← अध्यायः २११ वराहपुराणम्
अध्यायः २१२
[[लेखकः :|]]
अध्यायः २१३ →

अथ संसारचक्रोपाख्याने प्रबोधनीयवर्णनम् ।।
नारद उवाच ।।
साधु साधु महाराज सर्वधर्मविदां वर ।।
त्वया तु कथिता दिव्या कथेयं धर्मसंहिता ।।१।।
अतोऽहमपि सुप्रीतस्तव धर्मपथे स्थितः ।।
तव वाक्यान्निस्सृतानि प्रोक्तानि च श्रुतानि च ।।२।।
त्वयाहं चैव राजेन्द्र पूजितश्च विशेषतः ।।
गच्छामि त्वरितो लोकान्यत्र मे रमते मनः ।। ३ ।।
स्वस्ति तेऽस्तु महाराज त्वकम्पो भव सुव्रत ।।
एवमुक्त्वा ततो यातो नारदो मुनिसत्तमः ।। ४ ।।
तेजसा द्योतयन्सर्वं गगनं भास्करो यथा ।।
विचचार दिवं रम्यां कामचारो महामुनिः ।। ५।।
गते तस्मिंस्तु सुचिरं स राजा धर्मवत्सलः ।।
मां दृष्ट्वा सुमना विप्रा वाक्यैश्चित्रैरवन्दयन् ।। ६ ।।
कृत्वा पूजां च मे युक्तां प्रियमुक्त्वा च सुव्रत ।।
विसर्जयामास विभुः सुप्रीतेनांतरात्मना ।। ७ ।।
एतद्वः कथितं विप्रास्तस्य राज्ञः पुरोत्तमे ।।
यथा दृष्टं श्रुतं चैव यथा चेहागतो ह्यहम् ।।८।।
वैशंपायन उवाच ।।
तस्य तद्वचनं श्रुत्वा हृष्टपुष्टास्तपोधनाः ।।
केचिद्वैखानसास्तत्र केचिदासन्निरासनाः ।। ९ ।।
साधु साध्विति चैवोक्त्वा विस्मयोत्फुल्ललोचनाः ।।
यायावरास्तथा चान्ये वानप्रस्थास्तथापरे ।।212.१०।।
शालानीश्च तथा केचित्कापोतीवृत्तिमास्थिताः ।।
तथा चान्ये जगुर्वृत्तिं सर्वभूतदयां शुभाम्।।११।।
शिलोंच्छाश्च तथैवान्ये काष्ठान्ताश्च महौजसः ।।
अपाकपाचिनः केचित्पाकिनश्च क्वचित्पुनः ।। १२ ।।
नानाविधिधराः केचिज्जितात्मानस्तु केचन ।।
स्थानमौनव्रताः केचित्तथान्ये जलशायिनः ।। १३ ।।
तथोर्द्ध्वशायिकाश्चान्ये तथान्ये मृगचारिणः ।।
पंचाग्नयस्तथा केचित् केचित्पर्णफलाशिनः ।।१४ ।।
अब्भक्षा वायुभक्षाश्च तथान्ये शाकभक्षिणः ।।
अतोऽन्येऽप्यतितीव्रं वै तपश्चैव प्रपेदिरे ।। १५।।
तपसोऽन्यन्न चास्तीति चिन्तयित्वा पुनः पुनः ।।
जन्मनो मरणाच्चैव केचिद्धीरा महर्षयः ।। १६ ।।
त्यक्त्वा धर्ममधर्मं च शाश्वतीं धियमास्थिताः ।।
श्रुत्वा चैव कथामेतामृषयो दिव्यवर्चसः ।। १७ ।।
जगृहुर्नियमांस्तांस्तान्भयहेतोरनिन्दिताः ।।
नाचिकेतोऽपि धमार्त्मा पुत्रो दृष्ट्वा तपोधनम् ।। १८ ।।
प्रीत्या परमया युक्तो धर्ममेवान्वचिन्तयत् ।।
वेदार्थममितं विष्णुं शुद्धं चिन्मयमीश्वरम् ।। १९ ।।
चिन्तयामास धर्मात्मा तपः परममास्थितः ।।
इदं तु परमाख्यानं भगवद्भक्तिकारकम् ।। 212.२० ।।
शृणुयाच्छ्रावयेद्वापि सर्वकामानवाप्नुयात् ।। २१ ।।
इति श्रीवराहपुराणे प्रागितिहासे संसारचक्रोपाख्याने प्रबोधनीयं नाम द्वादशाधिकद्विशततमोऽध्यायः ।। २१२ ।।