम् ॥ ६ ॥ उद्यानेषु सभासु च मार्गे नगर्यां आपणे घोषे । तत्तद्योजयत त्वरिता शङ्का वा जायते यत्र ॥ ७ ॥ अरे रे वीरक किं किं दर्शयसि ब्रवी- ( ब्रू ) हि तावद्विश्वस्तम् । मोचयित्वा बन्धनकं कोऽसौ गोपालकं हरति ॥ ८ ॥ कस्याष्टमो दिनकरः कस्य चतुर्थश्च वर्तते चन्द्रः । षष्ठश्च भार्गवग्रहो भूमिसुतः पञ्चमः कस्य ॥ ९ ॥ भण कस्य जन्मषष्ठो जीवो नवमस्तथैव टिप्प००-1 अन्यां भूमिम् , कुलान्तरं वा गन्तुमित्यर्थः ।

रे रे वीरक ! किं किं दर्शयसि भणसि तावद्विश्रब्धम् ।
भित्त्वा च बन्धनकं कः स गोपालदारकं हरति ।
क1स्याष्टमो दिनकरः कस्य चतुर्थश्च वर्तते चन्द्रः ।
षष्ठश्च भार्गवग्रहो भूमिसुतः पञ्चमः कस्य ? ॥
भण कस्य जन्मषष्ठो जीवो नवमस्तथैव सूरसुतः ।
जीवति चन्दनके क से गोपालदारकं हरति ।


सुरसुतः । जीवति चन्दनके कोऽसौ गोपालकं हरति ॥ १० ॥ ‘रुक्त्रासौ चाष्ट- मस्थे भवन्ति ( ति } सुवच (द) ना अद्यापि चलिते ( न स्वापि वनित!) इत्यष्ट- मरविफलम् । 'चतुर्थेऽविश्वासः शिशुलिन ( खरिणि ) भुजङ्गेन सदृशः' इति [ चतुर्थ ] चन्द्रफलम् । षष्ठो भृगुः परिभव [ स ] रोगतापदः' [ इति षष्ठभार्गवफलम् ] । ‘विष ( रिपु ) गदकोपभयानि पञ्चमे तनयकृताश्च शुचो महीसुते । क्षि (द्यु ) तिरपि नाद्य ( स्य ) भवेच्चिरं (च्चिंरं भवेत् ) स्थिरा शिरसि कपेरिव मालती कृता ।' [ इति पञ्चममङ्गलफलम् ] । 'जीवे जन्मन्यपश ( ग) तधनीः (नधीः ) स्थानभ्रंशो ( भ्रष्टो ) बहुकलहोद्यतः' [ इति जन्मस्थगुरुफलम् ]। ‘न सश्री ( स्त्री ) वदनं तिलकोज्वलं न वच (चव ) नं शिखिकोकिलता ( ना)दितम् । हरिणप्लुतसारस ( शाववि ) चित्रितं ( रि ) वि पुणे ( ग } ते मनसः मु ( सु ) खदं गुरौ ॥ [ इति ] षष्ठजीवफलम् । ‘गच्छत्यध्वानं सप्तमे चाष्टमे व टिप्प०. जन्मतोऽष्टमसूर्यफलं मरणम् ; तथा चोक्तं बादरायणेन हुतवमयमारश्चन्द्रजः सौख्यमुग्रं धनहरणमथाकिंभार्गवश्चार्थलाभम् । मरणमथ पतङ्गः स्थाननाशं सुरेज्यः सृजति निधनसंस्थो नेत्ररोगं च चन्द्रः ।' इति । चतुर्थचन्द्रफलं कुक्षिरोगो यथा-'सूक्ष्मां शास्त्रविबोधिकामपि धियं मूढां करोत्यङ्गिरा धोरां दुःखपरम्परां दिनकरः कुश्यामयं चन्द्रमाः । सौम्यो रोगविनाशमिच्छति नृणां रोगक्षयं भार्गव भौमः शत्रुभयं चतुर्थभवने सौरिश्च वित्तक्षयम् ।' इति । जन्मतः शुक्रफलं मरणं युवतिजनितं वैरं च यथा--‘स्थिताः षष्ठे राशौ दिनकरमहीजार्कतनया बुधश्चन्द्रश्चैवं प्रचुरथनधान्यानि ददति । समृद्धि शत्रूणां मनसिजविषादं सुरगुरुर्भृगुर्नाशं कुर्याद्युवतिकृतवैरं च परमम् ।' जन्मतः पञ्चमममङ्गलफलमुद्वेगश्च यथा-दौभाग्यं शशलान्छनः क्षितिसुतयोद्विग्नतां चेतसः' इति । जन्मतः नवमशनैश्चरफलमर्थनाशः-- धर्मस्थाने दिनकरसुतो नाश- मर्धस्य कुर्यात्' इति ।  वीरकः--भड चंदणआ !

अवहरइ कोवि तुरिअं चंदणअ सवामि तुज्ज हिअएण ।
जइ अद्धूरददिणअरे गोवालअदारओ खुडिदो ॥ ११ ॥

[ भट चन्दनक !

अपहरति कोऽपि त्वरितं चन्दनक शपे तव हृदयेन ।
यथार्धोदितदिनकरे गोपालदारकः खुटितः ॥ ]

 चेटः---जाध गोणा ! जाध। [यात गावौ ! यातम् ।।

 चन्दनकः---( दृष्ट्वा ) अरे रे, पेक्ख पेक्ख

ओहारिओ पवहणो वच्चइ मज्झेण राअमग्गस्स ।
एदं दाव विआरह कस्स कहिं पवसिओ पवहणो त्ति ॥ १२

[ अरे रे, पश्य पश्य
अपवारितं प्रवहणं व्रजति मध्येन राजमार्गस्य ।।
एतत्तावद्विचारय कस्य कुत्र प्रोषितं प्रवहणमिति ॥ ]

 वीरकः----( अवलोक्य ) अरे पवहणवाहआ ! मा दाव एवंपवहणं वाहेहि । कस्सकेरकं एदं पवहणं १ को वा इध आरूढो कहिं वावज्जइ ? । [अरे प्रवहणवाहक ! मा तावदेतरप्रवहणं वाहय । कस्यैतत्प्र- वहणम् १ को वा इहारूढः कुत्र वा व्रजति ? ।]

 चेटः--एशे खु पवहणे अज्जचालुदत्ताह केलके । इध अज्जआ वशंतशेणा आळूढा पुप्फकरंडअं जिष्णुज्जाणं कीलिदुं चालुदत्तश्श


(च) हीनः स्त्रीपुत्रैः सूर्यजे दीनचेष्टः । तद्वद्धर्मस्थे वैरकृ ( ह्र ) द्रोगवल्या ( बन्धै) ध (र्ध) मोंस्तु ( प्यु) छिद्येत वैर्थ (श्व ) देवी क्रियाभ्यः (द्यः) ।' इति नवमशनैश्चरफलम् ॥ भट चन्दनकेति संबोधनम् । अवहरइ इत्यादि । गाथा । अव ( प ) हरति कोपि त्वरितं चन्दनक ! शपे तव हृदयेन । यथार्धोदितदिनकरे गोपालदारकः खण्डितः ॥ ११ ॥ ओहारिओ इत्यादि । गाथा । उद्घाटितं प्रवहणं व्रजति मध्येन राजमार्गस्य । णीअदि । [एतत्खलु प्रवहणमार्यचारुदत्तस्य । इहार्या वसन्तसेनारूढा पुष्पकरण्डकं जीर्णोद्यानं क्रीडितुं चारुदत्तस्य नीयते ।।

 वीरकः---( चन्दनमुपसृत्य ) एसो पक्हणवाहओ भणादि-अज्जचालुदत्तस्स पवहणं वशंतशेणा आलूढा । पुप्फकरंडअं जिण्णुज्जाणं णीअदि’ त्ति । [एष प्रवहणवाहको भणति–'आर्यचारुदत्तस्य प्रवहणं वसन्तसेनारूढा । पुष्पकरण्डकं जीर्णोद्यानं नीयते' इति ।

 चन्दनकः---ता गच्छदु । [ तद्गच्छतु । ]

 वीरकः---अणवलोइदो ज्जेव्व । [ अनवलोकित एव ? ।]

 चन्दनकः--अध इं । [ अथ किम् । ]

 वीरकः–कस्स पच्चएण [कस्य प्रत्ययेन ?]

 चन्दनकः--अज्जचारुदत्तस्स । [आर्यचारुदत्तस्य ।।

 वीरको–को अज्जचारुदत्तो, का वा वसंतसेणा, जेण अणवलो- इदं वज्जइ ? । [क आर्यचारुदत्तः, का वा वसन्तसेना, येनानवलोकितं व्रजति ? ।]

 चन्दनकः---अरे, अज्जचारुदत्तं ण जाणासि, ण वा वसंतसे- णिअं १ । जइ अज्जचारुदत्तं वसंतसेणिअं वा ण जाणासि, ता गअणे जोण्हासहिदं चंदं पि तुमं ण जाणासि ।

को तं गुणारविंदं सीलमिअंकं जणो ण जाणादि ।
आवण्णदुक्खमोक्खं चउसाअरसारअं रअणं ॥ १३ ॥
दो ज्जेव पूअणीआ इह णअरीए तिलअ भूदा अ ।
अञ्जा वसंतसेणा धम्मणिही चारुदत्तो अ ।। १४ ॥


एवं तावद्विचारयत कस्य कुत्र वा प्रवसितं प्रवहणमिति ॥ १२ ।। यच्छन्दसमिति यथाच्छन्दम् (१) । यथेष्टमित्यर्थः ॥ को कमित्यादि गाथाद्वयम् । कस्त गुणारविन्दं शीलमृगाङ्कं जनो न जानाति । आपन्नदुःखस्य मोक्षो यतस्तं चतुःसागरसारकं रत्नम् ।। १३ ।। द्वावेव पूजनीयाविह नगर्यां तिलकभूतौ च । [ अरे आर्यचारुदतं न जानासि, न वा वसन्तसेनाम् ? । यद्यार्यचारुदत्तं वसन्तसेनां वा न जानासि, तदा गगने ज्योत्स्नासहितं चन्द्रमपि त्वं न जानासि ।।

कस्तं गुणारविन्दं शीलमृगाङ्कं जनो न जानाति ।
आपन्नदुःखमोक्षं चतुःसागरसार रत्नम् ॥
द्वावेव पूजनीयाविह नगर्यां तिलकभूतौ च ।
आर्या वसन्तसेना धर्मनिधिश्चारुदत्तश्च ॥]

 वीरकः---अरे चंदणआ ।

जाणामि चारुदत्तं वसंतसेणं अ सुट्ठु जाणामि । पत्ते अ राअकज्जे पिदरं पि अहं ण जाणामि ॥ १५ ॥</poem>}}}}

[अरे चन्दनक ! ।

जानामि चारुदत्तं वसन्तसेनां च सुष्ठु जानामि ।
प्राप्ते च राजकार्यॆ पितरमप्यहं न जानामि ॥]

 आर्यकः--( स्वगतम् ) अयं मे पूर्ववैरी, अयं मे पूर्वबन्धुः, यतः

एककार्यनियोगेऽपि ना1नयोस्तुल्यशीलता ।
विवाहे च चितायां च यथा हुतभुजोर्द्वयोः ॥ १६ ॥

 चन्दनकः—तुमं तंतिलो सेणावई रण्णो पञ्चइदो । एदे धारिदा मए बइल्ला । अवलोएहि । [ त्वं तन्ति2ल्लः सेनापती राज्ञः प्रत्ययितः । एतौ धारितौ मया बलीवर्दौ । अवलोकय ।]

 वीरकः-- तुमं पि रण्णो पञ्चइदो बलवई । ता तुमं ज्जैव अवलोएहि । [ त्वमपि राज्ञः प्रत्ययितो बलपतिः । तस्मात्त्वमेवावलोकय ।]


आर्या वसन्तसेना धर्मनिधिश्चारुदत्तश्च ॥ १४ ॥ जानामीति । गाथा । जानामि चारुदत्तं वसन्तसेनां च सुष्ठु जानामि । प्राप्ते च राजकार्ये पितरमप्यहं न जानामि । प्राप्ते चेति चकारः पुनरर्थे ॥ १५ ॥ एकेति ॥ १६ ॥ दिप-1 चन्दनक-वीरकयोः। 2 चिन्तापरः ।  चन्दनकः–मए अवलोइदं तुए अवलोइदं मोदि ? । [ मयाव- लोकितं त्वयावलोकितं भवति ? ।]

 वीरकः--जं तुए अवलोइदं तं रण्णा पालएण अवलोइदं । [यत्त्वालोकित तद्राज्ञा पालकेनावलोकितम् ।]

 चन्दनकः---अरे, उण्णामेहि धुरं । [ अरे, उन्नामय धुरम् ।]

(चेटस्तथा करोति )।

 आर्यकः-(स्वगतम् ) अपि रक्षिणो मामवलोकयन्ति । अशस्त्र- श्वास्मि मन्दभाग्यः । अथवा

भीम1स्यानुकरिष्यामि बाहुः शस्त्र भविष्यति ।
वरं व्या2यच्छतो मृत्युर्न गृहीतस्य बन्धने ॥ १७ ॥

अथवा साहसस्य तावदनवसरः ।।

( चन्दनको नाट्येन प्रवहणमारुह्यावलोकयति )

 आर्यकः--शरणागतोऽस्मि ।।

 चन्दनकः-(संस्कृतमाश्रित्य) अभयं शरणागतस्य ।

 आर्यकः--

त्यजति किल तं जयश्रीर्जहति च मित्राणि बन्धुवर्गश्च ॥
भवति च सदोपहास्यो यः खलु शरणागतं त्यजति ॥ १८॥

 चन्दनकः--कधं अज्जओ गोवालदारओ सेण वित्तासिदो विअ पत्तरहो साउणिअस्स हत्थे णिवडिदो ? । ( विचिन्त्य ) एसो अणव-


तन्तिलश्चिन्तापरः ॥ राज्ञा पालकनाम्ना ॥ भीमस्येति । व्यायच्छतः परपरिभवं कुर्वतः ॥ १७॥ त्यजतीति ॥ १८ ॥ पत्तरहो पत्ररथः पक्षी । शाकुनिकस्य पक्षिणां हन्तुः । त्वथनिमितजस्य चन्दनकस्य सापराधस्य चारभत्तेन 5.***

हिप्प०-----1 इयं कर्मणि षष्ठी; भीममनुकरिष्यामीति भावः । 2 करचरणादिप्रहारमपि ददतो वा । राधो सरणाअदो अज्जचारुदत्तस्य पवहणं आरूढो, पाणप्पदस्स मे अज्जसव्विलअस्स मित्तं । अण्णदो राअणिओओ । ता किं दाणिं एत्य जुत्तं अणुचिट्ठिदुं ?। अधवा जं भोदु तं भोदु, पढमं ज्जैव अभयं दिण्णं ।

भीदाभअप्पदाणं दत्तस्स परोवआररसिअस्स।
जह होइ होउ णासो तहवि हु लोए गुणो ज्जेव ॥ १९ ॥

( सभयमवतीर्य ) दिट्टो अज्जो–( इत्यर्धोक्ते ) ण, अज्जआ वसंतसेणा । तदो एसा भणादि-जुत्तं णेदं, सरिसं णेदं, जे अहं अज्जचारुदत्तं अहिसारिदुं गच्छंती राअमग्गे परिभूदा' । [ कथमार्यको गोपालदारकः श्येनवित्रासित इव पत्ररथः शकु1निकस्य इस्ते निपतितः १ । एषोऽनपराधः शरणागत आर्यघारुदत्तस्य प्रवहणमारूढः, प्राणपदस्य मे आर्यशर्विलकस्य मित्रम् । अन्यतो राजनियोगः । तकिमिदानीमत्र युक्तमनुष्टातुम् ।। अथवा यद्भवतु तद्भवतु, प्रथममेवाभयं दत्तम् ।।

भीताभयप्रदानं ददतः परोपकाररसिकस्य ।
यदि भवति भवतु नाशस्तथापि खलु लोके गुण एवं ॥

दृष्ट आर्यः। न, आर्या वसन्तसेना । तदेषा भणति,---‘युक्तं नेदम् , सदृशं नेदम्, यदहमार्यचारुदत्तमभिसर्तुं गच्छन्ती राजमार्गे परिभूता' ।]

 वीरकः--चंदणआ ! एत्थ मह संसओ समुप्पण्णो । [ चन्दनक ! अत्र मे संशयः समुत्पन्नः ।]

 चन्दनक---कधं दे संसओ ? । [ कथं ते संशयः ? ।]


कृता (१)। यदाह प्राणप्रदस्येति । भीदाभअ इति । गाथा । भीताभयप्रदानं ददतः परोपकाररसिकस्य ! यदि भवति भवतु नाशस्तथापि खलु लोके गुण एव ॥ १९ ॥ संभमेत्यादि । गाथा । संभ्रमघर्धरकण्ठो यत्त्वं जातोऽसि टिप्प०---1 व्याधस्येत्यर्थः;‘जीवान्तकः शाकुनिको द्वौ वागुरिकजालिकौ' इत्यमरः ।  वीरकः--

संभमघग्घरकंठो तुमं पि जादो सि जे तुए भणिदं ।।
दिट्ठो मए खु अज्जो पुणो वि अज्जा वसंतसेणेत्ति ॥ २० ॥

एत्थ मे अप्पच्चओ।

[ संभ्रमघर्घरकण्ठस्त्वमपि जातोऽसि यत्त्वया भणितम् ।
दष्टो मया खल्वार्यः पुनरप्यार्या वसन्तसेनेति ॥

अत्र मेऽप्रत्ययः ।]

 चन्दनकः--अरे, को अप्पच्चओ तुह । वअं दक्खिणत्ता अवत्तभासिणो । ख1ल-खत्ति-खडो खडट्टोविसअ-कण्णाट-कण्ण-पावरणअ- दविड-चोल-चीण-बर्बर-खेर-खान-मुख मधुधादपहुदाणं मिलिच्छजादीणं अणेअदेसभासाभिण्णा जहेट्ठं मंतआम, दिट्ठो2 दिट्ठा वा अज्जो अज्जआ वा। [ अरे, कोऽप्रत्ययस्तव ? । वयं दाक्षिणात्या अन्यक्तभाषिणः । खष-खत्तिकड-कडट्ठोबिल-कर्णाट कर्ण-प्रावरण-द्वाविड-चोल-चीन-बर्बर-खेर-खान-मुख-मधुघातप्रभृतीनां म्लेच्छजातीनामनेकदेशभाषाभिज्ञा यथेष्टं म3न्त्रयामः, दृष्टो दृष्टा वा, आर्ये आर्या वा ।।

 वीरकः--णं अहं पि पलोएमि । राअअण्णा एसा । अहं रण्णो पञ्चइदो । [ नन्वहमपि प्रलोकयामि । राजाज्ञैषा । अहं राज्ञः प्रत्ययितः ।

 चन्दनकः--ता किं अहं अप्पच्चइदो संवुत्तो ? । [तस्किमहमप्रत्य- यितः संवृत्तः १ ।]

 वीरकः--णं सामिणिओओ । [ ननु स्वामिनियोगः ।]


यत्त्वया भणितम् । दृष्टो मयेह आर्यः पुनरपि वसन्तसेनेति ॥ २० ॥ खष-खत्ति----कड़-कडट्ठोबिल-कर्णाट-कर्ण-प्रावरण-द्राविड-चोल-चीन-बर्बर-विराट-वा टिप्प०----1 खषेलादीनि कुलदेशोपहितानि म्लेच्छजातिनामानीति बोध्यम् । 2 को नामात्र शब्दविचारः, स्त्रीपुंनपुंसकव्याख्यानमप्रस्तुतमित्याशयः। 3 भाषामहे ।  चन्दनकः-(स्वगतम् ) अज्जगोवालदारओ अज्ञचारुदत्तस्स पवहणं अहिरुहिअ अवक्कमदि त्ति जइ कहिज्जदि, तदो अज्जचारुदत्तो रण्णा सासिज्जइ । ता को एत्थ उवाओ ? । ( विचिन्त्य ) कण्णाटकल-हप्पओअं कलेमि । ( प्रकाशम् ) अरे वीरअ ! मए चंदणकेण पलोइदं पुणो वि तुमं पलोएसि १ । को तुमं। [आर्यगोपालदारक आर्यचा- रुदत्तस्य प्रवहणमधिरुह्यापक्रमतीति यदि कथ्यते, तदार्यचारुदत्तो राज्ञा शास्यते । तस्कोऽत्रोपायः १ । कर्णाटकलदहप्रयोगं करोमि । अरे वीरक ! मया चन्दनकेन प्रलोकितं पुनरपि त्वं प्रलोकयसि ? । कस्त्वम् ? ।]

 वीरकः--अरे, तुम पि को ? । [ अरे, त्वमपि कः ? ।]

 चन्दनकः-पूइज्जंतो माणिज्जंतो तुमं अप्पणो जादिं ण सुमरेसि ? । [ पूज्यमानो मान्यमानस्त्वमात्मनो जातिं न स्मरसि ? । ]

 वीरकः--{ सक्रोधम् ) अरे, का मह जादी । [अरे, का मम जातिः १ ।।

 चन्दनकः--को भणउ ? । [ को भणतु ? ।]

 वीरकः---भणउ । [भणतु । ]

 चन्दनकः----अहवा ण भणामि,-

जाणंतो यि हु जादिं तुज्झ अ ण भणामि सीलविहवेण ।
चिट्ठउ महच्चिअ मणे किं च कइत्थेण भग्गेण ॥ २१ ॥

[ अथवा न भणामि,-

जानन्नपि खलु जातिं तव च न भणामि शीविभवेन ।
तिष्ठतु ममैव मनसि किं च कपित्थेन भग्नेन ।]

 वीरकः–णं भणउ, भणउ । [ ननु भणतु, भणतु ।]


ल्हीक-सार-खेर-सान-मुख-मधुघातप्रभृतीनाम् ॥ जाणंतो वीत्यादि ।

गाथा । जान्नपि खलु जातिं भणामि तव च न शीलविभवेन । तिष्ठतु ममैव

(चन्दनकः संज्ञां ददाति )

 वीरक–अरे, किं णेदं ? । [ अरे, किं न्विदम् ? । ]

 चन्दनकः-

सिण्णसिलाअलहत्थो पुरिसाणं कुधगंठिसंठवणो ।
कत्तरिवावुदहत्थो तुमं पि सेणावई जादो ॥ २२ ॥

[शीर्णशिलातलहस्तः पुरुषाणां कूर्चग्रन्थिसंस्थापनः ।
| कर्तरीत्यापृतहस्तस्वमपि सेनापतिर्जातः ॥]।

 वीरकः-अरे चंदणआ ! तुम पि माणिज्जंतो अप्पणो केरिकं जादिं ण सुमरेसि ।। [अरे चन्दनक ! त्वमपि मान्यमान आत्मनो जातिं न स्मरसि १ । ]

 चन्दनक-अरे, का मह चंदणअस्स चंदविसुद्धस्स जादी । [ अरे, को मम चन्दनकस्य चन्द्रविशुद्धस्य जातिः ? । ]

 वीरकः--को भणउ ? । [ को भणतु ? । ]

 चन्दनक-भणउ, भणउ । [ भणतु, भणतु ।]

( वीरको नाट्येन संज्ञां ददाति )

 चन्दनकः--अरे, किं णेदं ? । [अरे, किं न्विदम् ? ।]

 वीरक-अरे, सुणाहि सुणाहि,--

जादी तुज्झ विसुद्धा मादा भेरी पिदा वि दे पङहो ।
दुम्मुह ! करडअभादा तुम पि सेणावई जादो ॥ २३ ॥

[अरे, शृणु शृणु,-

जातिस्तव विशुद्धा माता भेरी पितापि ते पटहः ।।
दुर्मुख ! करटकभ्राता त्वमपि सेनापतिर्जातः । ]

 चन्दनकः--( सक्रोधम् ) अहं चंदणओ चम्मारओ तो पलोएहि पवहणं । [ अहं चन्दनकश्चर्मकारः, तत्प्रलोकय प्रवहणम् ।]


मनसि किं च कपित्थेन भग्नेन ॥ २१ ॥ संज्ञां ददातीति जात्युचितक्रियाभिनयः ॥ सिण्णेत्यादि । गाथा । शीर्णशिलातलहस्तः पुरुषाणां कूर्चग्रन्थिसं वीरकः---अरे, पवहणवाहआ ! पडिवत्तावेहि पवहणं । पलोइस्सं । [अरे प्रवहणवाहक ! परिवर्तय प्रवहणम् , प्रलोकयिष्यामि ।।

 ( चेटस्तथा करोति, वीरकः प्रवहणमारोढुमिच्छति, चन्दनकः सहसा केशेषु गृहीत्वा पातयति, पादेन ताडयति च )

 वीरकः---( सक्रोधमुत्थाय ) अरे, अहं तुए वीसत्थो रोआण्णत्तिं करेंतो सहसा केसेसु गेण्हिअ पादेन ताडिदो । ता सुणु रे, अहिअरणमज्झे जइ दे चउरंगं ण कप्पावेमि, तदो या होमि वीरओ । [अरे, अहं त्वया विश्वस्तो राजाज्ञप्तिं कुर्वन्सहसा केशेषु गृहीत्वा पादेन ताडितः। तच्छणु रे, अधिकरणमध्ये यदि ते चतुरङ्गं न कल्पयामि, तदा न भवामि वीरः ।]

 चन्दनकः--अरे ! राअउलं अहिअरणं वा वच्च । किं तुए सुणअसरिसेण । [अरे ! राजकुलमधिकरणं वा ब्रज । किं त्वया शुनकसदृशेन ? । ]

 वीरकः-तथा । ( इति निष्क्रान्तः )

 चन्दनकः--( दिशोऽवलोक्य ) गच्छ रे पवहणवाहआ ! गच्छ । जइ को वि पुच्छेदि तदो भणेसि---‘चंदणअवीरएहिं अवलोइदं पवहणं वच्चइ। अज्जे वसंतसेणे ! इमं च अहिण्णाण दे देमि । [ गच्छ रे प्रवहणवाहिक ! गच्छ । यदि कोऽपि पृच्छति तदा भण-‘चन्दनकवीरकाभ्यामवलोकितं प्रवहणं व्रजति' । आर्ये वसन्तसेने ! इदं चाभिज्ञानं ते ददामि ।}{ इति खङ्गं प्रयच्छति )

 आर्यकः---( खङ्गं गृहीला, सहर्षमात्मगतम् )


स्थापनः । कर्तरीव्यापृतहस्तस्त्वमपि सेनापतिर्जातः ॥ २२ ॥ जादी तुज्झ विसुद्धेति । गाथा । जातिस्तव विशुद्धा माता मेरी पितापि ते पटहः । दुर्मुख करटकभ्राता त्वमपि सेनापतिर्जातः ॥ करटको वाद्यविशेषः ॥ २३ ॥ मृ० १2

अये शस्त्रं मया प्राप्तं स्पन्दते दक्षिणो भुजः ।।
अनुकूलं च सकलं हन्त संरक्षितो ह्यहम् ॥ २४ ॥

 चन्दनकः-अज्जए !

एत्थ मए विष्णविदा पञ्चइदा चंदणं पि सुमरेसि ।।
ण भणामि एस लुद्धो णेहस्स रसेण बोल्लामो ॥ २५ ॥

[ आयें !

अग्र मया विज्ञप्ता प्रत्ययिता चन्दनमपि स्मरसि ।
न भणाम्येष लुब्धः स्नेहस्य रसेन ब्रूमः ।]

 आर्यकः----

चन्दनश्चन्द्रशीलाढ्यो दैवादद्य सुहृन्मम ।।
चन्दनं भोः स्मरिष्यामि सिद्धादेशस्तथा यदि ॥ २६ ॥

 चन्दनकः

अभयं तुह देउ हरो विण्डू बम्हा रवी अ चंदो अ ।
हत्तूण सत्तुवक्खं सुंभणिसुंभे जधा देवी ॥ २७ ॥

[अभयं तव ददातु हरो विष्णुर्ब्रह्मा रविश्च चन्द्रश्च ।
हत्वा शत्रुपक्षं शुम्भ निशुम्भौ यथा देदी । ]

( चेटः प्रवहणेन निष्कान्तः )

 चन्दनकः--(नेपथ्याभिमुखमवलोक्य ) अरे ! णिक्कमंतस्स में पिअ- वअस्सो सबव्विलओ पिट्ठदो ज्जेव अणुलग्गो गदो । भोदु, पधाणदंड-


अये इति ॥२४॥ एत्थ इत्यादि। गाथा । अत्रे मया विज्ञप्ता परिज्ञापिता चन्दनकं व स्मरिष्यसि । न भणम्येष लुब्धः स्नेहस्य वशेन ब्रूमः ॥ २५ ॥ चन्दन इति । तथा यदीत्यादि । राज्यप्राप्तिरूपः ॥ 26 अभअमित्यादि। आर्या । अभयं तव ददातु हरो विष्णुर्ब्रह्मा रविश्च चन्द्रश्च । हत्वा शत्रुपक्षं शुम्भनिशुम्भौ यथा .:1.:/ /६,' ! - टिप्प०-1 अहं जो स्वामित्येवंविधा सिद्धाज्ञा । धारओ वीरओ राअपच्चअआरो विरोहिदो । ता जाव अहंपि पुत्तभादुपडिवुदो एदं ज्जेव अणुगच्छामि । [ अरे ! निष्क्रमतो मम प्रियवयस्यः शर्विलकः पृष्ठत एवानुलग्नो गतः । भवतु, प्रधानदण्डधारको वीरको राजप्रत्ययकारो विरोधितः । तद्यावदहमपि पुत्रभ्रातृपरिवृत एतमेवानुगच्छामि । ( इति निष्क्रान्तः )

इति प्रवहणविपर्ययो नाम षष्ठोऽङ्कः ।



देवी ॥ २७ ।। विरोहिदो विरोधितः । पुत्रभ्रातृप्रभृतिभिः सहितः । तमार्यकमेव ।

इति प्रवहणविपर्यासो नाम षष्ठोऽङ्कः ।