याज्ञवल्क्यस्मृतिः/आचाराध्यायः/विवाहप्रकरणम्

← ब्रह्मचारिप्रकरणम् याज्ञवल्क्यस्मृतिः
विवाहप्रकरणम्
याज्ञवल्क्यः
वर्णजातिविवेकप्रकरणम् →

गुरवे तु वरं दत्त्वा स्नायाद्वा तदनुज्ञया ।
वेदं व्रतानि वा पारं नीत्वा ह्युभयं एव वा । । १.५१ । ।

अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियं उद्वहेत् ।
अनन्यपूर्विकां कान्तां असपिण्डां यवीयसीम् । । १.५२ । ।

अरोगिणीं भ्रातृमतीं असमानार्षगोत्रजान् ।
पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा । । १.५३ । ।

दशपूरुषविख्याताच्छ्रोत्रियाणां महाकुलात् ।
स्फीतादपि न संचारि रोगदोषसमन्वितात् । । १.५४ । ।

एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः ।
यत्नात्परीक्षितः पुंस्त्वे युवा धीमान्जनप्रियः । । १.५५ । ।

यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः ।
नैतन्मम मतं यस्मात्तत्रायं जायते स्वयम् । । १.५६ । ।

तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्रियविशां भार्या स्वा शूद्रजन्मनः । । १.५७ । ।

ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता ।
तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् । । १.५८ । ।

यज्ञस्थ ऋत्विजे दैव आदायार्षस्तु गोद्वयम् ।
चतुर्दश प्रथमजः पुनात्युत्तरजश्च षट् । । १.५९ । ।

इत्युक्त्वा चरतां धर्मं सह या दीयतेऽर्थिने ।
स कायः पावयेत्तज्जः षट्षड्वंश्यान्सहात्मना । । १.६० । ।

आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः ।
राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् । । १.६१ । ।

पाणिर्ग्राह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् ।
वैश्या प्रतोदं आदद्याद्वेदने त्वग्रजन्मनः । । १.६२ । ।

पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः । । १.६३ । ।

अप्रयच्छन्समाप्नोति भ्रूणहत्यां ऋतावृतौ ।
गम्यं त्वभावे दातॄणां कन्या कुर्यात्स्वयंवरम् । । १.६४ । ।

सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक् ।
दत्तां अपि हरेत्पूर्वाच्छ्रेयांश्चेद्वर आव्रजेत् । । १.६५ । ।

अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम् ।
अदुष्टां तु त्यजन्दण्ड्यो दूषयंस्तु मृषा शतम् । । १.६६ । ।

अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः ।
स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् । । १.६७ । ।

अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् । । १.६८ । ।

आगर्भसंभवाद्गच्छेत्पतितस्त्वन्यथा भवेत् ।
अनेन विधिना जातः क्षेत्रजोऽस्य भवेत्सुतः । । १.६९ । ।

हृताधिकारां मलिनां पिण्डमात्रोपजीविनाम् ।
परिभूतां अधःशय्यां वासयेद्व्यभिचारिणीम् । । १.७० । ।

सोमः शौचं ददावासां गन्धर्वश्च शुभां गिरम् ।
पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्यतः । । १.७१ । ।

व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते ।
गर्भभर्तृवधादौ च तथा महति पातके । । १.७२ । ।

सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्यप्रियंवदा ।
स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी तथा । । १.७३ । ।

अधिविन्ना तु भर्तव्या महदेनोऽन्यथा भवेत् ।
यत्रानुकूल्यं दंपत्योस्त्रिवर्गस्तत्र वर्धते । । १.७४ । ।

मृते जीवति वा पत्यौ या नान्यं उपगच्छति ।
सेह कीर्तिं अवाप्नोति मोदते चोमया सह । । १.७५ । ।

आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् ।
त्यजन्दाप्यस्तृतीयांशं अद्रव्यो भरणं स्त्रियाः । । १.७६ । ।

स्त्रीभिर्भर्तृवचः कार्यं एष धर्मः परः स्त्रियाः ।
आशुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः । । १.७७ । ।

लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः ।
यस्मात्तस्मात्स्त्रियः सेव्याः कर्तव्याश्च सुरक्षिताः । । १.७८ । ।

षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् ।
ब्रह्मचार्येव पर्वाण्याद्याश्चतस्रस्तु वर्जयेत् । । १.७९ । ।

एवं गच्छन्स्त्रियं क्षामां मघां मूलं च वर्जयेत् ।
सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् । । १.८० । ।

यथाकामी भवेद्वापि स्त्रीणां वरं अनुस्मरन् ।
स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतः स्मृताः । । १.८१ । ।

भर्तृभ्रातृपितृज्ञाति श्वश्रूश्वशुरदेवरैः ।
बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः । । १.८२ । ।

संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ।
कुर्याच्छ्वशुरयोः पाद वन्दनं भर्तृतत्परा । । १.८३ । ।

क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् ।
हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका । । १.८४ । ।

रक्षेत्कन्यां पिता विन्नां पतिः पुत्रास्तु वार्धके ।
अभावे ज्ञातयस्तेषां न स्वातन्त्र्यं क्वचित्स्त्रियाः । । १.८५ । ।

पितृमातृसुतभ्रातृ श्वश्रूश्वशुरमातुलैः ।
हीना न स्याद्विना भर्त्रा गर्हणीयान्यथा भवेत् । । १.८६ । ।

पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया ।
सेह कीर्तिं अवाप्नोति प्रेत्य चानुत्तमां गतिम् । । १.८७ । ।

सत्यां अन्यां सवर्णायां धर्मकार्यं न कारयेत् ।
सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतरा । । १.८८ । ।

दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः ।
आहरेद्विधिवद्दारानग्नींश्चैवाविलम्बयन् । । १.८९ । ।