भगिनि। विकिस्रोतसः स्पर्धायां बहवः कार्यं कुर्वन्तः सन्ति इति कारणतः कतिचन पुटानि निर्दिष्टानि अस्माभिः। ते तदेव कार्यं कुर्वन्ति चेत् आनुकूल्यं भवति। अतः कृपया आवलीं दृष्ट्वा भवत्या निर्दिष्टं कार्यम् करोति चेत् सौकर्यं भवति।

दत्ते कार्ये समाप्ते सूचनायां दत्तायां पुनः कार्यं सूच्यते। धन्यवादाः

नमस्ते। यथासूचनं कार्यं करोमि । धन्यवादाः ।

  1. Bharati Kolekar (सम्भाषणम्) ०७:३४, ७ मे २०२० (UTC)उत्तर दें

अत्र शङ्कैका वर्तते, यानि पृष्टानि मया सम्पादितानि परिष्कृतानि वा तेषां किमस्ति करणीयम् ?

  1. Bharati Kolekar (सम्भाषणम्) ०८:३१, ७ मे २०२० (UTC)उत्तर दें

सम्पादितानि पुटानि रक्षितानि । अतः शुद्धपाठ्यं पठितारः पठितुं शक्नुवन्ति। भवत्याः अग्रिमं कार्यमपि सूचितम्। धन्यवादाः।Soorya Hebbar (चर्चा) ०९:०३, ९ मे २०२० (UTC) मम कृते सूचितपृष्टसङ्ख्या ८३२ तः ८४६ वर्तते । तर्हि १५ पृष्टानि भवेयुः तत्र सम्मिल्य ५ पृष्टानि इति दर्शितमस्ति । परिष्करणं भवितुमर्हति इति मन्ये । Bharati Kolekar (सम्भाषणम्) १२:५२, ९ मे २०२० (UTC)उत्तर दें

नमो नमः । दत्तं कार्यं पूर्णतां नीतवत्यस्मि ।

  1. Bharati Kolekar (सम्भाषणम्) १८:१८, ९ मे २०२० (UTC)उत्तर दें
@Soorya Hebbar: नमो नमः । अद्यैव मया स्वीकृतं कार्यमहं पूर्णतां नीतवत्यस्मि । सम्यक् कृतमस्तीति मन्ये। Bharati Kolekar (सम्भाषणम्) १३:१२, २९ मे २०२० (UTC)उत्तर दें

Indic Wikisource Proofreadthon II 2020 सम्पाद्यताम्

Sorry for writing this message in English - feel free to help us translating it