"पृष्ठम्:मृच्छकटिकम्.pdf/२९२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{gap}}'''चाण्डालः'''–ता जाव एदं वुत्तं लाइणो जणवाडगद... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{gap}}'''चाण्डालः'''–ता जाव एदं वुत्तं लाइणो जणवाडगदश्श णिवे-
{{gap}}'''चाण्डालः'''–ता जाव एदं वुत्तं लाइणो जणवाडगदश्श णिवेदेम्ह । [ तद्यावदेतद्वृतं राज्ञो यशवाटगतस्य निवेदयावः ।]
देम्ह । [ तावदेत राज्ञो यशवोटगतस्य निवेदयाषः ।]
{{c|( इति निष्क्रामतः)}}
{{c|( इति निष्क्रामतः)}}
'''
'''
{{gap}}शकारः'''-( वसन्तसेनां दृष्ट्वा, सत्रासम् ) हीमादिके, केण गब्भदाशी
{{gap}}शकारः'''-( वसन्तसेनां दृष्ट्वा, सत्रासम् ) हीमादिके, केण गब्भदाशी
जीवाविदा ? । उकंताई से पाणाई । भोदु, पलाइश्शं । [ आश्च-
जीवाविदा ? । उक्कंताइं मे पाणाइं । भोदु, पलाइश्शं । [ आश्च-
र्यम्, केन गर्भदासी जीवन प्रापिता ? । उत्क्रान्ता में प्राणाः । भवतु, पला-
र्यम्, केन गर्भदासी जीवनं प्रापिता ? । उत्क्रान्ता मे प्राणाः । भवतु, पलायिष्ये । ] ( इति पलायते )
यिष्ये । ] ( इति पलायते )


{{gap}}'''चाण्डालः'''–( उपसृत्य ) अले, णं अम्हाणे ईदिशी लाआणती--
{{gap}}'''चाण्डालः'''–( उपसृत्य ) अले, णं अम्हाणं ईदिशी लाआणती-जेण शा वावादिदा, तं मालेध त्ति । ता लट्टिअशालअं ज्जेव
अण्णेशम्ह । [ अरे, नन्वस्माकमीदृशी राजाज्ञप्तिः–येन सा व्यापादिता,

जेण शा वावादिदा, तं मालेध त्ति । ता लट्टिअशालअं जेव
अण्णेशम्ह । [ अरे, नन्दस्माकमीशी राजाज्ञप्तिः–येन सा व्यापादिता,
तं मारयतेति । तद्राष्ट्रियश्यालमेवान्विष्यवः ।]
तं मारयतेति । तद्राष्ट्रियश्यालमेवान्विष्यवः ।]
{{c|( इति निष्क्रान्तौ )}}
{{c|( इति निष्क्रान्तौ )}}
पङ्क्तिः १७: पङ्क्तिः १३:
{{gap}}'''चारुदत्तः'''-( सविस्मयम् )
{{gap}}'''चारुदत्तः'''-( सविस्मयम् )
{{block center|{{bold|<poem>केयमभ्युद्यते शस्त्र मृत्युवक्त्रगते मयि ।
{{block center|{{bold|<poem>केयमभ्युद्यते शस्त्र मृत्युवक्त्रगते मयि ।
अनावृष्टिहते सस्ये द्रोणवृष्टिरिवागतः ॥ ३८ ॥</poem>}}}}
अनावृष्टिहते सस्ये द्रोण1वृष्टिरिवागतः ॥ ३८ ॥</poem>}}}}


( अवलोक्य च )
( अवलोक्य च )
{{block center|{{bold|<poem>वसन्तसेना किमियं द्वितीया समागता सैच दिवः किमित्थम् ।
{{block center|{{bold|<poem>वसन्तसेना किमियं द्वितीया समागता सैव दिवः किमित्थम् ।
भ्रान्तं मनः पश्यति वा ममैन वसन्तसेना ने मृताथ सैव ॥३९॥</poem>}}}}
भ्रान्तं मनः पश्यति वा ममैनां वसन्तसेना ने मृताथ सैव ॥३९॥</poem>}}}}


अथवा,-
अथवा,-


{{block center|{{bold|<poem>किं नु खर्गात्पुनः प्राप्ती मम जीवातुकाम्यया
{{block center|{{bold|<poem>किं नु स्वर्गात्पुनः प्राप्ता मम जीवातु2काम्यया
तस्या रूपानुरूपेण किमुतान्येयमागता ॥ ४० ॥</poem>}}}}
तस्या रूपानुरूपेण किमुतान्येयमागता ॥ ४० ॥</poem>}}}}


{{rule}}
{{rule}}
स्तेत्यर्थः ॥ ३७॥ केयमिति ॥ ३८ ॥ चसन्तसेनेति ॥ ३९ ॥ किं न्विति
स्तेत्यर्थः ॥ ३७॥ केयमिति ॥ ३८ ॥ चसन्तसेनेति ॥ ३९ ॥ किं न्विति
टिप्प०-1 धारासंपातप्रचुरा वृष्टिः। 2 ‘जीवातुजवनौषधम्' इत्यमरः ।
टिप्प०-1 धारासंपातप्रचुरा वृष्टिः। 2 ‘जीवातुजीवनौषधम्' इत्यमरः ।
तस्पी बसन्तसेनाया रूपानुरूपेण साहुयेन विशिष्ट काव्यन्येयं वेति संभ्रमादितः
तस्या बसन्तसेनाया रूपानुरूपेण सादृश्येन विशिष्टा काव्यन्येयं वेति संभ्रमाद्वितर्कः
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/२९२" इत्यस्माद् प्रतिप्राप्तम्