सुभाषितरत्नकोशः/४३ वार्धक्यव्रज्या

← ४२ निर्वेदव्रज्या सुभाषितरत्नकोशः
४३ वार्धक्यव्रज्या
विद्याकरः
४४ श्मशानव्रज्या →

ततो वार्धक्यव्रज्या

अनङ्ग पलितं मूर्ध्नि पश्यैतद् विजयध्वजम् /
इदानीं जितम् अस्माभिस् तवाकिंचित्कराः शराः ४३.१ (१५१८)
धर्मकीर्तेः

अनुचितम् इदम् अक्रमश् च पुंसां यद् इह जरास्व् अपि मान्मथा विकाराः /
यद् अपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ४३.२ (१५१९)
विद्याकालिदासयोः

प्रायश्चित्तं न गृह्णीतः कान्तायाः पतितौ स्तनौ /
अत एव तयोः स्पर्शे लोको ऽयं शिथिलादरः ४३.३ (१५२०)

धिग् वृद्धतां विषलताम् इव धिक् तथापि वामभ्रुवाम् उपरि सस्पृहताम् अतन्वीम् /
को ऽत्रापराध्यति विधिश् च शठः कुठार- योग्यः कठोरहृदयः कुसुमायुधश् च ४३.४ (१५२१)

स्वस्ति सुखेभ्यः सम्प्रति सलिलाञ्जलिर् एव मन्मथकथायाः /
ता अपि माम् अतिवयसं तरलदृशः शरलम् ईक्षन्ते ४३.५ (१५२२)

क्षणात् प्रबोधम् आयाति लङ्घ्यते तमसा पुनः /
निर्वास्यतः प्रदीपस्य शिखेव जरतां मतिः ४३.६ (१५२३)

पलितेष्व् अपि दृष्टेषु पुंसः का नाम कामिता /
भैषज्यम् इव मन्यन्ते यद् अन्यमनसः स्त्रियः ४३.७ (१५२४)

एकगर्भोषिताः स्निग्धा मूर्ध्ना सत्कृत्य धारिताः /
केशा अपि विरज्यन्ते जरया किम् उताङ्गनाः ४३.८ (१५२५)

गात्रैर् गिरा च विकलश् चटुम् ईश्वराणां कुर्वन्न् अयं प्रहसनस्य नटः कृतो ऽस्मि /
नो वेद्मि मां पलितवर्णकभाजम् एतं नाट्येन केन नटयिष्यति दीर्घम् आयुः ४३.९ (१५२६)

अविविक्ताव् अतिस्तब्धौ स्तनव् आढ्याव् इवादृतौ /
विविक्तव् आनताव् एव दरिद्राव् इव गर्हितौ ४३.१० (१५२७)
निर्दयस्य

इति वार्धक्यव्रज्या|| ४३