विकिस्रोतःसम्भाषणम्:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२०/कार्यसूची

हार्दं ते स्वागतम्


कार्यसमाप्तिसूचना सम्पाद्यताम्

चिह्नानि किं करणीयानि सम्पाद्यताम्

हरि ॐ

पृष्ठविन्यासविषये स्पर्धा नास्ति अतः तद्विषये साम्प्रतं चिन्तनं मास्तु येतत्तु ज्ञातव्यम् किंतु अन्ये केचन विषयादपि उदा * ? ' एषा चिह्ना: यदा दृष्यते तान् अपि न चिन्तयेत् वा महोदय ?

केवलं पृष्ठविन्यासविषये चिन्ता करणीया नास्ति । परन्तु ग्रन्थान्तरगताः (पाठांशभूताः) सर्वे अपि विषयाः परिशीलनीयाः । पददोषः अथवा विशेषचिह्नगतदोषः न भाव्यः । प्रायेण भवता कार्यविषयिकी स्पष्टता प्राप्ता इति भावयामि । धन्यवादः । --Sayant Mahato (सम्भाषणम्) ११:४०, ३० एप्रिल् २०२० (UTC)उत्तर दें

स्पष्टता प्राप्त:। धन्यवादः Raghavendra Purohit (सम्भाषणम्) १२:१३, ३० एप्रिल् २०२० (UTC) महोदय, {' ', " "}उत्तर दें

एते विशेषचिह्ना: सामान्य रूपे भवेत् अथवा विशेष कोपि उपयुज्य भविष्यन्ति वा ?

Raghavendra Purohit (सम्भाषणम्) ०४:२८, १ मे २०२० (UTC)उत्तर दें

@Raghavendra Purohit:चिह्नानां विषये चिन्तनं मास्तु। केवलम् अक्षरशुद्धिं करोतु ।-Soorya Hebbar (चर्चा) ०६:२६, १ मे २०२० (UTC)उत्तर दें
धन्यवादः @ Soorya Hebbar महोदय

हरी ॐ | शुभोदय महोदय | कानिचन पदानि मुलग्रन्थेव अस्पष्टा: दृश्यते-व्रुद्धीकर्तुम् अपि | कानिचन उट्टङ्कित पदानि अपि मुलग्रन्थानुरूपे भिन्न: वर्तते | एते दोष:इति परिगण्यते वा ? Raghavendra Purohit (सम्भाषणम्) ०५:३३, २ मे २०२० (UTC)उत्तर दें

@Raghavendra Purohit: यथा पुस्तके अस्ति तथा करोतु। यत्र संशयः अस्ति तत्र यथा ज्ञायते तथा करोतु।

पुनः कार्यसूचना सम्पाद्यताम्

@Surekha Kamath: अग्रिमं कार्यं सूचितम्। धन्यवादाः । -Soorya Hebbar (चर्चा) १२:५२, १ मे २०२० (UTC)उत्तर दें

परियोजना पृष्ठ "भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२०/कार्यसूची" पर वापस जाएँ