"पृष्ठम्:मृच्छकटिकम्.pdf/२५१" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{gap}}'''चारुदत्ता'''---एवमेव । {{gap}}'''अधिकरणिकः'''--आर्य ! व... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{gap}}'''चारुदत्ता'''---एवमेव ।
{{gap}}'''चारुदत्त'''---एवमेव ।


{{gap}}'''अधिकरणिकः'''--आर्य ! वसन्तसेना ।।
{{gap}}'''अधिकरणिकः'''--आर्य ! वसन्तसेना क्व ।।


{{gap}}'''चारुदत्तः''' --गृहं गता।
{{gap}}'''चारुदत्तः''' --गृहं गता।


{{gap}}'''श्रेष्ठकायस्थ'''-कधं गदा, कदा गदा, गच्छंती वा केण
{{gap}}'''श्रेष्ठिकायस्थ'''-कधं गदा, कदा गदा, गच्छंती वा केण
अणुगदा ? । [कथं गता, कदा गता, गच्छन्ती वा केनानुगता ? ।]
अणुगदा ? । [कथं गता, कदा गता, गच्छन्ती वा केनानुगता ? ।]


{{gap}}'''चारुदत्तः'''--( स्वगतम् ) किं प्रच्छन्नं गतेति ब्रवीमि है
{{gap}}'''चारुदत्तः'''--( स्वगतम् ) किं प्रच्छन्नं गतेति ब्रवीमि ।


{{gap}}'''श्रेष्ठकायस्थौ'''-अनकचेहि । [ अर्य ! कथय ।]
{{gap}}'''श्रेष्ठिकायस्थौ'''-अज्जकघेहि । [ आर्य ! कथय ।]


{{gap}}'''चारुदत्तः'''--गृहं गता । किमन्यड्रवीमि है
{{gap}}'''चारुदत्तः'''--गृहं गता । किमन्यद्ब्रवीमि


{{gap}}|'''शकारः'''--मम केलकं पुप्फकलंडकजिण्णुज्जाणं पवेशिअ अस्थ-
{{gap}}|'''शकारः'''--मम केलकं पुप्फकलंडकजिण्णुज्जाणं पवेशिअ अत्थणिमित्तं बाहुपाशबलक्कालेण मालिदा । अए ! शंपदं वदशि घलं गदेत्ति ।[ मदीयं पुष्पकरण्ञ्जकजीर्णोधानं प्रवेश्यार्थनिमित्तं बाहुपाशबलात्कारेण
मारिता । अये ! सांप्रतं वदसि गृहं गतेति ? ।]
णिमित्तं बाहुपाशबलकालेण मालिदा । अए ! शंपदं वदशि घले गदे
त्ति है।[ मदीयं पुष्पकरण्ञ्जकजीर्णोधानं प्रवेश्यार्थनिमित्तं बाहुपाशबलात्कारेण
मारिता । अये ! सांप्रत चदसि गृहं गतेति ? ।]


{{gap}}'''चारुदत्तः'''---, असंबद्धप्रलापिन् !
{{gap}}'''चारुदत्तः'''---आः, असंबद्धप्रलापिन् !


{{block center|{{bold|<poem>अभ्युक्षितोऽसि सलिलैर्न बलाहकानां
{{block center|{{bold|<poem>अभ्युक्षितोऽसि सलिलैर्न बलाहकानां
::चापाग्रपक्षसदृशं भृशमन्तराले।
::चाषाग्रपक्षसदृशं भृशमन्तराले।
मिथ्यैतदननमिदं भवतस्तथा हि
मिथ्यैतदननमिदं भवतस्तथा हि
::हेमन्तपम मिव निष्प्रभताभुपैति ॥ १९ ॥</poem>}}}}
::हेमन्तपम मिव निष्प्रभतामुपैति ॥ १९ ॥</poem>}}}}


{{gap}}'''अधिकरणिकः'''-( जनान्तिकम् )
{{gap}}'''अधिकरणिकः'''-( जनान्तिकम् )


{{block center|{{bold|<poem>तुलनं चाद्रिराजस्य समुदस्य च तारणम् ।
{{block center|{{bold|<poem>तुलनं चाद्रिराजस्य समुदस्य च तारणम् ।
प्रवाणं चानिलस्येव चारुदत्तस्य दूषणम् ॥ २० ॥</poem>}}}}
ग्रहणं चानिलस्येव चारुदत्तस्य दूषणम् ॥ २० ॥</poem>}}}}


{{rule}}
{{rule}}
समीक्ष्यत इत्याशमाह--छलमत्र नेति ॥ १८ ॥ अभ्युक्षितेति ।
समीक्ष्यत इत्याशङ्क्याह--'''छलमत्र''' नेति ॥ १८ ॥ '''अभ्युक्षितेति'''
पक्षः केशविशेषः । भृशमयर्थम् । अन्तराले एतद्वचनमध्ये । मेघजल-
पक्षः केशविशेषः । भृशमत्यर्थम् । अन्तराले एतद्वचनमध्ये । मेघजलसिक्तन्तनाशाखे जलबिन्दुर्यद्युत इति कर्मवशामेकं मिथ्यात्मसूचकमिति (१)
सिक्तन्तनाशाखे जलबिन्दुयॆद्युत इति कर्मवश मे कै मिथ्यात्म सूचकमिति (१)
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/२५१" इत्यस्माद् प्रतिप्राप्तम्