लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २१४

← अध्यायः २१३ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २१४
[[लेखकः :|]]
अध्यायः २१५ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके त्रयोदश्यां प्रातः कृताह्निकः ।
हरिस्त्वासनमासाद्य पूजायां संस्थितोऽभवत् ।। १ ।।
तावत्तत्र समायातो रायनवार्कभूपतिः ।
निजराष्ट्रं समानेतुं भगवन्तं समार्थयत् ।। २ ।।
हरिस्तथाऽस्त्विति प्राह सर्वान् सज्जान् समाकरोत् ।
रायकिन्नरसम्राजं त्वाहूय प्राह तद्विधिम् ।। ३ ।।
राजा सम्पूज्य कृष्णं तं विदायं प्रददौ ततः ।
हरिस्तूर्णं विमानं स्वं चाऽवरुह्याऽम्बरेऽभवत् ।। ४ ।।
तदा वाद्यान्यवाद्यन्त विदाये पारमेश्वरे ।
रोकीश्वरो रणजिच्च मारीशो वायुकक्षकः ।। ५ ।।
बालेश्वरश्च लम्बारस्त एते भूभतस्तदा ।
विदायं यौतकं चापि सुताभ्यो हरये ददुः ।। ६ ।।
सैन्यैः सम्मानितो वाद्यैर्गीतिकाभिः सभाजितः ।
विमानेन ययौ तूर्णं सर्वसार्थसमन्वितः ।। ७ ।।
रायनवार्कभूपस्य राष्ट्रं मिश्रसुराभिधम् ।
मिश्रसुरासरिद्योगे सुपारीयसरोऽन्तिके ।। ८ ।।
चिञ्चागोपुरिकापुर्या उद्याने चोपकण्ठगे ।
वायुशृंगतनुर्नामा ऋषिः कृष्णेन वै सह ।। ९ ।।
विमाने चागमत् तत्र राजा पूर्वं ययौ तथा ।
स्वागतार्थं हरेः सम्यक् सैन्यमसज्जयद् द्रुतम् ।। 2.214.१ ०।।
तदा वाद्यान्यवाद्यन्त प्रजानादाश्च हर्षजाः ।
वादित्राणां निनादाश्चाऽभवन् दिगन्तचारिणः ।। १ १ ।।
कन्यकाः प्रमदाश्चाप्यगायन् सुगीतिकाः शुभाः ।
मांगल्यद्रवयुक्ताश्चाययुः कृष्णसमीपगाः ।। १२।।
विमानं नृपबोध्येन मार्गेणाऽवातरद् भुवि ।
तदाऽक्षतानां लाजानां पुष्पाणां वर्षणं ह्यभूत् ।। १३ ।।
जयशब्दा जीवशब्दाः सर्वाननेभ्य आभवन् ।
स्थिराद्विमानकात् कृष्णो बहिश्चाग्रे ह्युपस्थितः ।। १४।।
तदा लोकै राजभिश्च वर्धितः कन्यकादिभिः ।
प्रक्षाल्य चरणौ राजा पपौ वारि च के न्यधात् ।। १५ ।।
ततो दुग्धं ददौ पानार्थं च सर्वेभ्य एव च ।
सैन्येन सहितं कृष्णं पुर्यामभ्रामयन्मुदा ।। १६।।
प्रजाः पुपूजुः प्रेम्णैव प्रधानाः श्रेष्ठिनस्तथा ।
नरा नार्यो ह्यमर्यश्च मिश्रसुर्यश्च योषितः ।। १७।।
द्रव्यैः पुष्पैरम्बरैश्च फलै रत्नैश्च हीरकैः ।
विविधैर्मुकुटैश्चापि भूषाभिः समपूजयन् ।। १८।।
अवर्धयन्नञ्जलिभिर्हृदयार्पणभावनैः ।
नमनैश्च यथाशक्तिदानैश्चापि समर्हणैः ।। १ ९।।
भ्रमित्वैवं नगर्यां स्वं दत्वा दर्शनमुत्तमम् ।
आययौ राजसौधं श्रीबालकृष्णोऽनुगान्वितः ।।2.214.२० ।।
राजा पुपूज रत्नाद्यैः सौवर्णैर्हारकैस्तथा ।
दिव्याम्बरैर्धनैः श्रेष्ठैर्दिव्योपदाभिरादरात् ।।२१ ।।
आरार्त्रिकं चकारापि चन्दनाद्यैरपूजयत् ।
पपात पादयोश्चापि कृतार्थोऽस्मीति संवदन् ।।२२।।
राज्ञ्यस्तस्य चतस्रश्च पुपूजुः परमेश्वरम् ।
कन्यकाः सप्त भूपस्य तदा चन्द्रनिभाननाः ।। २३।।
मुमुहुः श्रीपतौ कान्ते जगृहुर्मनसा पतिम् ।
वरमाला ददुस्ताश्च कृष्णकण्ठे सुहर्षिताः ।। २४।।
कृतकृत्याश्च ता जाता राजा राज्ञ्योऽपि वै तथा ।
कृतकृत्या अभवँश्च भाग्यं श्रेष्ठं हि मेनिरे ।
राजोत्सवं चकारापि मध्याह्ने हर्षसंभृतम् ।। २५।।
ततः सर्वान् सुमिष्टान्नं भोजयामास भूपतिः ।
ताम्बूलकादिकं दत्वा यौतकं चोपदां ददौ ।।२६।।
हरिर्जग्राह सर्वं तत् तन्वर्तुऋषये ददौ ।
यथायोग्यं निजयोग्यं विमानेऽस्थापयत् त्वपि ।। २७।।
विशश्राम क्षणं पश्चाद् राजा स्वर्लतिकापुरीम् ।
निजां गन्तुं हरिं प्राह हरिः सज्जोऽभवत् क्षणात् ।।२८।।
राजा पूर्वं ययौ तत्र पुर्यां सम्मानमाचरत् ।
वाद्यघोषैः प्रजाहर्षनादैः पुष्पादिपूजनैः ।।२९।।
महोद्याने चावतीर्य विमानाद् भगवाँस्ततः ।
राजोक्तरीत्या नगरे चाभ्रमद् दर्शनप्रदः ।।2.214.३ ०।।
पूजितो वन्दितो लोकैः वस्तुभिश्च समार्पितः ।
दृष्टश्चावधृतो नैजे हृदये परमेश्वरः ।।३ १ ।।
वर्धितो बहुधा लोकैः प्रसन्नोऽभूत्परेश्वरः ।
पूजायामागतं वायुशृंगतन्वर्षये ददौ ।।३२।।
विशश्राम महासौधे राज्ञो दिव्ये सुवर्णजे ।
तत्रायातो रायहाण्डेश्वरो माक्षिकराष्ट्रपः ।।३३।।
प्रार्थयितुं हरिं नैजं राज्यं तथाऽऽर्थयत्तदा ।
हरिः सज्जोऽभवच्छीघ्रं सायं सार्थसमन्वितः ।। ३४।।
रायनवार्कभूपश्च विदायं यौतकं ददौ ।
विमानेन हरिस्तूर्णं व्योम्ना माक्षिकराष्ट्रकम् ।। ३५।।
निशामुखे समायाच्च माक्षिकानगरीं प्रति ।
विद्युत्प्रकाशैः परितः शोभमानां महापुरीम् ।। ३६।।
रायहण्डेशभूपश्च प्राग्गत्वा स्वागतं व्यधात् ।
सैन्येन वाद्यघोषैश्च ध्वजापताकिकादिभिः ।। ३७।।
पुष्पहारैर्जयशब्दैर्गीतिकाभिश्च मंगलैः ।
चन्दनाद्यैः स्वागतं श्रीहरेः राजाऽकरोत्तदा ।। ३८।।
विमानं चागतं पृथ्व्यां हरिर्बहिः समाययौ ।
अनन्तशाखविद्युद्भिः काशिते च दिवानिभे ।।३९।।
विमानाग्रे हि भगवान् शुशुभे दिवि चन्द्रवत् ।
तं विलोक्य परंब्रह्म योषितश्च प्रजाजनाः ।।2.214.४०।।
वर्धयामासुरत्यर्थं हरिं चन्दनपुष्पकैः ।
अक्षतैश्चापि लाजाभिर्गन्धसारैर्मनोहरैः ।।४१।।
रात्रौ राजा नगर्यां वै भ्रामयामास माधवम् ।
सैन्येन सहितं कृष्णं प्रजाः पुपूजुरुत्सुकाः ।।।४२।।
गोपुरे चांगणे मध्ये चत्वरे राजमार्गके ।
हट्टाग्रेषु च सौधेषु वर्धयामासुरुत्सुकाः ।।४३।।
द्रव्यैः सुवर्णमुद्राभिः फलैः कुंकुमचन्दनैः ।
अम्बरैर्नारिकेलाद्यैर्गन्धसारैः सुगन्धिभिः ।।४४।।
पुष्पहारै रत्नहारैरमूल्योपसुवस्तुभिः ।
एवं नगर्यां भगवान् परिभ्रम्य नृपालयम् ।।४५।।
आययौ च सभां चक्रे रात्रावुपादिदेश ह ।
सर्वेषां स्ववृत्तितयेष्यमाणं वै प्रयोजनम् ।।४६।।
सुखं च दुःखाभावश्चेत्युभयं वै प्रयोजनम् ।
सुखार्थं चेष्यते धर्मो धर्मात् सुखं हि जायते ।।४७।।
अनागतस्य दुःखस्याऽनागमाय यतेत वै ।
अधर्मो दुःखदः प्रोक्तोऽधर्मो ह्यपुण्यनामधृक् ।।४८।।
हिंसनं परपीडादि द्रोहः पापं ह्यधर्मकः ।
स्तेयं चानृतकरणं च प्रतारणं हि पापकम् ।।४९।।
अन्यायवर्तनं चापि परनाशकरी क्रिया ।
परवृत्तिविनाशश्च परवस्तुविनाशनम् ।।2.214.५०।।
स्वस्य मोक्षस्य हान्यादिर्ज्ञानेन वर्जनं तथा ।
मौर्ख्यं च निजपित्रोश्चाऽसेवनं पातकानि वै ।।५१ ।।
अन्यद्रव्याद्याहरणं चाश्रिताऽरक्षणं तथा ।
विस्मृतिर्देवदेवस्य पूज्यानां चावमाननम् ।।५२।।
नारीणां पीडनं चापि बालानां पीडनं वृथा ।
वृक्षवल्ल्यादिनाशश्च वह्निदानं महावने ।।५३।।
यत्र जीवाः प्रदह्येयुस्तत्सर्वं पातकं महत् ।
मनुष्येण न कर्तव्यं स्वात्मनः पीडनं तथा ।।।५४।।
सुखं देहसमुत्थं वेन्द्रियजं चात्मजं च वा ।
सर्वं प्रयोजनं स्वस्य साधयत्येव मानवः ।।५५।।
अनित्यं तु सुखं नाशं प्राप्स्यत्येव न संशयः ।
विचार्येत्थं च तन्नाऽर्ज्यं चाऽर्ज्यं वै शाश्वतं सुखम् । ।५६ ।।
यज्ञो दानं दया देवाः सत्यं च सेवनं तपः ।
सुचारित्र्यं सुखदानि योगिधर्मा इमे मताः ।।५७।।
अष्टैतानि पवित्राणि श्रेयः प्रसाददानि वै ।
पुण्यतीर्थाभिगमनं सुखदं शाश्वते हितम् ।।५८।।
पुण्यदेशाभिगमनं पवित्रं श्रेयसांप्रदम् ।
मर्त्योऽन्नधनवस्त्राद्यैश्चेत् समृद्धश्च जीवति ।।५ ९ ।।
तदा यज्ञादिकं कृत्वा शाश्वतं सुखमर्जयेत् ।
पुण्यतीर्थानि सन्त्येव साधवो जगतां हिताः ।।2.214.६ ०।।
पुण्यदेशाश्च सन्त्येव मन्दिरे प्रतिमा हरेः ।
तत्र गतिर्मोक्षगतिस्तया सुखं हि शाश्वतम् ।।६ १ ।।
प्रायश्चित्तोद्वेजनेन जायते पापनाशनम् ।
पुनर्नैव प्रकुर्याच्चेद् भाविपापात् प्रमुच्यते । ।६ २।।
सतां संगं प्रकुर्याच्चेत् कुसंगात् परिमुच्यते ।
साधुतीर्थे परिस्नातो यमक्लेशात्प्रमुच्यते ।।६३ ।।
साधुतीर्थी भवेत् साधुर्हरितीर्थी हरो भवत् ।
सुगन्धसेवी सुगन्धी स्यात् कृष्णगन्धी भवेत्ततः ।।६४।।
कर्मकृत्वाऽभिमन्येत नाहमस्मीति चेतनः ।
कर्मणा लिप्यते नैव पद्मपत्रमिवाऽम्भसा ।।६१।।
छिद्राणि विवृतान्येव साधूनां चावृणोति यः ।
पापातिपापकृच्चापि स कल्याणं प्रपद्यते ।।६६।।
यथा सूर्यस्तमोनाशी तथा कल्याणकृज्जनः ।
सर्वपापाभिहर्ताऽपि सर्वपापविनाशकः ।।६७।।
सेवापरो जनो नित्यमाशीर्वादान् प्रविन्दति ।
आयुरन्नं धनं सौख्यं विन्दति सेवया ततः ।।६८।।
साधूनां सेवया सौख्यं शाश्वतं कृष्णयोगतः ।
साधुतीर्थी भवेत्तस्मान्मानवो दीर्घदृष्टियुक् ।।६९।।
शाश्वते सुखकोशे ते नित्यं तिष्ठन्ति केशवे ।
तदाश्रयिणां कोशः स शाश्वतः स्यादुपस्थितः ।।2.214.७०।।
अहं कोशः शाश्वतोऽस्मि महानन्दपरिप्लुतः ।
सन्तो मदानन्दयुक्ताः कुर्वन्त्यान्दिनोऽपरान् ।।७१ ।।
मुख्यं प्रयोजनं मुक्तिः शाश्वतं सुखमेषु वै ।
साधुष्वेवोपलभ्येत सेव्याः सन्तस्ततोऽनिशम् ।।७२।।
इत्युक्त्वा विररामाऽसौ भगवान् राधिके ततः ।
सभान्ते नृपतिः पूजां चकार द्रव्यकोटिभिः ।।७३।।
सुवर्णरूप्यकपात्रैरम्बरैश्च विभूषणैः ।
मुकुटं धारयामास बालकृष्णस्य मस्तके ।।७४।।
कण्ठे हारान् रत्नयुक्तान् सौवर्णान् श्रीहरेर्ददौ ।
और्णान् कोमलवेषाँश्चार्पयामास सुवर्णिनः ।।७५।।
सुछत्रं चामरे श्रेष्ठे स्वर्णदण्डं च वेत्रकम् ।
हीरकैमौक्तिकैर्युक्ता माला ददौ च शोभनाः ।।७६।।
ऊर्मिकाः करकान्याच्छादनानि विविधानि च ।
ददौ सुगन्धसारैश्च पुष्पाऽक्षतैरपूजयत् ।।७७।।
राज्ञी हीरवती कृष्णपूजामारार्त्रिकं व्यधात् ।
तिलकं कौंकुमं भाले साक्षतं चन्द्रकं व्यधात् ।।७८।।
मस्तकेऽक्षतपुष्पाद्यैरर्हणां चोत्तमां व्यधात् ।
ददौ मिष्टान्नकवलं मुखे कृष्णस्य सा ततः ।।७९।।
स्वस्याः पार्श्वे स्थिताः कन्या नव प्राह जनेश्वरी ।
कन्याकाः! श्रीपतिश्चायं राधास्वामी हि राजते ।।2.214.८०।।
बहुजन्मकृतैः पुण्यैर्लभ्यते द्रष्टुमित्यपि ।
एष साक्षान्मिलितोऽस्ति कृपया स्वगृहेऽधुना ।।८ १।।
हृदये तं वासयन्तु मा त्यजन्तु कदाचन ।
पूजयन्तु हरिं प्रेम्णा सेवयन्तु जनार्दनम् ।।८ २।।
सदा भक्तिं प्रकुर्वन्तु श्रीरमाकमला इव ।
श्रुत्वैवं कन्यकाः कृष्णे बालकृष्णेऽतिमोहिताः ।।८३ ।।
मातृवाक्येन पुष्टिं च प्राप्तास्तं कान्तमच्युतम् ।
वव्रिरे फुल्लवदना हृष्टा मालाप्रदानकैः ।।८४।।
वरमालाः कृष्णकण्ठे न्यधुर्नव ताः कन्यकाः ।
तासां करग्रहं चक्रे भगवान् विधिना ततः ।।८५।।
उत्सवं कृतकृत्यश्च राजा चकार वै निशि ।
भोजनानि ततः सर्वसार्थेभ्य प्रददौ नृपः ।।८६।।
प्रजा अपि हरेः पूजां चक्रुस्तत्रातिभावतः ।
राधाद्या भोजनं चक्रूस्ततः कृष्णो निशान्तरे ।।८७।।
कन्यकासेवितो निद्रां जग्राह क्षणमेव तु ।
मंगलैर्वाद्यघोषैश्च प्रबुबोध प्रगे द्रुतम् ।।८८।।
त्रयोदश्यां कृतस्नानपूजनश्च पयः पपौ ।
पपुश्चान्येऽपि दुग्धादि हुण्डेशनृपतेर्गृहे ।।८९।।
प्रातः ऋषिश्च वीराकजनर्षि श्रीहरिं प्रभुम् ।
पूजयामास विविधैर्वस्तुभिर्वेदमन्त्रकैः ।।2.214.९० ।।
महापूजां प्रकृत्वैव मोक्षं वव्रे च शाश्वतम् ।
हरिः प्राह समाधौ त्वं तिष्ठर्षे मोक्षमाव्रज ।।९ १ ।।
इत्युक्तः स ऋषिस्तूर्णं ध्याने स्थिरोऽभवत् क्षणात् ।
तावन्मूर्ति हरेर्दिव्यामपश्यत् हृदये शुभाम् ।।९२।।
दिव्यतेजोमयीं दिव्यमुक्ताद्यैः सेवितां ततः ।
विमानं त्वक्षरसंज्ञमपश्यत्तेजसावृतम् ।।९३।।
भगवाँस्तं राधिके वै हस्ते धृत्वा विमानके ।
नीत्वा धामाऽक्षरं नैजं प्रापयामास तत्क्षणम् ।।९४।।
राजाद्यास्तु ऋषेर्देहं चिक्षिपुर्गर्तमध्यके ।
देहे जातश्चमत्कारस्तं राधे कथयामि ते ।।९५।।
देहात् तत्र समुत्पन्ना वीरा हेतिसमन्विताः ।
महादेहा बलिष्ठाश्च हरिं नत्वाऽग्रतः स्थिताः ।।९६ ।।
वीराकजनपुत्रास्ते निवासं चार्थयन् प्रभोः ।
हरिस्तेभ्यो ददौ वासं शंभोर्गणेषु सर्वदा ।।९७।।
वीरास्ते च जनास्ते च न त्वेशानं सतीं ततः ।
लब्धाज्ञाः प्रययुः सर्वे कैलासं शाश्वतं स्थलम् ।।९८।।
शंभोर्लब्धमनवस्ते तामसा वैष्णवाः सदा ।
वीरजनख्यातिमन्तोऽभवन् भक्ता हरस्य वै ।।९९।।
अथ श्रीमद्बालकृष्णं काम्भरेयं महाप्रभुम् ।
राजा चक्रे दण्डवच्च चक्रे वै पादवाहनम् ।। 2.214.१ ००।।
सेवां कृत्वा ततो नीराजनं व्यधात् स भूपतिः ।
पादधौतजलं दिव्यं पपौ तस्थौ समीपतः ।। १० १।।
तावत् तत्र समायातो रायकूपेशभूपतिः ।
हरिं नेतुं स्वनगरीं हवानाख्यां सुशालिनीम् ।। १ ०२।।
हरिः प्राह तथास्त्वेवं शीघ्रं सज्जो बभूव च ।
हुण्डेशो यौतकं प्रादाद् ययाचे च क्षमां हरेः ।। १ ०३।।
हरिश्चाभयदानं च दत्वा विमानमारुहत् ।
सार्थाश्चापि विमानस्था अभवन् केशवाज्ञया ।। १ ०४।।
रायकूपेशभूपश्च सम्मानार्थं जगाम ह ।
पूर्वं गत्वा निजं सैन्यं नीत्वोद्याने स्थिरोऽभवत् ।। १ ०५।।
रायहुण्डेशभूपश्च विदायं माननं तथा ।
जयशब्दैर्वाद्यशब्दैर्गीतिभिश्च ददौ तदा ।। १०६ ।।
हरेर्यानं समायाच्च हवानापुरिकान्तिकम् ।
तदा वाद्यान्यवाद्यन्त जयनादाः प्रजाकृताः ।। १ ०७।।
मन्त्रवादास्त्वभवँश्च महोद्याने तु राधिके ।
प्रजाद्या हर्षहृदया द्रष्टुं कृष्णं तदाऽभवन् ।। १ ०८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने
त्रयोदश्यां प्रातः रायनवार्कनृपराष्ट्रगमनं चिञ्चागोपुरिकापुर्यां भ्रमणं पूजनं ततः स्वर्लतिकापुरीं प्रतिगमनं भ्रमणं पूजनं ततः सायं रायहण्डेश्वरनृपराष्द्रगमनं माक्षिकानगर्यां
भ्रमणं पूजनं ह्युपदेशनं रात्रौ विश्रमणं भाद्रशुक्लचतुर्दश्यां वीराकजनर्षिप्रमोक्षणं रायकूपेशनृपराष्ट्रगमनं चेत्यादिनिरूपणनामा चतुर्दशा- धिकद्विशततमोऽध्यायः ।। २१४ ।।