श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २३

← श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २२ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २३
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २४ →



अन्नयाञ्चामिषेण यज्ञपत्‍नीषु अनुग्रहः -

श्रीगोप ऊचुः -
( अनुष्टुप् )
राम राम महाबाहो कृष्ण दुष्टनिबर्हण ।
 एषा वै बाधते क्षुत् नः तच्छान्तिं कर्तुमर्हथः ॥ १ ॥
 श्रीशुक उवाच -
इति विज्ञापितो गोपैः भगवान् देवकीसुतः ।
 भक्ताया विप्रभार्यायाः प्रसीदन् इदमब्रवीत् ॥ २ ॥
 प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः ।
 सत्रं आङ्‌गिरसं नाम ह्यासते स्वर्गकाम्यया ॥ ३ ॥
 तत्र गत्वौदनं गोपा याचतास्मद् विसर्जिताः ।
 कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् ॥ ४ ॥
 इत्यादिष्टा भगवता गत्वा याचन्त ते तथा ।
 कृताञ्जलिपुटा विप्रान् दण्डवत् पतिता भुवि ॥ ५ ॥
 हे भूमिदेवाः श्रृणुत कृष्णस्यादेशकारिणः ।
 प्राप्ताञ्जानीत भद्रं वो गोपान् नो रामचोदितान् ॥ ६ ॥
( मिश्र )
गाश्चारयतौ अविदूर ओदनं
     रामाच्युतौ वो लषतो बुभुक्षितौ ।
 तयोर्द्विजा ओदनमर्थिनोर्यदि
     श्रद्धा च वो यच्छत धर्मवित्तमाः ॥ ७ ॥
( अनुष्टुप् )
दीक्षायाः पशुसंस्थायाः सौत्रामण्याश्च सत्तमाः ।
 अन्यत्र दीक्षितस्यापि नान्नमश्नन् हि दुष्यति ॥ ८ ॥
 इति ते भगवद् याच्ञां शृण्वन्तोऽपि न शुश्रुवुः ।
 क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिनः ॥ ९ ॥
 देशः कालः पृथग् द्रव्यं मंत्रतंत्रर्त्विजोऽग्नयः ।
 देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ॥ १० ॥
 तं ब्रह्म परमं साक्षाद् भगवन्तं अधोक्षजम् ।
 मनुष्यदृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे ॥ ११ ॥
 न ते यदोमिति प्रोचुः न नेति च परन्तप ।
 गोपा निराशाः प्रत्येत्य तथोचुः कृष्णरामयोः ॥ १२ ॥
 तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वरः ।
 व्याजहार पुनर्गोपान् दर्शयँलौकिकीं गतिम् ॥ १३ ॥
 मां ज्ञापयत पत्‍नीभ्यः ससङ्‌कर्षणमागतम् ।
 दास्यन्ति काममन्नं वः स्निग्धा मय्युषिता धिया ॥ १४ ॥
 गत्वाथ पत्‍नीशालायां दृष्ट्वासीनाः स्वलङ्‌कृताः ।
 नत्वा द्विजसतीर्गोपाः प्रश्रिता इदमब्रुवन् ॥ १५ ॥
 नमो वो विप्रपत्‍नीभ्यो निबोधत वचांसि नः ।
 इतोऽविदूरे चरता कृष्णेनेहेषिता वयम् ॥ १६ ॥
 गाश्चारयन् स गोपालैः सरामो दूरमागतः ।
 बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् ॥ १७ ॥
 श्रुत्वाच्युतं उपायातं नित्यं तद्दर्शनोत्सुकाः ।
 तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमाः ॥ १८ ॥
 चतुर्विधं बहुगुणं अन्नमादाय भाजनैः ।
 अभिसस्रुः प्रियं सर्वाः समुद्रमिव निम्नगाः ॥ १९ ॥
 निषिध्यमानाः पतिभिः भ्रातृभिर्बन्धुभिः सुतैः ।
 भगवति उत्तमश्लोके दीर्घश्रुत धृताशयाः ॥ २० ॥
 यमुनोपवनेऽशोक नवपल्लवमण्डिते ।
 विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः ॥ २१ ॥
( वसंततिलका )
श्यामं हिरण्यपरिधिं वनमाल्यबर्ह
     धातुप्रवालनटवेषमनव्रतांसे ।
 विन्यस्तहस्तमितरेण धुनानमब्जं
     कर्णोत्पलालक कपोलमुखाब्जहासम् ॥ २२ ॥
 प्रायःश्रुतप्रियतमोदयकर्णपूरैः
     यस्मिन् निमग्नमनसः तं अथाक्षिरंध्रैः ।
 अन्तः प्रवेश्य सुचिरं परिरभ्य तापं
     प्राज्ञं यथाभिमतयो विजहुर्नरेन्द्र ॥ २३ ॥
( अनुष्टुप् )
तास्तथा त्यक्तसर्वाशाः प्राप्ता आत्मदिदृक्षया ।
 विज्ञायाखिलदृग्द्रष्टा प्राह प्रहसिताननः ॥ २४ ॥
 स्वागतं वो महाभागा आस्यतां करवाम किम् ।
 यन्नो दिदृक्षया प्राप्ता उपपन्नमिदं हि वः ॥ २५ ॥
 नन्वद्धा मयि कुर्वन्ति कुशलाः स्वार्थदर्शिनः ।
 अहैतुक्यव्यवहितां भक्तिमात्मप्रिये यथा ॥ २६ ॥
 प्राणबुद्धिमनःस्वात्म दारापत्यधनादयः ।
 यत्सम्पर्कात् प्रिया आसन् ततः को न्वपरः प्रियः ॥ २७ ॥
 तद् यात देवयजनं पतयो वो द्विजातयः ।
 स्वसत्रं पारयिष्यन्ति युष्माभिर्गृहमेधिनः ॥ २८ ॥
 श्रीपत्‍न्य ऊचुः ।
( वसंततिलका )
मैवं विभोऽर्हति भवान्गदितुं नृशंसं
     सत्यं कुरुष्व निगमं तव पादमूलम् ।
 प्राप्ता वयं तुलसिदाम पदावसृष्टं
     केशैर्निवोढुमतिलङ्‌घ्य समस्तबन्धून् ॥ २९ ॥
 गृह्णन्ति नो न पतयः पितरौ सुता वा
     न भ्रातृबन्धुसुहृदः कुत एव चान्ये ।
 तस्माद् भवत्प्रपदयोः पतितात्मनां नो
     नान्या भवेद् गतिररिन्दम तद् विधेहि ॥ ३० ॥
 श्रीभगवानुवाच -
पतयो नाभ्यसूयेरन् पितृभ्रातृसुतादयः ।
 लोकाश्च वो मयोपेता देवा अप्यनुमन्वते ॥ ३१ ॥
( अनुष्टुप् )
न प्रीतयेऽनुरागाय ह्यङ्‌गसङ्‌गो नृणामिह ।
 तन्मनो मयि युञ्जाना अचिरान् मामवाप्स्यथ ॥ ३२ ॥
 श्रीशुक उवाच -
इत्युक्ता द्विजपत्‍न्यस्ता यज्ञवाटं पुनर्गताः ।
 ते चानसूयवः स्वाभिः स्त्रीभिः सत्रमपारयन् ॥ ३३ ॥
 तत्रैका विधृता भर्त्रा भगवन्तं यथाश्रुतम् ।
 हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम् ॥ ३४ ॥
 भगवानपि गोविन्दः तेनैवान्नेन गोपकान् ।
 चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभुः ॥ ३५ ॥
 एवं लीलानरवपुः नृलोकमनुशीलयन् ।
 रेमे गोगोपगोपीनां रमयन्रूपवाक्कृतैः ॥ ३६ ॥
 अथानुस्मृत्य विप्रास्ते अन्वतप्यन् कृतागसः ।
 यद् विश्वेश्वरयोर्याच्ञां अहन्म नृविडम्बयोः ॥ ३७ ॥
 दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिमलौकिकीम् ।
 आत्मानं च तया हीनं अनुतप्ता व्यगर्हयन् ॥ ३८ ॥
 धिग्जन्म नः त्रिवृत् विद्यां धिग् व्रतं धिग् बहुज्ञताम् ।
 धिक्कुलं धिक् क्रियादाक्ष्यं विमुखा ये त्वधोक्षजे ॥ ३९ ॥
 नूनं भगवतो माया योगिनामपि मोहिनी ।
 यस् वयं गुरवो नृणां स्वार्थे मुह्यामहे द्विजाः ॥ ४० ॥
 अहो पश्यत नारीणां अपि कृष्णे जगद्‍गुरौ ।
 दुरन्तभावं योऽविध्यन् मृत्युपाशान् गृहाभिधान् ॥ ४१ ॥
 नासां द्विजातिसंस्कारो न निवासो गुरावपि ।
 न तपो नात्ममीमांसा न शौचं न क्रियाः शुभाः ॥ ४२ ॥
 तथापि ह्युत्तमःश्लोके कृष्णे योगेश्वरेश्वरे ।
 भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि ॥ ४३ ॥
 ननु स्वार्थविमूढानां प्रमत्तानां गृहेहया ।
 अहो नः स्मारयामास गोपवाक्यैः सतां गतिः ॥ ४४ ॥
 अन्यथा पूर्णकामस्य कैवल्याद्यशिषां पतेः ।
 ईशितव्यैः किमस्माभिः ईशस्यैतद् विडम्बनम् ॥ ४५ ॥
 हित्वान्यान् भजते यं श्रीः पादस्पर्शाशया सकृत् ।
 स्वात्मदोषापवर्गेण तद्याच्ञा जनमोहिनी ॥ ४६ ॥
 देशः कालः पृथग्द्रव्यं मंत्रतंत्रर्त्विजोऽग्नयः ।
 देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ॥ ४७ ॥
 स एष भगवान् साक्षाद् विष्णुर्योगेश्वरेश्वरः ।
 जातो यदुष्वित्याश्रृण्म ह्यपि मूढा न विद्महे ॥ ४८ ॥
 अहो वयं धन्यतमा येषां नस्तादृशीः स्त्रियः ।
 भक्त्या यासां मतिर्जाता अस्माकं निश्चला हरौ ॥ ४९ ॥
 नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे ।
 यन्मायामोहितधियो भ्रमामः कर्मवर्त्मसु ॥ ५० ॥
 स वै न आद्यः पुरुषः स्वमायामोहितात्मनाम् ।
 अविज्ञतानुभावानां क्षन्तुमर्हत्यतिक्रमम् ॥ ५१ ॥
 इति स्वाघमनुस्मृत्य कृष्णे ते कृतहेलनाः ।
 दिदृक्षवोऽप्यच्युतयोः कंसाद्‍भीता न चाचलन् ॥ ५२ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे त्रयोविंशोऽध्यायः ॥ २३ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥