सामवेदः/कौथुमीया/संहिता/ऊहगानम्/अहीनपर्व/विंशः १/मार्गीयवम्

मार्गीयवम्
मार्गीयवम्.

तद्वो गाय सुते सचा पुरुहूताय सत्वने।
शं यद्गवे न शाकिने॥ १६६६ ऋ. ६.४५.२२
न घा वसुर्नि यमते दानं वाजस्य गोमतः।
यत्सीमुपश्रवद्गिरः॥ १६६७
कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत्।
शचीभिरप नो वरत्॥ १६६८










६ मार्गीयवम् ।। मृगयुः । गायत्री । इन्द्रः ।।

तद्वौहोवा ।। गायाऽ२ । सुताइसाऽ२३४चा । पुरुहूता । यसात्वाऽ१नाऽ२इ ।। शंयत् । हा । औऽ३होइ । गाऽ२३४वाइ ।। नाऽ२शाऽ२३४औहोवा ।। एऽ३ । किनेऽ२३४५ ।।श्रीः।। नघौहोवा ।। वासूऽ२ः । नियामाऽ२३४ताइ । दानंवाज । स्यगोमाऽ१ताऽ२ः ।। यत्सीम् । हा । औऽ३होइ । ऊऽ२३४पा ।। श्राऽ२वाऽ२३४औहोवा । एऽ३ । गिराऽ२३४५ः ।। श्रीः ।। कुवौहोवा ।। सास्यऽ२ । प्रहिव्राऽ२३४जाम् । गोमन्तन्द । स्युहागाऽ१माऽ२त् ।। शची । हा । औऽ३होइ । भाऽ२३४इरा ।। पाऽ२नाऽ२३४औहोवा ।। एऽ३ । वराऽ२३४५त् ।।

दी १६. उत्. ६. मा. १९. को. ।।५३८।।


सम्पाद्यताम्

टिप्पणी

द्र. मार्गीयवम् (ग्रामगेयः)

अथ मार्गीयवं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। मृगयुर् वै देवो ऽकामयतोभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यं गच्छेयं ये च ग्राम्या ये चारण्या इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स उभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यम् अगच्छद् ये च ग्राम्या ये चारण्याः। ततो ह स्म वै तस्मै मृगो मृगम् आनयति। तद् एतत् पशव्यं साम। उभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यं गच्छति ये च ग्राम्या ये चारण्या य एवं वेद। एष ह वाव स देवो मृगयुः। न हास्यैष पशून् अभिमन्यते य एवं वेद। यद् उ मृगयुर् देवो ऽपश्यत् तस्मान् मार्गीयवम् इत्य् आख्यायते॥जैब्रा ३.२१२

सर्वजित्यृषभे मरुत्स्तोमे साहस्रान्त्ये तद्वो गाय सुते सचा वयमेनमिदा ह्य इति - वैतानश्रौतसूत्रम् ३९.१८