"पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२५" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{bold|<poem>{{gap}}नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो.
{{bold|<poem>{{gap}}नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो-
{{gap}}{{gap}}स्त्वत्संपर्कात्पुलकितमिव प्रौढ पुष्पैः कदम्बैः ।
{{gap}}{{gap}}स्त्वत्संपर्कात्पुलकितमिव प्रौढ पुष्पैः कदम्बैः ।
{{gap}}यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणा-
{{gap}}यः पण्यस्त्रीरतिपरिमलोद्गारिभि गराणा-
{{gap}}{{gap}}मुद्दामानि प्रथयति शिलावेश्मभियौवनानि ॥ २५ ॥</poem>}}
{{gap}}{{gap}}मुद्दामानि प्रथयति शिलावेश्मभियौवनानि ॥ २५ ॥</poem>}}


{{gap}}नीचैरिति ।। हे मेघ ! तत्र विदिशासमीपे । विश्रामो विश्रमः खेदापनयः ॥ भावार्थे घञ्प्रत्ययः ॥ तस्य हेतोः । विश्रामार्थमित्यर्थः। 'षष्ठीहेतुप्रयोगे” इति षष्ठी ॥ विश्रामेत्यत्र "नोदात्तोपदेशस्य मान्तस्थानाचमः" इति पाणिनीये वृद्धिप्रतिपेधेऽपि "विश्रामो वा" इति चन्द्रव्याकरणेविकल्पेन वृद्धिविधानाद्रूपसिद्धिः ।। प्रौढपुष्पैः प्रवुद्धकुसुमैः कदम्बैर्नीपवृक्षैस्त्वत्संपर्कात्तव सङ्गात् । पुलका अस्य जाताः पुलकितमिव संजातपुलकमिव स्थितम् ।। तारकादित्वादितच्प्रत्ययः ॥ नीचैरित्याख्या यस्य तं नीचैराख्यं गिरिमधिवसेः ॥ गिरौ वसेरित्यर्थः ॥ "उपान्वध्याङवसः" इति कर्मत्वम् ॥ यो नीचैर्गिरिः । पण्याः क्रेयाः स्त्रियः पण्यस्त्रियो वेश्याः ॥ "वारस्त्री गणिका वेश्या पण्यस्त्री रूपजीविनी" इति शब्दार्णवे ।। तासां रतिषु यः परिमलो गन्धविशेपः ॥ “विमर्दोत्थे परिमलोगन्धे जनमोहरे" इत्यमरः । तमुद्गिरन्त्याविष्कुर्वन्तीति तथोक्तानि तैः। शिलावेश्मभिः कन्दरैर्नागराणां पौराणामुद्दामान्युत्कटानि यौवनानि प्रथयति प्रकटयति ॥ उत्कटयौवनाः क्वचिदनुरक्ता वारांगना विश्रम्भविहाराकांक्षिण्यो मात्रादिभयानिशीथसमये कंचन विविक्तं देशमाश्रित्य रमन्ते । तच्चात्र बहुलमस्तीति प्रसिद्धिः अत्रोद्गारशब्दो गौणार्थत्वान्न जुगुप्सावहः । प्रत्युत काव्यस्यानिशोभाकर एव । तदुक्तं दण्डिना- ‘निष्ठ्यूनोद्गीर्णवान्तादि गौणावृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥” इति ।।
{{gap}}नीचैरिति ।। हे मेघ ! तत्र विदिशासमीपे । विश्रामो विश्रमः खेदा.
{{bold|<poem>{{gap}}विश्रान्तः सन्व्रज वननदीतीरजातानि सिञ्च-
पनयः ॥ भावार्थ घञ्प्रत्ययः ॥ तम्य हेनोः । विश्रामार्थमित्यर्थः। 'षष्ठी
{{gap}}{{gap}}न्नुद्यानानां नवजलकणैर्यू थिकाजालकानि ।</poem>}}
हेतुप्रयोगे” इति षष्ठी ॥ विश्रामेत्यत्र "नोदात्तोपदेशस्य मान्तस्थानाचमः"
इति पाणिनीये वृद्धिप्रतिषेधेऽपि "विश्रामो इति चन्द्रव्याकरण
विकल्पेन वृद्धिविधानानुपसिद्धिः ।। प्रौढपुष्पैः प्रवुद्धकुसुमैः कदम्बैर्नीप-
वृक्षस्त्वत्संपर्कात्तव सङ्गात् । पुलका अस्य जाताः पुलकितमिव संजात-
पुल कमिव स्थितम् ।। तारकादित्वादितच्प्रत्ययः ॥ नीचैरित्याख्या यस्य
तं नीचैराख्यं गिरिमधिवसेः ॥ गिरौ वसरित्यर्थः ॥
उपान्वध्याङव-
सः" इति कर्मत्वम् ॥ यो नीचैगिरिः । पण्याः क्रेयाः स्त्रियः पण्यस्त्रियो
वेश्याः ॥ "वारस्त्री गणिका वेश्या पण्यत्री रूपाविनी" इति शब्दार्णवे ।।
तासां रतिपु यः परिमलो गन्धविशेपः ॥ “विमर्दोत्थे परिमलो
गन्धे जनमोहरे" इत्यमरः । तमुद्रिन्त्याविष्कुर्वन्तीति तथोक्तानि तैः।
शिलावेश्मभिः कन्दरै गराणां पौगणामुद्दामान्युत्कटानि यौवनानि
प्रथयति प्रकटयति ॥ उत्कटयौवनाः कचिदनुरक्ता वारांगना विश्रम्भ-
विहाराकांक्षिण्या मात्रादिभयानिशीथममये कंचन विविक्तं देशमाश्रित्य
रमन्ते । तच्चात्र बहुलमस्तीति प्रसिद्धिः अत्रोद्गारशब्दो गौणार्थत्वान्न
जुगुप्सावहः । प्रत्युत काव्यस्यानिशोभाकर एव । तदुक्तं दण्डिना-
‘निष्ठयनोद्गीर्णवान्तादि गौरवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्य-
कक्षां विगाहते ॥” इति ।।
{{bold|<poem>{{gap}}विश्रान्तः सन्त्रज वननदीतीरजातानि सिञ्च-
{{gap}}{{gap}}न्नुद्यानानां नवजलकर्णेयू थिकाजालकानि ।</poem>}}


{{rule}}
{{rule}}
नव; नग.
{{gap}}{{bold|<small>(२५) हे मेघ ! क्वचित्पुस्यनुरक्ता युवत्यो वारांगनाः चिरविहाराकांक्षया
मात्रादिभिया यत्र गिरी रमन्ते तत्र नीचैर्नामगिरी विश्राम कुर्या इति भावः ।</small>}}
{{nop}}
नव नग.
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{gap}}

{{bold|<small>(२५) हे मेघ ! क्वचित्पुंस्यनुरक्ता युवत्यो वारांगनाः चिरविहाराकांक्षया
मात्रादिभिया यत्र गिरौ रमन्ते तत्र नीचैर्नामगिरौ विश्रामं कुर्या इति भावः ।</small>}}
{{nop}}
{{rule}}
{{rule}}