"पृष्ठम्:मृच्छकटिकम्.pdf/२११" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{gap}}'''चेटः'''-भश्टके ! गामशअलेहिं लुद्धे लाअमग्गे। तदो चालुदत्तश्श लुक्खवाड़िआए पवहणं थाविअ तर्हि ओदलिअ जाव चक्कपलिवट्टियं कलेमि, ताव एशा पावणविपज्जाशेण इह आलुढे त्ति
{{gap}}'''चैट'''-भटके ! गामशअलेहिं सुद्धे लाअमग्गे। तदो चालु-
तक्केमि । [ भट्टक ! ग्रामशकटै रूद्धो राजमार्गः । तदा चारुदत्तस्य वृक्षवाटि-
दत्तश्श लुक्खवाड़िआए पवणं थाविअ तर्हि ओदलिअ जाव चक-
कायां प्रवहणं स्थापयित्वा तत्रावतीर्य यावच्चक्रपरिवृत्तिं करोमि, तावदेषा
पलिवट्टियं कलेमि, ताव एशा पावणविपज्जाशेण इह आळूढे त्ति
तकेमि । [ भट्टक ! ग्रामशकटै रूद्धो राजमार्गः । तदा चारुदत्तस्य वृक्षवाटि-
कायां प्रवहणं स्थापयित्वा तत्रावतीर्थ यावच्चऋपरिवृत्ति करोमि, तावदेषा
प्रवहणविपर्यासेनेहारूढेति तर्कयामि ।।
प्रवहणविपर्यासेनेहारूढेति तर्कयामि ।।


{{gap}}'''शकारः'''–कधं पवणविपज्जाशेण अगदा, ण में अहिशालिदं ? ।।
{{gap}}'''शकारः'''–कधं पवहणविपज्जाशेण आगदा, ण मं अहिशालिदुं ? ।।
ता ओदल ओदल ममकेलकादो पर्वहणादो । तुमं तं दलिद्दशत्थवाह-
ता ओदल ओदल ममकेलकादो पवहणादो । तुमं तं दलिद्दशत्थवाहपुत्तकं अहिशालेशि । ममकेलकाई गोणाइं वाहेशि । ता ओदल ओदल
पुत्तकं अहिशालेशि । ममकेलकाई गोणाई वाहेशि । ता ओदल ओदल
गब्भदाशि ! ओदल ओदल । [कथं प्रवहणविपर्यासेनागता, ने मामभि-
गब्भदाशि ! ओदल ओदल । [कथं प्रवहणविपर्यासेनागता, ने मामभि-
सारयितुम् ? तदवतरावतर मदीयात्प्रवहणात् । वं तं दरिद्रसार्थवाह-
सारयितुम् ? तदवतरावतर मदीयात्प्रवहणात् । त्वं तं दरिद्रसार्थवाहपुत्रकमभिसरसि । मदीयौ गावौ वायसयसि । तदवतरावतर गर्भदासि !
अवतरावतार ।।
पुन्नकमभिसरसि । मदीयौ गावौ बायसे । तदवतरिवतर गर्भदासि !
अवतरवतार ।।


{{gap}}'''वसन्तसेना'''--तं अज्जचारुदत्तं अहिसारेसि त्ति जं सच्चं, अलंकिदम्हि इमिणा वअणेण । संपदं जे भोदु तं भोदु । [ तमार्यचारुदत्तमभिसरसीसीति यत्सत्यम् , अलंकृताऽस्म्यमुना वचनेन। सांप्रतं यद्भवति
{{gap}}'''वसन्तसेना'''--तं अजचारुदत्तं अहिसारेसि त्ति जं सच्चे, अलं-
तद्भवति ।]
किदम्हि इमिणा वअणेण । संपदं जे भोदु तं भोदु । [ तमार्यचारु-
दत्तमभिसरसीसीति यस्सस्यम् , अलंकृताऽस्म्यमुना वचनेन। सांप्रतं यद्भवति
वति ।]


{{gap}}'''शकारः'''---
{{gap}}'''शकारः'''---


{{block center|{{bold|<poem>पदेहि दे दशणहुप्पलमंडलेहें।
{{block center|{{bold|<poem>एदेहिं दे दशणहुप्पलमंडलेहिं।
::इत्थेहि चाडुशदताडणलंपडेहिं ।
::इत्थेहिं चाडुशदताडणलंपडेहिं ।
कट्ठामि दे वेलतणु णि अजाणकादो
कट्ठामि दे वलतणुं णि अजाणकादो
::केशेशु बालिदइथं वि जहा जड़ाऊ ॥ २० ॥</poem>}}}}
::केशेशु बालिदइअं वि जहा जड़ाऊ ॥ २० ॥</poem>}}}}


{{rule}}
{{rule}}
ये चुम्बिता मातृकाम्बिकाभिर्गता न देवानामपि ये प्रमाणम् ( प्रणामम् )। ते
ये चुम्बिता मातृकाम्बिकाभिर्गता न देवानामपि ये प्रमाणम् ( प्रणामम् )। ते
पातिताः पादतन मुण्डा बने भृगालेन या मृदङ्गाः ॥ मातृका इति खार्थे
पातिताः पादतलेन मुण्डा वने श्रृगालेन या मृदङ्गाः ॥ मातृका इति स्वार्थे
कः । मुण्डा इति बहुवचनमप्यनर्थकम् ॥ १९ ॥ एदेहि इत्यादि । वसन्त-
कः । मुण्डा इति बहुवचनमप्यनर्थकम् ॥ १९ ॥ '''एदेहिं इत्यादि''' । वसन्त-
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/२११" इत्यस्माद् प्रतिप्राप्तम्