हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०६३

← अध्यायः ०६२ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०६३
[[लेखकः :|]]
अध्यायः ०६४ →
राजानं बलिं प्रति प्रह्लादस्य वचनं, बलिना देवसैन्योपरि आक्रमणम्

त्रिषष्टितमोऽध्यायः

वैशम्पायन उवाच
बृहस्पतेस्तु वचनं श्रुत्वा सत्यं समीरितम् ।
भूयः प्रजज्वाल रणे हविषेव महामखे ।। १ ।।
हतास्तु माया दैत्यानां प्रदीप्तेनाग्निना रणे ।
हतमाया हतबला बलिं ते समुपस्थिताः ।। २ ।।
पराजितेषु दैत्येषु वह्निनाद्भुतकर्मणा ।
प्रह्रादस्तूत्तरं वाक्यमाह दैत्यपतिं बलिम् ।। ३ ।।
भवानग्निश्च वायुश्च भास्करः सलिलं शशी ।
नक्षत्राणि दिशो व्योम भूश्च दानवसत्तम ।। ४ ।।
भविष्यं चैव भूतं च भवच्चासुरसत्तम ।
दत्तं चैतद् भागवता वरदेन स्वयंभुवा ।। ५ ।।
इन्द्रत्वं चामरत्वं च युद्धे चाप्यपराजयः ।
ईशित्वं च वशित्वं च बलं चैवामितं शुभम् ।। ६ ।।
सर्वभूतेश्वरत्वं च दैत्यराज सदा तव ।
महायोगीश्वरत्वं च शूरत्वं च महामृधे ।। ७ ।।
अणिमा लघिमा चैव ये चान्ये सात्त्विका गुणाः ।
तत्पराजित्य दैत्येन्द्र देवान् सर्वांश्च सानुगान् ।। ८ ।।
यथोक्तं ब्रह्मणा राजंस्तत्तथा न तदन्यथा ।
तस्य तद् वचनं श्रुत्वा प्रह्रादस्य महात्मनः ।
बलिः परमसंहृष्टः प्रायाच्छक्ररथं प्रति ।। ९ ।।
ततः प्रयान्तं त्रिदशेन्द्रसंनिधौ महासुरेन्द्रं बलिमुत्तमश्रियम् ।
तमञ्जसा जग्मुरभिप्रदक्षिणं द्विजाश्च पुण्याः पशवश्च सत्तमाः ।। 3.63.१० ।।
महाजटाभारधरास्तपस्विनस्तदा तमाहुर्विधिमन्त्रमङ्गलैः ।
अभिष्टुवन्तः कवयः स्वलंकृतं बलिं प्रयान्तं रणमूर्धनि स्थिताः ।। ११ ।।
प्रतप्तजाम्बूनदचित्रभूषणैर्दिव्यैश्च रत्नैर्विविधैरलंकृतः ।
विराजमानः परमेण वर्चसा रणे विभात्यग्निशिखेव दानवः ।। १२ ।।
स वै तदा शत्रुबलार्दितं बलं बलिर्ददर्शोत्तमसत्त्ववीर्यवान् ।
जलागमे श्रीमदिवाभ्रमण्डलं विशीर्यमाणं नभसीव वायुना ।। १३ ।।
ततो ददर्शाथ बलानि सर्वतो रणे प्रगुप्तानि हुताशनेन वै ।
समुच्छ्रितान्युग्रतराणि तत्र वै समुद्रवेगानिव पर्वसंधिषु ।। १४ ।।
सशूलशक्त्यृष्टिगदासिसायकान् क्षिपन् रिपूणां समरे महात्मनाम् ।
ननाद सिंहर्षभमत्तनागवज्जलागमे तोयदवच्च वीर्यवान् ।। १५ ।।
दिव्यास्त्रधूमः सुभुजोग्रवायुर्महाबलः पौरुषविक्रमेन्धनः ।
प्रजा दिधक्षन्निव कालवह्निः सुघोररूपो विबभौ रणे बलिः ।। १६ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे त्रिषष्टितमोऽध्यायः ।। ६३ ।।