सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/यामम्

यामम्.
यामम्
यामम्

१७
वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः ।
प्राणा सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥ ८२१ ॥ ऋ. ९.८६.१९
मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशां असिष्यदत् ।
त्रितस्य नाम जनयन्मधु क्षरन्निन्द्रस्य वायूं सख्याय वर्धयन् ॥८२२ ॥
अयं पुनान उषसो अरोचयदयं सिन्धुभ्यो अभवदु लोककृत् ।
अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ॥ ८२३ ॥



१० यामम् ।। यमः । जगती । पवमानः सोमः ।
आऽ२इ । इया । वृषामताइनाऽ१म्पवताऽ२३इ । वाऽ३इचक्षणाः ।। सोमोअह्नांप्रतरीतोऽ२३ । षाऽ३सांदिवः ।। प्राणासिन्धूनाऽ१म्कलशꣳऽ२३ । आऽ३चिक्रदत् ।। इन्द्रस्यहार्दियाविशाऽ२३न् । मनाऽ३इषा-
ऽ५इ”भाऽ६५६इः ।।श्रीः।।। मनीषिभाइᳲपवतेपूऽ२३ । र्वीऽ३यᳲकविः ।। नृभिर्यताᳲपरिकोशꣳऽ२३ । आऽ३सिष्यदत् ।। त्रितस्यनामजनयाऽ२३न् । माऽ३धुक्षरन् ।। इन्द्रस्यवायुꣳ सखियाऽ२३ । यवाऽ३र्द्धाऽ५”याऽ६५६न् ।। श्रीः ।। अयंपुनानउषसोऽ२३ । आऽ३रोचयत् ।। अयꣳसिन्धूभ्योऽ१अभवाऽ२३त् । ऊऽ३लोककृत् ।। अयंत्रिस्साप्तदुदुहाऽ२३ । नाऽ३आशिरम् ।। आऽ२इ । इया । सोमोहृदाइपवतेचाऽ२३ । रुमाऽ३त्साऽ५राऽ६५६ः ।।

दी. २७. उत् न. मा. २९. यो ।।५०।।


सम्पाद्यताम्

टिप्पणी

यामानि त्रीणि (वृषामतीनां) (ग्रामगेयः)

वृषा मतीनां पवते विचक्षण इति वृषण्वतीर् भवन्ति। बार्हतं वा एतद् अहस् त्रैष्टुभं क्षत्रस्य रूपम्॥ तासु यामम् । यमम् इव वा एतद् अहर् यद् द्वितीयम्। यथा वै यमौ जायेयाताम् एवम् एतद् अहः। यमैर् वै यमोत्गमोरवं लोकान् निरुंह्य लोकम् अस्याभ्यारोहत्। लोकाद् एव द्विषन्तं भ्रातृव्यं रुंह्य लोकम् अस्याभ्यारोहति य एवं वेद। मन्त्रेणर्षयो निदानवन्तो यामेन यमः। निदानवन्तो ऽसामेति सत्रम् आसते। निदानवन्त एव भवन्ति। तद् गृहा वै निदानं, प्रजा निदानं, पशवो निदानं, स्वर्गो लोको निदानम्। निदानवान् भवति य एवं वेद। यमं वैवस्वतं देवा अमुष्मै लोकायासुवत। सो ऽकामयत निदानवान् अस्मिन् लोके स्याम् इति। स एतानि यामानि सामान्य् अपश्यत्। तैर् अस्तुत। तैर् अस्मिन् लोके निदानवान् अभवत्। एतन्निदानो ह वाव सो ऽस्मिन् लोक एतत्प्रजा एतैर् एव सामभिर् य एवैतानि सामानि वेद। तेनास्मिन् लोके निदानवान् यमस्य पुत्रतां गच्छति य एवं वेद। तद् आहुः पितृदेवत्यानि सामानि। ईश्वरः पुरायुषो ऽमुं लोकम् एतोर् इत्य् आयुर् इति वा स्तोभत्य् अथो वायुर् इति। तथा ह पुरायुषो ऽमुं लोकं नैति। यद् उ यमो ऽपश्यत् तस्माद् यामम् इत्य् आख्यायते। - जैब्रा. ३.३३

प्रथमेऽहनि मनुर्वैवस्वतस्तस्य मनुष्या विशस्त इम आसत इति गृहमेधिन उपसमानीताः स्युस्तानुपदिशत्यृचो वेदः सोऽयमिति सूक्तं निगदेत् १ द्वितीयेऽहनि यमो वैवस्वतस्तस्य पितरो विशस्त इम आसत इति स्थविरा उपसमानीताः स्युस्तानुपदिशति यजुर्वेदो वेदः सोऽयमित्यनुवाकं निगदेत् - आश्वलायन श्रौ.सू १०.७.२

पुरुषमेधः -- अथ पुरुषायोपस्तृणन्ति कौशं तार्प्यमारुणमांशवमिति २०। संज्ञप्तं यामेन साम्नोद्गातोपतिष्ठते - शांश्रौसू. १६.१२.२१

तार्प्येणाश्वँ संज्ञपयन्ति । यज्ञो वै तार्प्यम् । यज्ञेनैवैनँ समर्धयन्ति । यामेन साम्ना प्रस्तोतानूपतिष्ठते । यमलोकमेवैनं गमयति । तार्प्ये च कृत्यधीवासे चाश्वँ संज्ञपयन्ति । एतद्वै पशूनाँ रूपम् । रूपेणैव पशूनवरुन्धे । हिरण्यकशिपु भवति । तेजसोऽवरुद्ध्यै - तैब्रा ३.९.२०.१