सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०७

← प्रपाठकः ०६ सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/
प्रपाठकः ०७
[[लेखकः :|]]
प्रपाठकः ०८ →

२४९।१ यौक्तस्रुचम् (इन्द्रमिद्देवतातये)
२५०।१ आत्राणि त्रीणि, वासिष्ठानि वा (इमा उ त्वा पुरूवसो)
२५०।२
२५०।३
२५१।१ वासिष्ठानि त्रीणि, आत्राणि वा (उदु ते मधुमत्तमा)
२५१।२
२५१।३
२५२।१ गौतमस्य मनाज्ये, गौराङ्गिरसस्य सामनी वा द्वे (यथा गौरो अपा कृतं)
२५२।२
२५३।१ इन्द्रस्य हारयणानि, हारायणानि वा, त्रीणि (शग्ध्यू३षु शचीपत)
२५३।२
२५३।३
२५४।१ वाम्राणि त्रीणि (या इन्द्र भुज आभरः)
२५४।२
२५४।३
२५५।१ वरुणसामानि त्रीणि (प्र मित्राय प्रार्यम्णे)
२५५।२
२५५।३
२५६।१ प्रजापतेः वषट्कारणिधनम् (अभि त्वा पूर्वपीतये)
२५७।१ धृषतो मारुतस्य साम, मारुतम् वा (प्र व इन्द्राय बृहते)
२५८।१ संश्रवसः, विश्रवसः, सत्यश्रवसः, श्रवसो वा, सँशानानि चत्वारि सामानि (बृहदिन्द्राय गायत)
२५८।२ इन्द्रस्य वाप्यानां वा, संशानानि, वासिष्ठानि वाम्राणि वा त्रीणि
२५९।१ वाम्रे द्वे (इन्द्र क्रतुं न आ भर)
२५९।२ क्रतु वासिष्ठम्
२५९।३ वासिष्ठम्
२६०।१ आञ्जिगस्य अञ्जिगस्य वा, स्वपसः सामनी द्वे (मा न इन्द्र परा वृणक्)
२६०।२
२६१।१ आष्कारणिधनं काण्वम् (वयं घ त्वा सुतावन्त)
२६१।२ महावैष्टंभम्
२६१।३ अभिनिधनं काण्वम्
२६१।४ महावैष्टंभम्
२६२।१ श्नौष्टीगवम् (यदिन्द्र नाहुषीष्वाँ)
२६३।१ इन्द्रस्य वृषकम् (सत्यमित्था वृषेदसि)
२६४।१ द्यौते द्वे, द्वैगते वा (यच्छक्रासि परावति)
२६४।२
२६५।१ कार्तयशं कार्तवेशं वा (अभि वो वीरमन्धसो)
२६६।१ इन्द्रस्य शरणम् (इन्द्र त्रिधातु शरणं)
२६७।१ श्रायन्तीयम् (श्रायन्त इव सूर्यं)
२६८।१ वाम्रम् आक्षीलं वा ( न सीमदेव आपदिषं)
२६९।१ शाक्राणि वा वैयश्वानि वा, आश्वानि वा, शौल्कानि वा, सुम्नानि वा, द्युम्नानि वा, पृष्ठानि वा, यौक्ताश्वानि वा, सोम सामानि वा, वासिष्ठानि वा, इमानि त्रीणि (आ नो विश्वासु हव्य)
२६९।२
२६९।३
२७०।१ प्रजापतेर्निधनकामम् (तवेदिन्द्रावमं वसु)
२७१।१ इन्द्रस्य प्रियाणि त्रीणि, वसिष्ठस्य वा (क्वेयथ क्वेदसि पुरुत्रा)
२७१।२
२७१।३
२७२।१ ऐन्द्राणि वासिष्ठानि वा, वैरूपिणि त्रीणि (वयमेनमिदा ह्यो)
२७२।२
२७२।३
२७३।१ पौरुहन्मनम् (यो राजा चर्षणीनां)
२७३।२ प्राकर्षम्
२७४।१ इन्द्रस्याभयङ्करम् (यत इन्द्र भयामहे)
२७५।१ कावषे द्वे (वास्तोष्पते ध्रुवा स्थूणा)
२७५।२
२७६।१ सूर्यसाम (बण्महाँ असि सूर्य)
२७७।१ वैश्वदेवे, आनूपे, वाध्र्यश्वे वा द्वे (अश्वी रथी सुरूप इत्)
२७७।२
२७८।१ वैरूपम् (यद् द्याव इन्द्र ते शतं)
२७९।१ नैपातिथे द्वे (यदिन्द्र प्रागपागुदङ्)
२७९।२
२८०।१ कौमुदस्य बृहतः सामनी द्वे (कस्तमिन्द्र त्वावसुम्)
२८०।२
२८१।१ वाचस्साम (इन्द्राग्नी अपादियं)
२८२।१ वाम्रे वाशीले वा द्वे (इन्द्र नेदीय एदिहि)
२८२।२
२८३।१ गौरीविते, प्रहितौ द्वौ, वासुक्रे वा (इतऊती वो अजरं)
२८३।२
२८४।१ आत्रे द्वे (मोषु त्वा वाघतश्चन)
२८४।२