सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १०/सौमित्राणि

सौमित्रम्.
सौमित्रम्.

ऋ. ८..९८.१


(३८८।१) ।। सौमित्राणि त्रीणि । त्रयाणां सुमित्र उष्णिगिन्द्रः ॥
इन्द्रायसा॥ मागायत । वाइप्राऽ१याबॄऽ२ । हातेबृहत् ॥ ब्राह्मकृतेऽ२ ॥ विपाऽ२३: । चाऽ२इताऽ२३४औहोवा ॥ पनस्यवेऽ२३४५॥
( दी० ५ । प० ८ । मा० ५)९(बु । ६७१)


(३८८।२)
इन्द्राऽ३४ । यसाम । गायाऽ६ता॥ वाइप्रायबॄऽ२ । हताऽ३४५इ । बॄऽ२३४हात् । ब्रह्मकृतेऽ२विपश्चितेऽ२॥ ओयेऽ३ । पाऽ२नाऽ२३४औहोवा ॥ स्याऽ२३४वे ।।
(दी० ७ । प० १० । मा० ४ )१० ( ञी । ६७२)

(३८८।३)
औहौहोइ । औऽ३होऽ३ । औऽ३२३४५वाऽ६५६ । इन्द्राऽ२यसामगायत । विप्राऽयबृहतेबृहत् ॥ ब्रह्मकृतेऽ२विपश्चितेऽ२ ।। औहौहोइ । औऽ३होऽ३इ । ओऽ३२३४५वाऽ६५६॥ एऽ३ । पनस्यवेऽ२३४५ ॥
( दी० ११ । प० ११ । मा० ५ )११ (कु । ६७३)
-


सम्पाद्यताम्

टिप्पणी

सौमित्रम् (ऊहगानम्)