सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १२क

← प्रपाठकः ११ सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/
प्रपाठकः १२क
[[लेखकः :|]]
प्रपाठकः १२ख →

४३९।१ श्लोके द्वे (ब्रह्माण इन्द्रं महयन्तो अर्कैः)
४३९।२
४४०।१ अनुश्लोके द्वे (अनवस्ते रथमश्वाय तक्षुः)
४४१।१ (शं पदं मघं रयीषिणे)
४४२।१ वाचः सामनी द्वे (सदा गावः शुचयो विश्वधायसः)
४४३।१ (आ याहि वनसा सह)
४४४।१ माधुछन्दसम् (उप प्रक्षे मधुमती क्षियन्तः)
४४५।१ मारुतम् (अर्चन्त्यर्कं मरुतः स्वर्का)
४४६।१ उद्वाꣳशं साम (प्र व इन्द्राय वृत्रहन्तमाय)
४४७।१ शाम्ये द्वे (अचेत्यग्निश्चिकितिः)
४४७।२
४४८।१ गूर्द्दः (गूर्दम्) (अग्ने त्वं नो अन्तम)
४४८।२ अत्यर्द्दः
४४८।३ गूर्द्दः
४४८।४ अत्यर्द्दः
४४९।१ सान्तानिके द्वे (भगो न चित्रो अग्निः)
४४९।२
४५०।१ धनम् (विश्वस्य प्र स्तोभ)
४५०।२ धर्मसाम
४५१।१ उषसस्साम (उषा अप स्वसुष्टमः)
४५२।१ भारद्वाजम् (इमा नु कं भुवना सीषधाम)
४५३।१ रातिसाम (वि स्रुतयो यथा पथ)
४५४।१ भारद्वाजम् (अया वाजं देवहितं सनेम)
४५५।१ ऐषम् (ऊर्जा मित्रो वरुणः पिन्वतेडाः)
४५६।१ वैराजे द्वे (इन्द्रो विश्वस्य राजति)
४५६।२
४५७।१ वाजजित् (त्रिकद्रुकेषु महिषो यवाशिरं)
४५८।१ गोरांगिरसस्य सामनी द्वे (अयं सहस्रमानवो दृशः)
४५८।२
४५९।१ प्रयस्वत् (एन्द्र याह्युप नः परावतो)
४६०।१ अक्षय्यम् (तमिन्द्रं जोहवीमि)
४६१।१ याज्ञतुरम् (अस्तु श्रौषट् पुरो अग्निं धिया दध)
४६२।१ एवयामरुतः साम (प्र वो महे मतयो यन्तु विष्णवे)
४६३।१ विषमानि त्रीणि, (विषमाणानि वा) (अया रुचा हरिण्या पुनानो
४६३।२
४६३।३
४६४।१ सवितुस्साम (अभि त्यं देवं सवितारमोण्योः)
४६५।१ भारद्वाजे द्वे (अग्निं होतारं मन्ये दास्वन्तं)
४६५।२
४६५।३ अवभृथसाम
४६५।४ प्रवर्ग्यसाम
४६६।१ ऐषम् (तव त्यन्नर्यं नृतोऽप इन्द्र प्रथमं)