← तृतीयः अध्यायः अष्टाध्यायी ४
पाणिनि
पञ्चमः अध्यायः →
  1. अष्टाध्यायी १
  2. अष्टाध्यायी २
  3. अष्टाध्यायी ३
  4. अष्टाध्यायी ४
  5. अष्टाध्यायी ५
  6. अष्टाध्यायी ६
  7. अष्टाध्यायी ७
  8. अष्टाध्यायी ८

भाग ४.१ सम्पाद्यताम्


४.१.१ ङ्याप्प्रातिपदिकात्
४.१.२ स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् ।
४.१.३ स्त्रियां ।
४.१.४ अज आदि अतः टाप् ।
४.१.५ ऋत्नेभ्यः ङीप् ।
४.१.६ उक् इतः च ।
४.१.७ वनः र च ।
४.१.८ पादः अन्यतरस्यां ।
४.१.९ टाप् ऋचि ।
४.१.१० न षट्स्वसृ आदिभ्यः ।
४.१.११ मनः ।
४.१.१२ अनः बहुव्रीहेः ।
४.१.१३ डाप् उभाभ्यां अन्यतरस्याम् ।
४.१.१४ अनुपसर्जणात् ।
४.१.१५ ट्- इत् ढ अण् अञ् द्वयसच् दघ्नच्मात्रच् तयप्- - ठञ्कञ्क्वरपः ।
४.१.१६ यञ् अः च ।
४.१.१७ प्राचां ष्फ तद्धितः ।
४.१.१८ सर्वत्र लोहित आदि कत अन्तेभ्यः ।
४.१.१९ कौरव्यमाण्डूकाभ्यां च ।
४.१.२० वयसि प्रथमे ।
४.१.२१ द्विगोः ।
४.१.२२ अपरिमाणबिस्त आचितकम्बल्येभ्यः न तद्धितलुकि ।
४.१.२३ काण्ड अन्तात् क्षेत्रे ।
४.१.२४ पुरुषात् प्रमाणे अन्यतरस्यां ।
४.१.२५ बहुव्रीहेरूधसः ङीष् ।
४.१.२६ संख्या अव्यय आद् एर्ङीप् ।
४.१.२७ दाम(न्)हायन अन्तात् च ।
४.१.२८ अनः उपधाओपिनः न्यारयां ।
४.१.२९ नित्यं संज्ञाछन्दसोः ।
४.१.३० केवलमामकभागधेयपाप अपरसमान आर्यकृतसुमङ्गलभेषजात् च ।
४.१.३१ रात्रेः च अजसौ ।
४.१.३२ अन्तर्वत्पतिवतोर्नुक् ।
४.१.३३ पत्युर्नः यज्ञसंयोगे ।
४.१.३४ विभाषा सपूर्वस्य ।
४.१.३५ नित्यं सपत्नी आदिषु ।
४.१.३६ पूतक्रतोरै च ।
४.१.३७ वृषाकपि अग्निकुसितकुसीदानां उदात्तः ।
४.१.३८ मनोरौ वा ।
४.१.३९ वर्णात् अनुदात्तात् त उपधात्तः नः ।
४.१.४० अन्यतः ङीष् ।
४.१.४१ ष्- इत् गौर आदिभ्यः ।
४.१.४२ जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबरात् वृत्ति अमत्र आवपन अकृत्रिमाश्राणास्थौल्यवर्ण अणाच्छादन अयोविकारमैथुन इच्छाकेशवेशेषु ।
४.१.४३ शोणात् प्राआं ।
४.१.४४ वा उतः गुणवचणात् ।
४.१.४५ बहु आदिभ्यः च ।
४.१.४६ नित्यं छन्दसि ।
४.१.४७ भुवः च ।
४.१.४८ पुंयोगात् आख्यायां ।
४.१.४९ इन्द्रवरुणभवशर्वरुद्रमृडहिम अरण्ययवयवनमातुलआचार्या- णां आनुक् ।
४.१.५० क्रीतात् करणपूर्वात् ।
४.१.५१ क्तात् अल्प आख्यायां ।
४.१.५२ बहुव्रीहेः च अन्त उदात्तात् ।
४.१.५३ अस्वाङ्गपूर्वपदात् वा ।
४.१.५४ स्वाङ्गात् च उपसर्जणात् आंयोग पधात् ।
४.१.५५ नासिका उदर ओष्ठजङ्घादन्तकर्णशृङ्गात् च ।
४.१.५६ न क्रोड आदिबह्वचः ।
४.१.५७ सहनञ्विद्यंआनपूर्वात् ।
४.१.५८ नखमुखात् संज्ञायां ।
४.१.५९ दीर्घजिह्वी च छन्दसि ।
४.१.६० दिक्पूर्वपदात् ङीप् ।
४.१.६१ वाहः ।
४.१.६२ सखी अशिश्वी इति भाषायां ।
४.१.६३ जातेरस्त्रीविषयात् अय उपधात् ।
४.१.६४ पाककर्णपर्णपुष्पफलमूलवाल उत्तरपदात् च ।
४.१.६५ इतः मनुष्यजातेः ।
४.१.६६ ऊङ् उतः ।
४.१.६७ बाहु अन्तात् संज्ञायां ।
४.१.६८ पङ्गोः च ।
४.१.६९ ऊरूत्तरपदात् औपम्ये ।
४.१.७० संहितशफलक्षणवाम आदेः च ।
४.१.७१ कद्रुकमण्डल्वोः छन्दसि ।
४.१.७२ संज्ञायां ।
४.१.७३ शार्ङ्गरव आदि अञः ङीन् ।
४.१.७४ यङः चाप् ।
४.१.७५ आवट्यात् च ।
४.१.७६ तद्धिताः ।
४.१.७७ यूनः तिह् ।
४.१.७८ अणिञोरणार्षयोर्गुरु पोत्तमयोः ष्यङ् गोत्रे ।
४.१.७९ गोत्र अवयवात् ।
४.१.८० क्रौडि आदिभ्यः च ।
४.१.८१ दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्यः न्यतरस्यां ।
४.१.८२ समर्थानां प्रथंआत् वा ।
४.१.८३ प्राग् दीव्यतः अण् ।
४.१.८४ अश्वपति आदिभ्यः च ।
४.१.८५ दिति अदितिआदित्यपति उत्तरपदात् ण्यः ।
४.१.८६ उत्सआदिभ्यः अञ् ।
४.१.८७ स्त्रीपुंसाभ्यां नञ्स्नञौ भवणात् ।
४.१.८८ द्विगोर्लुक् अनपत्ये ।
४.१.८९ गोत्रे अलुक् अचि ।
४.१.९० यूनि लुक् ।
४.१.९१ फक्फिञोरन्यतरस्यां ।
४.१.९२ तस्य अपत्यं ।
४.१.९३ एकः गोत्रे ।
४.१.९४ गोत्रात् यूनि अस्त्रियां ।
४.१.९५ अतः इञ् ।
४.१.९६ बाहु आदिभ्यः च ।
४.१.९७ सुधातुरकङ् च ।
४.१.९८ गोत्रे कुञ्ज आदिभ्यः च्फञ् ।
४.१.९९ नड आदिभ्यः फक् ।
४.१.१०० हरित आदिभ्यः अञः ।
४.१.१०१ यञ् इञोः च ।
४.१.१०२ शरद्वत्शुनकदर्भात् भृगुवत्स आग्रायणेषु ।
४.१.१०३ द्रोणपर्वतजीवन्तात्न्यारयां ।
४.१.१०४ अनृषि आनन्तर्ये बिद आदिभ्यः अञ् ।
४.१.१०५ गर्ग आदिभ्यः यञ् ।
४.१.१०६ मधुबभ्र्वोर्ब्राह्मणकौशिकेषु ।
४.१.१०७ कपिबोधात् आङ्गिरसे ।
४.१.१०८ वतण्डात् च ।
४.१.१०९ लुक् स्त्रियां ।
४.१.११० अश्व आदिभ्यः फक् ।
४.१.१११ भर्गात् त्रैगर्ते ।
४.१.११२ शिव आदिभ्यः अण् ।
४.१.११३ अवृद्धाभ्यः नदीमानुषीह्यः अणामिकाह्यः ।
४.१.११४ ऋषि अन्धकवृष्णिकुरुभ्यः च ।
४.१.११५ मातुरुत् संख्यासम् भद्रपूर्वायाः ।
४.१.११६ कन्यायाः कनीन च ।
४.१.११७ विकर्णशुङ्गछगलात् वत्सभरद्वाज अत्रिषु ।
४.१.११८ पीलायाः वा ।
४.१.११९ ढक् च मण्डूकात् ।
४.१.१२० स्त्रीभ्यः ढक् ।
४.१.१२१ द्व्यचः ।
४.१.१२२ इत् अः च अनिञ् अः ।
४.१.१२३ शुभ्र आदिभ्यः च ।
४.१.१२४ विकर्णकुशीतकात् काश्यपे ।
४.१.१२५ भ्रुवः वुक् च ।
४.१.१२६ कल्याणी आदीनां इनङ् ।
४.१.१२७ कुलटायाः वा ।
४.१.१२८ चटकायाः ऐरक् ।
४.१.१२९ गोधायाः ढ्रक् ।
४.१.१३० आरक् उदीचां ।
४.१.१३१ क्षुद्राभ्यः वा ।
४.१.१३२ पितृष्वौः छण् ।
४.१.१३३ ढकि लोपः ।
४.१.१३४ मातृष्वसुः च ।
४.१.१३५ चतुष्पाद्भ्यः ढञ् ।
४.१.१३६ गृष्टि आदिभ्यः च ।
४.१.१३७ राज(न्)श्वसुरात् यत् ।
४.१.१३८ क्षत्रात् घः ।
४.१.१३९ कुलात् खः ।
४.१.१४० अपूर्वपदात् अन्यतरस्यां यत् ढकञौ ।
४.१.१४१ महाकुलात् अञ्खञौ ।
४.१.१४२ दुष्कुलात् ढक् ।
४.१.१४३ स्वसुः छः ।
४.१.१४४ भ्रातुर्व्यत् च ।
४.१.१४५ व्यन् सपत्ने ।
४.१.१४६ रेवती आदिभ्यः ठक् ।
४.१.१४७ गोत्रस्त्रियाः कुत्सने ण च ।
४.१.१४८ वृद्धात् ठक् सौवीरेषु बहुलं ।
४.१.१४९ फेः छ च ।
४.१.१५० फाण्टाहृतिमिमताभ्यां णफिञौ ।
४.१.१५१ कुरु आदिभ्यः ण्यः ।
४.१.१५२ सेना अन्तलक्षणकारिभ्यः च ।
४.१.१५३ उदीचां इञ् ।
४.१.१५४ तिक आदिभ्यः फिञ् ।
४.१.१५५ कौसल्यकार्मार्याभ्यां च ।
४.१.१५६ अणः द्व्यचः ।
४.१.१५७ उदीचां वृद्धात् अगोत्रात् ।
४.१.१५८ वाकिन आदीनां कुक् च ।
४.१.१५९ पुत्र अन्तात् अन्यतरस्यां ।
४.१.१६० प्राचां अवृद्धात् फिन् बहुलम् ।
४.१.१६१ मनोर्जातौ अञ्यतौ षुक् च ।
४.१.१६२ अपत्यं पौत्रप्रभृति गोत्रम् ।
४.१.१६३ जीवति तु वंश्ये युवा ।
४.१.१६४ भ्रातरि च ज्यायसि ।
४.१.१६५ वा अन्यस्मिन् सपिण्डे स्थविरतरे जीवति ।
४.१.१६६ वृद्धस्य च पूजायां ।
४.१.१६७ यूनः च कुत्सायां ।
४.१.१६८ जनपदशब्दात् क्षत्रियात् अञ् ।
४.१.१६९ साल्वेयगान्धारिभ्यां च ।
४.१.१७० द्वि अच्मगधकलिङ्गसूरमसात् अण् ।
४.१.१७१ वृद्ध इत्कोसल अजादात् ञ्यङ् ।
४.१.१७२ कुरुणादिभ्यः ण्यः ।
४.१.१७३ साल्व अवयवप्रत्यग्रथकलकूट अश्मकात् इञ् ।
४.१.१७४ ते तद्राजाः ।
४.१.१७५ कम्बोजात् लुक् ।
४.१.१७६ स्त्रियां अवन्तिकुन्तिकुरुभ्यः च ।
४.१.१७७ अतः च ।
४.१.१७८ न प्राच्यभर्ग आदियौधेयआदिह्यस ।

भाग ४.२ सम्पाद्यताम्


४.२.१ तेन रक्तं रागात् ।
४.२.२ लाक्षारोचना- (शकलकर्दं)आत् ठक् ।
४.२.३ नक्षत्रेण युक्तः कालः ।
४.२.४ लुप् अविशेषे ।
४.२.५ संज्ञायां श्रवणाश्वत्थाभ्याम् ।
४.२.६ द्वंद्वात् छः ।
४.२.७ दृष्- टं साम ।
४.२.८ कलेर्ढक् ।
४.२.९ वामदेवात् ड्यत् ड्यौ ।
४.२.१० परिवृतः रथः ।
४.२.११ पाण्डुकम्बलात् इनिः ।
४.२.१२ द्वैपवैयाघ्रात् अञ् ।
४.२.१३ कौमार अपूर्ववचने ।
४.२.१४ तत्र उद्धृतं अमत्रेभ्यः ।
४.२.१५ स्थण्डिलात् शयितरि व्रते ।
४.२.१६ संस्कृतं भक्षाः ।
४.२.१७ शूल उखात् यत् ।
४.२.१८ दध्नः ठक् ।
४.२.१९ उदश्वितः अन्यतरस्यां ।
४.२.२० क्षीरात् ढञ् ।
४.२.२१ सा अस्मिन् पौर्णमासी इति (संज्ञायाम्) ।
४.२.२२ आग्रहायणी अश्वत्थात् ठक् ।
४.२.२३ विभाषा फाल्गुनीस्रवणाकार्त्तिकीचैत्रीभ्यः ।
४.२.२४ सा अस्य देवता ।
४.२.२५ कस्य इत् ।
४.२.२६ शुक्रात् घन् ।
४.२.२७ अपोनप्तृ अपांनप्तृभ्यां घः ।
४.२.२८ छ च ।
४.२.२९ महेन्द्रात् घ अणौ च ।
४.२.३० सोंआत् ट्यण् ।
४.२.३१ वायु ऋतुपितृ उषसः यत् ।
४.२.३२ द्यावापृथिवीशुनासीरमरुत्वत् अग्नीषोमवास्तोष्पतिगृहमेधात् छ च ।
४.२.३३ अग्नेर्ढक् ।
४.२.३४ कालेभ्यः भववत् ।
४.२.३५ महाराजप्रोष्ठपदात् ठञ् ।
४.२.३६ पितृव्यमातुलमातामहपितामहाः ।
४.२.३७ तस्य संऊहः ।
४.२.३८ भिक्षा आदिभ्यः अण् ।
४.२.३९ गोत्र उक्ष(न्)उष्ट्र उरभ्रराजन्राजन्यराजपुत्रवत्समनुष्य अजात् वुञ् ।
४.२.४० केदारात् यञ् च ।
४.२.४१ ठञ् कवचिनः च ।
४.२.४२ ब्राह्मणमाणववाडवात् यन् ।
४.२.४३ ग्रामजनबन्धुसहायेभ्यः तल् ।
४.२.४४ अनुदात्तादेरञ् ।
४.२.४५ खण्डिक आदिभ्यः च ।
४.२.४६ चरणेभ्यः धर्मवत् ।
४.२.४७ अचित्तहस्ति(न्)धेनोः ठक् ।
४.२.४८ केश अश्वाभ्यां यञ् छौ अन्यतरस्यां ।
४.२.४९ पाश आदिभ्यः यः ।
४.२.५० खलगोरथात् ।
४.२.५१ इनित्रकट्यचः च ।
४.२.५२ विषयः देशे ।
४.२.५३ राजन्य आदिभ्यः वुञ् ।
४.२.५४ भौरिकि आदिऐषुकारि आदिभ्यः विधल् भक्तलौ ।
४.२.५५ सः अस्य आदिरिति छन्दसः प्रगाथेषु ।
४.२.५६ संग्रामे प्रयोजनयोद्धृभ्यः ।
४.२.५७ तद् अस्यां प्रहरणम् इति क्रीडायाम् णः ।
४.२.५८ घञः सा अस्यां क्रिया इति ञः ।
४.२.५९ तद् अधीते तद् वेद ।
४.२.६० क्रतु उक्थ आदिसूत्र न्तात् ठक् ।
४.२.६१ क्रम आदिभ्यः वुन् ।
४.२.६२ अनुब्राह्मणात् इनीः ।
४.२.६३ वसन्त आदिभ्यः ठक् ।
४.२.६४ प्रोक्तात् लुक् ।
४.२.६५ सूत्रात् च क उपधात् ।
४.२.६६ छन्दः ब्राह्मणानि च तद्विषया- णि ।
४.२.६७ तद् अस्मिन् अस्ति इति देशे तन्नाम्नि ।
४.२.६८ तेन निर्वृत्तं ।
४.२.६९ तस्य निवासः ।
४.२.७० अदूरभवः च ।
४.२.७१ ओरञ् ।
४.२.७२ मतोः च बहु अच् अङ्गात् ।
४.२.७३ बहु अचः कूपेषु ।
४.२.७४ उदक् च विपाशः ।
४.२.७५ संकल आदिभ्यः च ।
४.२.७६ स्त्रीषु सौवीरसाल्वप्राक्षु ।
४.२.७७ सुवास्तु आदिभ्यः अण् ।
४.२.७८ रोणी ।
४.२.७९ क उपधात् च ।
४.२.८० वुञ्छण्कठच् इलसैनिरढञ्- ण्ययफक्फिञिञ्- ञ्यकक्- ठकः अरीहणकृशाश्व ऋश्यकुमुदकाशतृणप्रेक्षाअश्म(न्)सखिसंकाशबलपक्ष- कर्णसुतंगमप्रगदिन्वराहकुमुद आदिभ्यः ।
४.२.८१ जनपदे लुप् ।
४.२.८२ वरणा आदिभ्यः च ।
४.२.८३ शर्करायाः वा ।
४.२.८४ ठक्छौ च ।
४.२.८५ नद्यां मतुप् ।
४.२.८६ मधु आदिभ्यः च ।
४.२.८७ कुमुदनडवेतसेह्यः ड्मतुप् ।
४.२.८८ नडशादात् ड्वलच् ।
४.२.८९ शिखायाः वलच् ।
४.२.९० उत्कर आदिभ्यः छः ।
४.२.९१ नड आदीनां कुक् च ।
४.२.९२ शेषे ।
४.२.९३ राष्ट्र अवारपारात् घ खौ ।
४.२.९४ ग्रांआत् यखञौ ।
४.२.९५ कत्त्रि आदिभ्यः ढकञ् ।
४.२.९६ कुलकुक्षिग्रीवाह्यः श्व(न्)असि अलंआरेषु ।
४.२.९७ नदी आदिभ्यः ढक् ।
४.२.९८ दक्षिणापश्चात्पुरसः त्यक् ।
४.२.९९ कापिश्याः ष्फक् ।
४.२.१०० रंकोरमनुष्ये अण् च ।
४.२.१०१ द्युप्राच् अपाच् उ दच्प्रतीचः यत् ।
४.२.१०२ कन्थायाः ठक् ।
४.२.१०३ वर्णौ वुक् ।
४.२.१०४ अव्ययात् त्यप् ।
४.२.१०५ ऐषमः ह्यः श्वसः न्यारयां ।
४.२.१०६ तीररूप्य उत्तरपदात् अञ्- ञौ ।
४.२.१०७ दिक्पूर्वपदात् असंज्ञायं ञः ।
४.२.१०८ मद्रेभ्यः अञ् ।
४.२.१०९ उदीच्यग्रांआत् च बहु अचः अन्त उदात्तात् ।
४.२.११० प्रस्थ उत्तरपद पलदी आदिक पधात् अण् ।
४.२.१११ कण्व आदिभ्यः गोत्रे ।
४.२.११२ इञः च ।
४.२.११३ न द्वि अचः प्राच्यभरतेषु ।
४.२.११४ वृद्धात् छः ।
४.२.११५ भवतः ठक् छसौ ।
४.२.११६ काशि आदिभ्यः ठञ्- ञिठौ ।
४.२.११७ वाहीकग्रामेभ्यः च ।
४.२.११८ विभाषा उशीनरेषु ।
४.२.११९ ओर्देशे ठञ् ।
४.२.१२० वृद्धात् प्राचां ।
४.२.१२१ धन्व(न्)य उपधत् वुञ् ।
४.२.१२२ प्रस्थपुरवह न्तात् च ।
४.२.१२३ र उपध ईतोः प्राचां ।
४.२.१२४ जनपदतदवध्योः च ।
४.२.१२५ अवृद्धात् अपि बहुवचनविषयात् ।
४.२.१२६ कच्छ अग्निवक्त्रवर्त्त त्तरपदात् ।
४.२.१२७ धूम आदिभ्यः च ।
४.२.१२८ नगरात् कुत्सनप्रावीण्ययोः ।
४.२.१२९ अरण्यात्मनुष्ये ।
४.२.१३० विभाषा कुरुयुगन्धराभ्यां ।
४.२.१३१ मद्र वृज्योः कन् ।
४.२.१३२ क उपधात् अण् ।
४.२.१३३ कच्छ आदिभ्यः च ।
४.२.१३४ मनुष्यतत्स्थयोर्वुञ् ।
४.२.१३५ अपदातौ साल्वात् ।
४.२.१३६ गोयवाग्वोः च ।
४.२.१३७ गर्त उत्तरपदात् छः ।
४.२.१३८ गह आदिभ्यः च ।
४.२.१३९ प्राचां कट आदेः ।
४.२.१४० राज्ञः क च ।
४.२.१४१ वृद्धात् अक इक अन्त् आत् ख उपधात् ।
४.२.१४२ कन्थापलदनगरग्रामह्रद उत्तरपदात् ।
४.२.१४३ पर्वतात् च ।
४.२.१४४ विभाषा अमनुष्ये ।
४.२.१४५ कृकणपर्णात् भरद्वाजे ।

भाग ४.३ सम्पाद्यताम्


४.३.१ युष्मदस्मदोरन्यतरस्यां खञ्च ।
४.३.२ तस्मिन्नणि च युष्माकास्माकौ ।
४.३.३ तवकममकावेकवचने ।
४.३.४ अर्धाद्यत् ।
४.३.५ परावराधमोत्तमपूर्वाच्च ।
४.३.६ दिक्पूर्वपदाट्ठञ् च ।
४.३.७ ग्रामजनपदैकदेशादञ्ठञौ ।
४.३.८ मध्यान्मः ।
४.३.९ अ साम्प्रतिके ।
४.३.१० द्वीपादनुसमुद्रं यञ् ।
४.३.११ कालाट्ठञ् ।
४.३.१२ श्राद्धे शरदः ।
४.३.१३ विभाषा रोगातपयोः ।
४.३.१४ निशाप्रदोषाभ्यां च ।
४.३.१५ श्वसस्तुट् च ।
४.३.१६ संधिवेलाद्यृतुनक्षत्रेभ्योऽण् ।
४.३.१७ प्रावृष एण्यः ।
४.३.१८ वर्षाभ्यष्ठक् ।
४.३.१९ छन्दसि ठञ् ।
४.३.२० वसन्ताच्च ।
४.३.२१ हेमन्ताच्च ।
४.३.२२ सर्वत्राण् च तलोपश्च ।
४.३.२३ सायंचिरम्प्रह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च ।
४.३.२४ विभाषा पूर्वाह्णापराह्णाभ्याम् ।
४.३.२५ तत्र जातः ।
४.३.२६ प्रावृषष्ठप् ।
४.३.२७ संज्ञायां शरदो वुञ् ।
४.३.२८ पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् ।
४.३.२९ पथः पन्थ च ।
४.३.३० अमावास्याया वा ।
४.३.३१ अ च ।
४.३.३२ सिन्ध्वपकराभ्यां कन् ।
४.३.३३ अणञौ च ।
४.३.३४ श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाऽषाढाबहुलाल्लुक् ।
४.३.३५ स्थानन्तगोशालखरशालाच्च ।
४.३.३६ वत्सशालाऽभिजिद्श्वयुक्छतभिषजो वा ।
४.३.३७ नक्षत्रेभ्यो बहुलम् ।
४.३.३८ कृतलब्धक्रीतकुशलाः ।
४.३.३९ प्रायभवः ।
४.३.४० उपजानूपकर्णोपनीवेष्ठक् ।
४.३.४१ संभूते ।
४.३.४२ कोशाड्ढञ् ।
४.३.४३ कालात् साधुपुष्प्यत्पच्यमानेषु ।
४.३.४४ उप्ते च ।
४.३.४५ आश्वयुज्या वुञ् ।
४.३.४६ ग्रीष्मवसन्तात् अन्यतरस्यां ।
४.३.४७ देयं ऋणे ।
४.३.४८ कलापि(न्)अश्वत्थ यव बुसात् उन् ।
४.३.४९ ग्रीष्म अवरसंआत् वुञ् ।
४.३.५० संवत्सर आग्रहायणीभ्यां ठञ् च ।
४.३.५१ व्याहरति मृगः ।
४.३.५२ तद् अस्य सोढं ।
४.३.५३ तत्र भवः ।
४.३.५४ दिश् आदिभ्यः यत् ।
४.३.५५ शरीर अवयवात् च ।
४.३.५६ दृतिकुक्षिकलशिवस्ति अस्ति अहेर्ढञ् ।
४.३.५७ ग्रीवाभ्यः अण् च ।
४.३.५८ गम्भीरात् ञ्यः ।
४.३.५९ अव्ययीभाव् आत् च ।
४.३.६० अन्तःपूर्वपदात् ठञ् ।
४.३.६१ ग्रांआत् परि अनुपूर्वात् ।
४.३.६२ जिह्वामूल अङ्गुलेः छः ।
४.३.६३ वर्ग अन्तात् च ।
४.३.६४ अशब्दे यत्खौ न्यतरस्यां ।
४.३.६५ कर्णललाटात् कन् अलंकारे ।
४.३.६६ तस्य व्याख्याने इति च व्याख्याअव्यआम्नः ।
४.३.६७ बहु अच् अः अन्त उदा त्तात् ठञ् ।
४.३.६८ क्रतुयज्ञेभ्यः च ।
४.३.६९ अध्यायेषु एव ऋषेः ।
४.३.७० पौरोडाशपुरोडाशात्ष्ठन् ।
४.३.७१ छन्दसः यत् अणौ ।
४.३.७२ द्व्यच् ऋत् ब्राह्मण ऋच्प्रथम अध्वरपुरष्चरणनामाख्यातात् ठक् ।
४.३.७३ अण् ऋगयन आदिभ्यः ।
४.३.७४ ततः आगतः ।
४.३.७५ ठक् आयस्थानेभ्यः ।
४.३.७६ शुण्डिक आदिभ्यः अण् ।
४.३.७७ विद्यायोनिसंबन्धेभ्यः वुञ् ।
४.३.७८ ऋत् अः ठञ् ।
४.३.७९ पितुर्यत् च ।
४.३.८० गोत्रात् अङ्कवत् ।
४.३.८१ हेतुमनुष्येभ्यः अन्यतरस्यां रूप्यः ।
४.३.८२ मयट् च ।
४.३.८३ प्रभवति ।
४.३.८४ विदूरात् ञ्यः ।
४.३.८५ तद् गच्छति पथि(न्)दूतयोः ।
४.३.८६ अभिनिष्क्रामति द्वारं ।
४.३.८७ अधिकृत्य कृते ग्रन्थे ।
४.३.८८ शिशुक्रन्दयमसभद्वंद्व इन्द्रजनन आदिभ्यः छः ।
४.३.८९ सः अस्य निवासः ।
४.३.९० अभिजनः च ।
४.३.९१ आयुधजीविभ्यः छः पर्वते ।
४.३.९२ शण्डिक आदिभ्यः ञ्यः ।
४.३.९३ सिन्धुतक्षशिला आदिह्यः अण् अञु ।
४.३.९४ तूदीशलातुरवर्मतीकूचवारात् ढक्छण्- ढञ्यकः ।
४.३.९५ भक्तिः ।
४.३.९६ अचित्तात् अदेशकालात् ठक् ।
४.३.९७ महाराजात् ठञ् ।
४.३.९८ वासुदेव अर्जुनाभ्यां वुन् ।
४.३.९९ गोत्रक्षत्रिय आख्येह्यः अहुलं वुञ् ।
४.३.१०० जनपदिणां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने ।
४.३.१०१ तेन प्रोक्तं ।
४.३.१०२ तित्तिरिवरतन्तुखण्डिक उखात् छण् ।
४.३.१०३ काश्यपकौशिकाभ्यां ऋषिभ्याम् णिनिः ।
४.३.१०४ कलापि(न्)वैसम्पायन न्तेआसिह्यः च ।
४.३.१०५ पुराणप्रोक्तेषु ब्राह्मणाल्पेषु ।
४.३.१०६ शौनक आदिभ्यः छन्दसि ।
४.३.१०७ कठचरकात् लुक् ।
४.३.१०८ कलापिनः अण् ।
४.३.१०९ छगलिनः ढिनुक् ।
४.३.११० पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ।
४.३.१११ कर्मन्दकृशाश्वात् इनिः ।
४.३.११२ तेन एकदिक् ।
४.३.११३ तसिः च ।
४.३.११४ उरसः यत् च ।
४.३.११५ उपज्ञाते ।
४.३.११६ कृते ग्रन्थे ।
४.३.११७ संज्ञयां ।
४.३.११८ कुलाल आदिभ्यः वुञ् ।
४.३.११९ क्षुद्राभ्रमरवटरपादपात् अञ् ।
४.३.१२० तस्य इदं ।
४.३.१२१ रथात् यत् ।
४.३.१२२ पत्त्रपूर्वात् अञ् ।
४.३.१२३ पत्त्र अध्वर्युपरिषडः च ।
४.३.१२४ हलसीरात् ठक् ।
४.३.१२५ द्वंद्वात् वुन् वैरमैथुनिकयोः ।
४.३.१२६ गोत्रचरणात् वुञ् ।
४.३.१२७ संघ अङ्कलक्षणेषु अञ्यञिञां अण् ।
४.३.१२८ शाकलात् वा ।
४.३.१२९ छन्दोग औक्थिकयाज्ञिकबह्वृचनटात् ञ्यः ।
४.३.१३० न दण्डमाणव अन्तेवासिषु ।
४.३.१३१ रैवतिक आदिभ्यः छः ।
४.३.१३२ कौपिञ्जलहास्तिपदात् अण् ।
४.३.१३३ आथर्वणिकस्य इकलोपः च ।
४.३.१३४ तस्य विकारः ।
४.३.१३५ अवयवे च प्राण्योषधिवृक्षेभ्यः ।
४.३.१३६ बिल्व आदि भ्य्यः अण् ।
४.३.१३७ क उपधात् च ।
४.३.१३८ त्रपुजतुनोः षुक् ।
४.३.१३९ ओरञ् ।
४.३.१४० अनुदात्त आदेः च ।
४.३.१४१ पलाश आदिभ्यः वा ।
४.३.१४२ शम्याः ट्लञ् ।
४.३.१४३ मयट् वा एतयोर्भाषायां अभक्ष्य आच्छादनयोः ।
४.३.१४४ नित्यं वृद्धशर आदिभ्यः ।
४.३.१४५ गोः च पूरीषे ।
४.३.१४६ पिष्टात् च ।
४.३.१४७ संज्ञायां कन् ।
४.३.१४८ व्रीहेः पुरोडाशे ।
४.३.१४९ असंज्ञयां तिलयवाभ्याम् ।
४.३.१५० द्व्यचः छन्दसि ।
४.३.१५१ न उत्वत् वर्ध्रबिल्वात् ।
४.३.१५२ ताल आदिभ्यः अण् ।
४.३.१५३ जातरूपेभ्यः परिमाणे ।
४.३.१५४ प्राणिरजतादिभ्योऽञ् ।
४.३.१५५ ञ्- इतः च तत्प्रत्ययात् ।
४.३.१५६ क्रीतवत् परिमाणात् ।
४.३.१५७ उष्ट्रात् वुञ् ।
४.३.१५८ उमा ऊर्णयोर्वा ।
४.३.१५९ एण्याः ढञ् ।
४.३.१६० गोपयसोर्यत् ।
४.३.१६१ द्रोः च ।
४.३.१६२ माने वयः ।
४.३.१६३ फले लुक् ।
४.३.१६४ प्लक्ष आदिभ्यः अण् ।
४.३.१६५ जम्ब्वाः वा ।
४.३.१६६ लुप् च ।
४.३.१६७ हरीतकी आदिभ्यः च ।
४.३.१६८ कंसीयपरशव्ययोर्यञ् अञ् औ लुक् च ।

भाग ४.४ सम्पाद्यताम्


४.४.१ प्राक् वहतेः ठक् ।
४.४.२ तेन दीव्यति खनति जयति जितं ।
४.४.३ संस्कृतं ।
४.४.४ कुलत्थक उपधात् अण् ।
४.४.५ तरति ।
४.४.६ गोपुच्छात् ठञ् ।
४.४.७ नौद्व्यचः ठन् ।
४.४.८ चरति ।
४.४.९ आकर्षात्ष्ठल् ।
४.४.१० पर्प आदिभ्यः ष्ठन् ।
४.४.११ श्वगणात् ठञ् च ।
४.४.१२ वेतन आदिभ्यः जीवति ।
४.४.१३ वस्नक्रयविक्रयात् ठन् ।
४.४.१४ आयुधात् छ च ।
४.४.१५ हरति उत्सङ्ग आदिभ्यः ।
४.४.१६ भस्त्रा आदिभ्यः ष्ठन् ।
४.४.१७ विभाषा विवधव्ज्वधात् ।
४.४.१८ अण् कूटिलिकायाः ।
४.४.१९ निर्वृत्ते अक्षद्यूत आदिभ्यः ।
४.४.२० क्त्रेर्मप् नित्यं ।
४.४.२१ अपमित्ययाचिताभ्यां कक् कनौ ।
४.४.२२ संसृष्- टे ।
४.४.२३ चूर्णात् इनिः ।
४.४.२४ लवणात् लुक् ।
४.४.२५ मुद्गात् अण् ।
४.४.२६ व्यञ्जनैरुपसिक्ते ।
४.४.२७ ओजः सहसम्भसा वर्तते ।
४.४.२८ तत् प्रत्यनुपूर्वमीपलोमकूलम् ।
४.४.२९ परिमुखं च ।
४.४.३० प्रयच्छति गर्ह्यं ।
४.४.३१ कुस्ज्ददश एकादशात् ष्ठन् ष्ठचौ ।
४.४.३२ उञ्छति ।
४.४.३३ रक्षति ।
४.४.३४ शब्ददर्दुरं करोति ।
४.४.३५ पक्षिमत्स्यमृगान् हन्ति ।
४.४.३६ परिपन्थं च तिष्ठति ।
४.४.३७ माथ=उत्तरपदपदवी=अनुपदं धावति ।
४.४.३८ आक्रन्दात्थञ् च ।
४.४.३९ पद उत्तरपदं गृह्- णाति ।
४.४.४० प्रतिकण्ठ अर्थ ललमं च ।
४.४.४१ धर्मं चरति ।
४.४.४२ प्रतिपथं एति ठन् च ।
४.४.४३ समवायान् समवैति ।
४.४.४४ परिषदः ण्यः ।
४.४.४५ सेनायाः वा ।
४.४.४६ संज्ञायां ललाटकुक्कुट्यौ पश्यति ।
४.४.४७ तस्य धर्म्यं ।
४.४.४८ अण् महिषी आदिभ्यः ।
४.४.४९ ऋतः अञ् ।
४.४.५० अवक्रयः ।
४.४.५१ तद् अस्य पण्यं ।
४.४.५२ लवणात् ठञ् ।
४.४.५३ किशर आदिभ्यः ष्ठन् ।
४.४.५४ शलालुनः अन्यतरस्स्यां ।
४.४.५५ शिल्पम् ।
४.४.५६ मड्डुकझर्जरात् अण् न्यतरस्यां ।
४.४.५७ प्रहरणं ।
४.४.५८ परश्वधात् ठञ् च ।
४.४.५९ शक्तियष्ट्योरीकक् ।
४.४.६० अस्तिनास्तिदिष्टं मतिः ।
४.४.६१ शीलं ।
४.४.६२ छत्त्र आदिभ्यः णः ।
४.४.६३ कर्म अध्ययने वृत्तं ।
४.४.६४ बहु अच्पूर्वपदात् ठच् ।
४.४.६५ हितं भक्षाः ।
४.४.६६ तद् अस्मै द्ज्यते नियुक्तं ।
४.४.६७ श्राणामांस ओदणात् टिठन् ।
४.४.६८ भक्तात् अण् अन्यतरस्यां ।
४.४.६९ तत्र नियुक्तः ।
४.४.७० अगार अन्तात् ठन् ।
४.४.७१ अध्यायिनि अदेशकालात् ।
४.४.७२ कठिन अन्तप्रस्तारसंथानेषु व्यवारति ।
४.४.७३ निकटे वसति ।
४.४.७४ आवसथात्ष्ठल् ।
४.४.७५ प्राक् हितात् यत् ।
४.४.७६ तद् वहति रथयुगप्रासङ्गं ।
४.४.७७ धुरः यत् ढकौ ।
४.४.७८ खः सर्वधुरात् ।
४.४.७९ एकधुरात् लुक् च ।
४.४.८० शकटात् अण् ।
४.४.८१ हलसीरात् ठक् ।
४.४.८२ संज्ञायां जन्याः ।
४.४.८३ विध्यति अधनुषा ।
४.४.८४ धनगणं लब्धा ।
४.४.८५ अन्णात् णः ।
४.४.८६ वशं गतः ।
४.४.८७ पदं अस्मिन् दृश्यम् ।
४.४.८८ मूलं अस्य आबर्हि ।
४.४.८९ संज्ञायां धेनुष्या ।
४.४.९० गृहपतिना संयुक्ते ञ्यः ।
४.४.९१ नौवयः धर्मविसमूलमूलसीतातुलाभ्यः तार्यतुल्यप्राप्यवध्य आनाम्यसमसमितसम्मितेषु ।
४.४.९२ धर्मपथ्यर्थन्यायादनपेते ।
४.४.९३ छन्दसो निर्मिते ।
४.४.९४ उरसाः अण् च ।
४.४.९५ हृदयस्य प्रियः ।
४.४.९६ बन्धन् ए च ऋषौ ।
४.४.९७ मतजनहलात् करणजल्पकर्षेसु ।
४.४.९८ तत्र साधूः ।
४.४.९९ प्रतिजन आदिभ्यः खञ् ।
४.४.१०० भक्तात् णः ।
४.४.१०१ परिषदः ण्यः ।
४.४.१०२ कथाआदिभ्यः ठक् ।
४.४.१०३ गुड आदिभ्यः ठञ् ।
४.४.१०४ पथ्यतिथिवसतिस्वपतेर्ढञ् ।
४.४.१०५ सभायाः यः ।
४.४.१०६ ढः छन्दसि ।
४.४.१०७ समानतीर्थे वासी ।
४.४.१०८ समान उदरे शयितसो च उदात्तः ।
४.४.१०९ सोदरात् यः ।
४.४.११० भवे छन्दसि ।
४.४.१११ पाथः नदीभ्यां ड्यण् ।
४.४.११२ वेशन्तहिमवद्भ्यां अण् ।
४.४.११३ स्रोतस्दह् विभाषा ड्यत् ड्यऊ ।
४.४.११४ सगर्भसयूथसनुतात् यन् ।
४.४.११५ तुग्रात् घन् ।
४.४.११६ अग्रात् यत् ।
४.४.११७ घ छौ च ।
४.४.११८ समुद्र अभ्रात् घः ।
४.४.११९ बर्हिषि दत्तं ।
४.४.१२० दूतस्यभागकर्मणी ।
४.४.१२१ रक्षः यातूणां हनणी ।
४.४.१२२ रेवतीजगतीहविष्याभ्यः प्रशस्ये ।
४.४.१२३ असुरस्य स्वं ।
४.४.१२४ मायायां अण् ।
४.४.१२५ तद्वान् आसां उपधानो मन्त्र इति इष्टकासु लुक् च मतोः ।
४.४.१२६ अश्विमान् अण् ।
४.४.१२७ वयस्यासु मूर्ध्नो मतुप् ।
४.४.१२८ मतु अर्थे मासतन्वोः ।
४.४.१२९ मधोर्ञ च ।
४.४.१३० ओजसः अहनि यत्खौ ।
४.४.१३१ वेशोयशआदेर्भगाद्यल् ।
४.४.१३२ ख च ।
४.४.१३३ पूर्वैः कृतं इनियौ च ।
४.४.१३४ अद्भिः संस्कृतं ।
४.४.१३५ सहस्रेण संमितऊ घः ।
४.४.१३६ मतौ च ।
४.४.१३७ सोमं अर्हति यः ।
४.४.१३८ मये च ।
४.४.१३९ मधोः ।
४.४.१४० वसोः संऊहे च ।
४.४.१४१ नक्षत्रात् घः ।
४.४.१४२ सर्वदेवात् तातिल् ।
४.४.१४३ शिवशम् अरिष्टय करे ।
४.४.१४४ भावे च ।