"पृष्ठम्:मृच्छकटिकम्.pdf/२५८" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{block center|{{bold|<poem>मया स्वलु नृशंसेन परलोकमजानता। | स्त... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{block center|{{bold|<poem>मया स्वलु नृशंसेन परलोकमजानता।
{{block center|{{bold|<poem>मया खलु नृशंसेन परलोकमजानता।
| स्त्री रतिवविशेषेण शेषमेषोऽभिधास्यति ॥ ३० ॥</poem>}}}}
| स्त्री रतिर्वाविशेषेण शेषमेषोऽभिधास्यति ॥ ३० ॥</poem>}}}}


{{gap}}'''विदूषकः'''--किं किम् ? । [ किं किम् ? । ]
{{gap}}'''विदूषकः'''--किं किम् ? । [ किं किम् ? । ]


{{gap}}'''चारुदत्तः'''—(कणे ) ऐवमेवम्
{{gap}}'''चारुदत्तः'''—(कर्णे ) ऐ1वमेवम्


{{gap}}'''विदूषकः'''-- को एवं भणादि ? । [क एवं भणति ? ।
{{gap}}'''विदूषकः'''-- को एव्वं भणादि ? । [क एवं भणति ? ।


{{gap}}'''चारुदत्तः'''---( संशया शकारे दर्शयति ) नन्वेष तपस्वी हेतुभूतः
{{gap}}'''चारुदत्तः'''---( संज्ञया शकारं दर्शयति ) नन्वेष तपस्वी हेतुभूतः
कृतान्तो मां व्याहरति ।।
कृतान्तो मां व्याहरति ।।


{{gap}}'''विदषकः'''--( जनान्तिकम् ) एवं कीस ण भणीअदि-गेहं गदे
{{gap}}'''विदूषकः'''--( जनान्तिकम् ) एव्वं कीस ण भणीअदि-गेहं गदे
त्ति ? । [एवं किमर्थ न भण्यते-गृहं गतेति ? । ]
त्ति ? । [एवं किमर्थ न भण्यते-गृहं गतेति ? । ]


{{gap}}'''चारुदत्तः'''–उच्यमानमप्यवस्थादोषान गृह्यते ।
{{gap}}'''चारुदत्तः'''–उच्यमानमप्यवस्थादोषान्न गृह्यते ।


{{gap}}'''विदूषकः'''–भो भो अज्जा ! जेण दाव पुरट्टावणविहारारामदेउ-
{{gap}}'''विदूषकः'''–भो भो अज्जा ! जेण दाव पुरट्टावणविहारारामदेउ-
लतडागकूवजूवेहिं अलंकिदा णअरी उज्जइणी, सो अणीसो अथकल्ल-
लतडागकूवजूवेहिं अलंकिदा णअरी उज्जइणी, सो अणीसो अत्थकल्ल-
वत्तकारणादो एरिसं अकजं अणुचिट्ठदि त्ति ? । ( सक्रोधम् ) अरे रे
वत्तकारणादो एरिसं अकज्जं अणुचिट्ठदि त्ति ? । ( सक्रोधम् ) अरे रे
काणेलीसुदा राअश्शालसंठाणआ उस्सुंखलआ किदजणदोसभेडआ
काणेलीसुदा राअश्शालसंठाणआ उस्सुंखलआ किदजणदोसभंडआ
बहुसुवण्णमंडिदमक्कड ! भण भण मम अगदो, जो दाणिं मम
बहुसुवण्णमंडिदमक्कडआ ! भण भण मम अग्गदो, जो दाणिं मम
पिअवअस्सो कुसुमिदं माधवीलदं पि आअद्विअ कुसुमावचों
पिअवअस्सो कुसुमिदं माधवीलदं पि आअद्विअ कुसुमावचअं
करेदि कदा वि आअद्विदाए पल्लवच्छेदो भोदि ति, सो कधं एरिसं
करेदि कदा वि आअद्विदाए पल्लवच्छेदो भोदि त्ति, सो कधं एरिसं
अकजं उहअलोअविरुद्ध करेदि १ । चिट्ठ रे कुट्टणिपुत्ता 1 चिट्ठ। जाव
अकज्जं उहअलोअविरुद्धं करेदि १ । चिट्ठ रे कुट्टणिपुत्ता 1 चिट्ठ। जाव
एदिणा तव हिअअकुडिलेण दंडअद्वेण मत्थरों दे सदखेडे करेमि ।
एदिणा तव हिअअकुडिलेण दंडअट्ठेण मत्थरअं दे सदखंडं करेमि ।
[ भो भो आर्याः ! येन तावत्पुरस्थापनविहारारामदेवालयतडागळूपयूपैरलं-
[ भो भो आर्याः ! येन तावत्पुरस्थापनविहारारामदेवालयतडागकूपयूपैरलं-


{{rule}}
{{rule}}
मयेति ॥ ३० ॥ पुरस्थापनं पुराबस्थितिः । पुरनिमोणमिति यावत् । कूपयू.
'''मयेति''' ॥ ३० ॥ पुरस्थापनं पुराबस्थितिः । पुरनिर्माणमिति यावत् । कूपयू.
टिप्प:--- मय। वसन्तसेना पुष्पकरणहीणोंथाने धनलोंमेन मारिति
टिप्प:--- मय। वसन्तसेना पुष्पकरण्डजीणोंद्याने धनलोभेन मारितेति
4एवमेवम्' इत्यस्याशयः । 2 दारिदोषान्न विश्वस्यते इति भावः ।
4एवमेवम्' इत्यस्याशयः । 2 दारिद्रदोषान्न विश्वस्यते इति भावः ।
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/२५८" इत्यस्माद् प्रतिप्राप्तम्