"पृष्ठम्:मृच्छकटिकम्.pdf/१२३" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: वणहत्थब्भमाइदमल्लिआदामगुणालंकिदभ्स समुच्छि... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ६: पङ्क्तिः ६:
डिबद्धकणअकवाडस्स दुग्गदजणमणोरहाआसकरस्स वसंतसेणाभवणदु-
डिबद्धकणअकवाडस्स दुग्गदजणमणोरहाआसकरस्स वसंतसेणाभवणदु-
आरस्स सस्सिरीअदा । जं सच्च मज्झत्थस्स वि जणस्स बलादिट्टि आआरेदि ।
आरस्स सस्सिरीअदा । जं सच्च मज्झत्थस्स वि जणस्स बलादिट्टि आआरेदि ।
[(अवलोक्य, सविस्मयम्) अहो सलिलसिक्तमार्जित कृतहरितोपलेपनस्य विविधसुगन्धिकुसुमोपहारचित्रलिखितभूमिभागस्य गगनतलावलोकनकौतूहलदूरोन्नामितशीर्षस्य दोलायमानावलम्बितैरावणहस्तभ्रमायितमल्लिकादामगुणालंकृतस्य समुच्छ्रितदन्तिदन्ततोरणावभासितस्य महारत्नोपरागोपशोभिना पवनबलान्दोलनाललच्चञ्चलाग्रहस्तेन ’इत एहि' इति व्याहरतेव मां सौभाग्यपताकानिवहेनोपशोभितस्य तोरणधरणस्तम्भवेदिकानिक्षिप्तसमुल्लसद्धरितचूतपल्लवललामस्फटिकमङ्गलकलशाभिरामोभयपार्श्वस्य महासुरवक्षःस्थलदुर्भेद्यवज्रनिरन्तरप्रतिबद्धकनककपाटस्य दुर्गतजनमनोरथायासकरस्य वसन्तसेनाभवनद्वारस्य सश्रीकता। यत्सत्यं मध्यस्थस्यापि जनस्य बलादृष्टिमाकारयति।]
[ अहो सलिलसिकमार्जितकृतहरितोपलेपनस्य विविधसुगन्धिकुसुमोपहारचित्र-
लिखितभूमिभागस्य गगनतलावलोकनकौतूहलदूरोक्षामितशीर्षस्य दोलायमा
नावलम्बितैरावणइस्तभ्रमागतमल्लिकादामगुणालंकृतस्य समुच्छ्रितदन्तिदन्त-
तोरणावभासितस्य महारत्नोपरागोपशोभिना पवनबलान्दोलनाललवाञ्चला-
इस्तेन 'इत’ एहि' इति व्यहरतेव मा सौभाग्यपताकानिवहेनोपशोभितस्य तोर-
धरणस्तम्भवेदिकानिक्षिप्तसमुल्लसद्धरतचूतपल्लवललामस्फटिकमङ्गलकलशा-
भिरामोभयपार्श्वस्य महासुरवक्षःस्थलदुर्भेद्यवज्रनिरन्तरप्रतिबद्धकनककपाटस्य
दुर्गतजनमनोरथायथासकरस्य वसन्तसेनाभवनद्वारस्य सश्रीकता । यत्सत्यं
मध्यस्थस्यापि जनस्ये बलादृष्टिमाकारयति । ]


{{gap}}'''चेटी'''-एदु एदु । इमं पढमं पओई पविसद् अञो । [एस्वेतु,
{{gap}}'''चेटी'''-एदु एदु । इमं पढमं पओई पविसद् अञो । [एस्वेतु,
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१२३" इत्यस्माद् प्रतिप्राप्तम्