हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः १०७

← अध्यायः १०६ हरिवंशपुराणम्
अध्यायः १०७
वेदव्यासः
अध्यायः १०८ →
प्रद्युम्नेन शम्बरासुरस्य वधम्

सप्ताधिकशततमोऽध्यायः

वैशम्पायन उवाच
शम्बरस्तु ततः क्रुद्धो मुद्गरं तं समाददे ।
मुद्गरे गृह्यमाणे तु द्वादशार्काः समुत्थिताः ।। १ ।।
पर्वताश्चलिताः सर्वे तथैव वसुधातलम् ।
उन्मार्गाः सागरा याताः संक्षुब्धाश्चापि देवताः ।। २ ।।
गृध्रचक्राकुलं व्योम उल्कापातो बभूव ह ।
ववर्ष रुधिरं देवः परुषं पवनो ववौ ।। ३ ।।
एवं दृष्ट्वा महोत्पातान् प्रद्युम्नः स त्वरान्वितः ।
अवतीर्य रथाद् वीरः कृताञ्जलिपुटः स्थितः ।। ४ ।।
देवीं सस्मार मनसा पार्वतीं शङ्करप्रियाम्।
प्रणम्य शिरसा देवीं स्तोतुं समुपचक्रमे ।। ५ ।।
प्रद्युम्न उवाच
ॐ नमः कात्यायन्यै गिरीशायै नमो नमः ।
नमस्त्रैलोक्यमायायै कात्यायन्यै नमो नमः ।। ६ ।
नमः शत्रुविनाशिन्यै नमो गौर्यै शिवप्रिये ।
नमस्ये शुम्भमथनीं निशुम्भमथनीमपि ।। ७ ।।
कालरात्रि नमस्तुभ्यं कौमार्यै च नमो नमः ।
कान्तारवासिनीं देवीं नमस्यामि कृताञ्जलिः ।। ८।।
विन्ध्यवासिनीं दुर्गघ्नां रणदुर्गां रणप्रियाम् ।
नमस्यामि महादेवीं जयां च विजयां तथा ।। ९।।
अपराजितां नमस्येऽहमजितां शत्रुनाशिनीम् ।
घण्टाहस्तां नमस्यामि घण्टामालाकुलां तथा ।। 2.107.१० ।।
त्रिशूलिनीं नमस्यामि महिषासुरघातिनीम् ।
सिंहवाहां नमस्यामि सिंहप्रवरकेतनाम् ।। ११
एकानंशां नमस्यामि गायत्रीं यज्ञसत्कृताम् ।
सावित्रीं चापि विप्राणां नमस्येऽहं कृताञ्जलिः ।।१२ ।
रक्ष मां देवि सततं संग्रामे विजयं कुरु ।
इति कामवचस्तुष्टा दुर्गा सम्प्रीतमानसा ।। १३ ।।
उवाच वचनं देवी सुप्रीतेनान्तरात्मना ।
पश्य पश्य महाबाहो रुक्मिण्यानन्दवर्द्धन ।। १४।।
वरं वरय वत्स त्वममोघं दर्शनं मम ।
देव्यास्तु वचनं श्रुत्वा रोमाञ्चोद्गतमानसः ।। १५ ।।
प्रणम्य शिरसा देवीं विज्ञप्तुमुपचक्रमे ।
यदि त्वं देवि तुष्टासि दीयतां मे यदीप्सितम् ।। १६ ।।
वरं च वरदे याचे सर्वामित्रेषु मे जयः ।
यस्त्वया मुद्गरो दत्तः शम्बरस्यात्मसम्भवः ।। १७ ।।
एष मे गात्रमासाद्य माला पद्मवती भवेत्।
तथास्त्विति च साप्युक्त्वा तत्रैवान्तरधीयत ।। १८ ।।
प्रद्युम्नस्तु महातेजास्तुष्टो रथमथारुहत् ।
मुद्गरं तं गृहीत्वा च शम्बरः क्रोधमूर्च्छितः ।। १९ ।।
भ्रामयित्वा स चिक्षेप प्रद्युम्नोरसि वीर्यवान् ।
स गत्वा मदनाभ्याशं माला भूत्वा तु पौष्करी ।। 2.107.२० ।।
प्रद्युम्नस्य च कण्ठे तु समासक्ता व्यराजत ।
नक्षत्राणां तु मालायां यथा परिवृतो विधुः ।। २१ ।।
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
साधुसाध्विति वाचोचुः पूजयन्केशवात्मजम्।।२२ ।।
मुद्गरं पुष्पभूतं तु दृष्ट्वा प्रद्युम्नसंनिधौ ।
वैष्णवं परमास्त्रं तु नारदेन यथाहृतम् ।। २३ ।।
संदधे चापमानम्य इदं वचनमब्रवीत् ।
यद्यहं रुक्मिणीपुत्रः केशवस्यात्मजो ह्यहम् ।। २४ ।।
तेन सत्येन बाणेन जहि त्वं शम्बरं रणे ।
इत्युक्त्वा चापमाकृष्य संधाय च महामनाः ।। २५ ।।
चिक्षेप शम्बरस्याथ दहँल्लोकत्रयं यथा ।
स क्षिप्तो वृष्णिसिंहेन शरा क्रव्यादमोहनः ।। २६ ।।
हदयं शम्बरस्याथ भित्त्वा धरणिमागतः ।
न चास्य मांसं न स्नायुर्नास्थि न त्वङ् न शोणितम्।।२७।।
सर्वं तद् भस्मसाद्भूतं वैष्णवास्त्रस्य तेजसा ।
हते दैत्ये महाकाये दानवे शम्बरेऽधमे ।। २८।।
जहृषुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ।
उर्वशी मेनका रम्भा विप्रचित्तिस्तिलोत्तमा ।। २९ ।।
ननृतुर्हृष्टमनसो जगत् स्थावरजङ्गमम् ।
देवराजस्तु सुप्रीतः सर्वदेवगणैः सह ।
प्रद्युम्नं पुष्पवर्षेण तमभ्यर्च्य प्रहृष्टवत् ।। 2.107.३०
अथ समरहते तु दैत्यराजे मधुमथनस्य सुतेन वैष्णवास्त्रैः ।
विगतरिपुभयाः सुराश्च जग्मुर्मकरविभूषणकेतनं स्तुवन्तः ।। ३१
स च समरपरिश्रमं वहन् वै नगरमुखं प्रविवेश रौक्मिणेयः ।
प्रियतम इव कान्तया प्रहृष्टस्त्वरितपदं रतिदर्शनं चकार ।। ३
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शम्बरवधे सप्ताधिकशततमोऽध्यायः ।। १०७ ।।