"सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/महावैष्टम्भम्" इत्यस्य संस्करणे भेदः

thumb|महावैष्टम्भम्. File:... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१०:०६, ३१ मार्च् २०२० इत्यस्य संस्करणं

महावैष्टम्भम्.
महावैष्टम्भम्

१२
वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः |
पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते || ८६४ ||
स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः |
कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः || ८६५ ||
कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणं |
पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे || ८६६ ||


१८. महावैष्टम्भम् ।। विष्टम्भः । बृहती । इन्द्रः ।
वयंघत्वोहाइ । सुतावन्तोवा ।। आपोनवृ । क्तबार्हा१इषा२३ः । होवा३हाइ । पवित्रस्यप्रस्रवणे । षुवार्त्राऽ१हा२३न् । होवाऽ३हाइ ।। पराइस्तोऽ१ताऽ२३ । होवा३हा ।। रआ । साऽ२ताऽ२३४औहोवा ।। श्रीः ।। स्वरन्तित्वोहाइ । सुतेनरोवा ।। वासोनिरे । कऊक्थाऽ१इनाऽ२३ः । होवा३हाइ । कदासुतन्तृषाणओ । कआगाऽ१माऽ२३ः । होवा३हाइ ।। इन्द्रास्वाऽ१ब्दीऽ२३ । होवा३हा।। वव । सा२गाऽ२३४औहोवा ।। श्रीः ।। कण्वेभिर्धोहा । ष्णवाधृषोवा ।। वाजंदर्षि । सहास्राऽ१इणाऽ२३म् । होवाऽ३हाइ । पिशङ्गरूपंमघवन् । विचार्षाऽ१णाऽ२३इ । होवाऽ३हाइ ।। मक्षूगोऽ१माऽ२३ । होवाऽ३हा ।। तमी । माऽ२हाऽ२३४औहोवा। दीऽ२३४शाः ।।
दी- २०. उत्. १६. मा २७.पे. ।।५८।।