सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३

2.1

त्रिणिधनमायास्यम् (पुनानः सोम)

वासिष्ठम् (वृषा शोणो अभि)

श्यैतम् (अभि प्र वः सुरा)

माधुश्छन्दसम् (त्वामिदा ह्यो)

हाविष्मतम्** (यस्ते मदो वरे)

शङ्कु** (पवस्व मधु)

सुज्ञानम् (इन्द्रमच्छ सुता)

गौरीवितम् (अयं पूषा रयि)

तृतीयं क्रौञ्चम् (अयं पूषा रयि)

१० यामम् (वृषा मतीनां)

११ उक्थ्यामहीयवम् (एवाह्यसि वीर)

१२आष्टादꣳष्ट्रं पूर्वं (इन्द्रं विश्वा)

१३ क्षुल्लकवैष्टम्भम् (उच्चा ते जातम्)

१४ पौरुमद्गम् (अभि सोमास)** (ध्वनिरहितं)

१५ उभयतस्तोभं गौतमम् (अभि सोमास आयवो)

१६ आष्कारणिधनं काण्वम् (प्र हिन्वान)

१७ अङ्गिरसां संक्रोशः (तिस्रो वाचा)

१८ महावैष्टम्भम् (वयं घा त्वा)

१९ रौरवम् (तरणिरित्सि)

२० पाष्ठौहम् (तिस्रो वाचा)