सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ५/वाचःव्रतपर्व

(१) अग्नेरिलांदं पञ्चानुगानम्, इरान्नं वा

१२४।१ अग्नेरिलांदं पञ्चानुगानम् (अग्निरस्मि जन्मना जातवेदा)

१२५।१ अग्नेरिलांदं पञ्चानुगानम् (पात्यग्निर्विपो अग्रं पदं वेः)

१२६।१ अग्नेरिलांदं पञ्चानुगानम् (इन्द्रं नरो नेमधिता)

१२७।१ अग्निः पंक्तिरिन्द्रः (भ्राजन्त्यग्ने समिधान दीदिवो)

देवव्रतानि त्रीणि (रौद्रे पूर्वे, वैश्वदेवं तृतीयम्, वैश्वदेवे वा पूर्वे, रौद्रं तृतीयम्)

१२८।१ ऋतुष्ठायज्ञायज्ञीयम् (वसन्त इन्नु रन्त्यो)

१२९।१ अजितस्य जितिस्साम (अभि त्वा शूर नोनुम)

१३०।१ सोम व्रतम् ( सं ते पयांसि)

१३१।१ दीर्घतमसोऽर्कः (अक्रान्त्समुद्रः प्रथसे)

१३२।१ पुरुषव्रतानि पञ्च (सहस्रशीर्षाः पुरुषः)

१३३।१ (त्रिपादूर्ध्व उदैत्पुरुषः)

१३४।१ (पुरुष एवेदꣳ सर्वं)

१३५।१ (तावानस्य महिमा)

१३६।१ (ततो विराडजायत )

१३७।१ पुरुषव्रते द्वे, पञ्चानुगानञ्चैकानुगानञ्च (कया नश्चित्रः )

१३८।१ द्यावापृथिव्योः (द्यौर्व्रतम्) (मन्ये वां द्यावापृथिवी सुभोजसौ)

१३७।१ त्रीणि लोकानां व्रतानि दिवोऽन्तरिक्षस्य पृथिव्याः (

१३८।१ विपरीते द्वे, तत्र द्वितीयमिदं पृथिवीव्रतम्

१३९।१ ऋष्यस्यसाम व्रतम् (हरी त इन्द्र श्मश्रूणि)

१४०।१ दिशां व्रतम् दशानुगानम् (यद्वर्चो हिरण्यस्य )

१४०।२

१४०।३

१४०।४

१४०।५

१४०।६

१४०।७

१४०।८

१४०।९

१४०।१०

१४१।१ कश्यपव्रतं दशानुगानम् (यस्येदमा रजः)

१ कश्यपग्रीवा (द्वितीयं)

१४२।१ कश्यपव्रतं दशानुगानम् (इन्द्रं नरो नेमधिता)

१४३।१ कश्यपव्रतं दशानुगानम् (चतुर्थं) (यो नो वनुष्यन्नभिदाति)

१ x (प्रजापतेर्हृदयं) कश्यपव्रतं दशानुगानम् पञ्चमं। कश्यपोऽनुष्टुप्प्रजापतिः॥

१ कश्यपव्रतं दशानुगानम् (इडानां संक्षारः षष्ठः)

१४४।१ कश्यपव्रतं दशानुगानम् (प्रथमम्) (सहस्तन्न इन्द्र दद्ध्योजो)

१४५।१ गवां व्रते द्वे, (प्रथममिदं) (ते मन्वत प्रथमं)

१४६।१ सभासत्साम (सहर्षभाः सहवत्सा उदेत)

१४७।१ कश्यप पुच्छं दशमम् (अग्निरस्मि जन्मना)