श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २२

← अध्यायः २१ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २२
अध्यायः २२
वेदव्यासः
अध्यायः २३ →


चीरहरणलीला -

श्रीशुक उवाच -
( अनुष्टुप् )
हेमन्ते प्रथमे मासि नन्दव्रजकुमारिकाः ।
 चेरुर्हविष्यं भुञ्जानाः कात्यायन्यर्चनव्रतम् ॥ १ ॥
 आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदितेऽरुणे ।
 कृत्वा प्रतिकृतिं देवीं आनर्चुः नृप सैकतीम् ॥ २ ॥
 गन्धैर्माल्यैः सुरभिभिः बलिभिर्धूपदीपकैः ।
 उच्चावचैश्चोपहारैः प्रवालफल तण्डुलैः ॥ ३ ॥
 कात्यायनि महामाये महायोगिन्यधीश्वरि ।
 नन्दगोपसुतं देवि पतिं मे कुरु ते नमः ।
 इति मन्त्रं जपन्त्यस्ताः पूजां चक्रुः कुमारिकाः ॥ ४ ॥
 एवं मासं व्रतं चेरुः कुमार्यः कृष्णचेतसः ।
 भद्रकालीं समानर्चुः भूयान्नन्दसुतः पतिः ॥ ५ ॥
 ऊषस्युत्थाय गोत्रैः स्वैरन्योन्या बद्धबाहवः ।
 कृष्णं उच्चैर्जगुर्यान्त्यः कालिन्द्यां स्नातुमन्वहम् ॥ ६ ॥
 नद्याः कदाचिदागत्य तीरे निक्षिप्य पूर्ववत् ।
 वासांसि कृष्णं गायन्त्यो विजह्रुः सलिले मुदा ॥ ७ ॥
 भगवान् तदभिप्रेत्य कृष्णो योगेश्वरेश्वरः ।
 वयस्यैरावृतस्तत्र गतस्तत्कर्मसिद्धये ॥ ८ ॥
 तासां वासांस्युपादाय नीपमारुह्य सत्वरः ।
 हसद्‌भिः प्रहसन् बालैः परिहासमुवाच ह ॥ ९ ॥
 अत्रागत्याबलाः कामं स्वं स्वं वासः प्रगृह्यताम् ।
 सत्यं ब्रवाणि नो नर्म यद्यूयं व्रतकर्शिताः ॥ १० ॥
 न मयोदितपूर्वं वा अनृतं तदिमे विदुः ।
 एकैकशः प्रतीच्छध्वं सहैवेति सुमध्यमाः ॥ ११ ॥
 तस्य तत् क्ष्वेलितं दृष्ट्वा गोप्यः प्रेमपरिप्लुताः ।
 व्रीडिताः प्रेक्ष्य चान्योन्यं जातहासा न निर्ययुः ॥ १२ ॥
 एवं ब्रुवति गोविन्दे नर्मणाऽऽक्षिप्तचेतसः ।
 आकण्ठमग्नाः शीतोदे वेपमानास्तमब्रुवन् ॥ १३ ॥
 मानयं भोः कृथास्त्वां तु नन्दगोपसुतं प्रियम् ।
 जानीमोऽङ्‌ग व्रजश्लाघ्यं देहि वासांसि वेपिताः ॥ १४ ॥
 श्यामसुन्दर ते दास्यः करवाम तवोदितम् ।
 देहि वासांसि धर्मज्ञ नो चेद् राज्ञे ब्रुवाम हे ॥ १५ ॥
 श्रीभगवानुवाच ।
 भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ ।
 अत्रागत्य स्ववासांसि प्रतीच्छन्तु शुचिस्मिताः ॥ १६ ॥
 ततो जलाशयात् सर्वा दारिकाः शीतवेपिताः ।
 पाणिभ्यां योनिमाच्छाद्य प्रोत्तेरुः शीतकर्शिताः ॥ १७ ॥
 भगवानाहता वीक्ष्य शुद्ध भावप्रसादितः ।
 स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् ॥ १८ ॥
( मिश्र )
यूयं विवस्त्रा यदपो धृतव्रता
     व्यगाहतैतत् तदु देवहेलनम् ।
 बद्ध्वाञ्जलिं मूर्ध्न्यपनुत्तयेंऽहसः
     कृत्वा नमोऽधो वसनं प्रगृह्यताम् ॥ १९ ॥
( इंद्रवंशा )
इत्यच्युतेनाभिहितं व्रजाबला
     मत्वा विवस्त्राप्लवनं व्रतच्युतिम् ।
 तत्पूर्तिकामास्तदशेषकर्मणां
     साक्षात्कृतं नेमुरवद्यमृग् यतः ॥ २० ॥
( अनुष्टुप् )
तास्तथावनता दृष्ट्वा भगवान् देवकीसुतः ।
 वासांसि ताभ्यः प्रायच्छत् करुणस्तेन तोषितः ॥ २१ ॥
( मिश्र )
दृढं प्रलब्धास्त्रपया च हापिताः
     प्रस्तोभिताः क्रीडनवच्च कारिताः ।
 वस्त्राणि चैवापहृतान्यथाप्यमुं
     ता नाभ्यसूयन् प्रियसङ्‌गनिर्वृताः ॥ २२ ॥
( अनुष्टुप् )
परिधाय स्ववासांसि प्रेष्ठसङ्‌गमसज्जिताः ।
 गृहीतचित्ता नो चेलुः तस्मिन् लज्जायितेक्षणाः ॥ २३ ॥
 तासां विज्ञाय भगवान् स्वपादस्पर्शकाम्यया ।
 धृतव्रतानां सङ्‌कल्पं आह दामोदरोऽबलाः ॥ २४ ॥
 सङ्‌कल्पो विदितः साध्व्यो भवतीनां मदर्चनम् ।
 मयानुमोदितः सोऽसौ सत्यो भवितुमर्हति ॥ २५ ॥
 न मय्यावेशितधियां कामः कामाय कल्पते ।
 भर्जिता क्वथिता धाना प्रायो बीजाय नेशते ॥ २६ ॥
 याताबला व्रजं सिद्धा मयेमा रंस्यथा क्षपाः ।
 यदुद्दिश्य व्रतमिदं चेरुरार्यार्चनं सतीः ॥ २७ ॥
 श्रीशुक उवाच ।
 इत्यादिष्टा भगवता लब्धकामाः कुमारिकाः ।
 ध्यायन्त्यस्तत् पदाम्भोजं कृच्छ्रात् निर्विविशुर्व्रजम् ॥ २८ ॥
 अथ गोपैः परिवृतो भगवान् देवकीसुतः ।
 वृन्दावनाद् गतो दूरं चारयन् गाः सहाग्रजः ॥ २९ ॥
 निदघार्कातपे तिग्मे छायाभिः स्वाभिरात्मनः ।
 आतपत्रायितान् वीक्ष्य द्रुमानाह व्रजौकसः ॥ ३० ॥
 हे स्तोककृष्ण हे अंशो श्रीदामन् सुबलार्जुन ।
 विशालर्षभ तेजस्विन् देवप्रस्थ वरूथप ॥ ३१ ॥
 पश्यतैतान् महाभागान् परार्थैकान्तजीवितान् ।
 वातवर्षातपहिमान् सहन्तो वारयन्ति नः ॥ ३२ ॥
 अहो एषां वरं जन्म सर्व प्राण्युपजीवनम् ।
 सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ॥ ३३ ॥
 पत्रपुष्पफलच्छाया मूलवल्कलदारुभिः ।
 गन्धनिर्यासभस्मास्थि तोक्मैः कामान् वितन्वते ॥ ३४ ॥
 एतावत् जन्मसाफल्यं देहिनामिह देहिषु ।
 प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत् सदा ॥ ३५ ॥
 इति प्रवालस्तबक फलपुष्पदलोत्करैः ।
 तरूणां नम्रशाखानां मध्यतो यमुनां गतः ॥ ३६ ॥
 तत्र गाः पाययित्वापः सुमृष्टाः शीतलाः शिवाः ।
 ततो नृप स्वयं गोपाः कामं स्वादु पपुर्जलम् ॥ ३७ ॥
 तस्या उपवने कामं चारयन्तः पशून् नृप ।
 कृष्णरामौ उवुपागम्य क्षुधार्ता इदमब्रवन् ॥ ३८ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे द्वाविंशोऽध्यायः ॥ २२ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

सम्पाद्यताम्

तुलनीय - ब्रह्मवैवर्तपुराणम् ४.२७