← द्वितीयः अध्यायः अष्टाध्यायी ३
पाणिनि
चतुर्थः अध्यायः →
  1. अष्टाध्यायी १
  2. अष्टाध्यायी २
  3. अष्टाध्यायी ३
  4. अष्टाध्यायी ४
  5. अष्टाध्यायी ५
  6. अष्टाध्यायी ६
  7. अष्टाध्यायी ७
  8. अष्टाध्यायी ८

भाग ३.१ सम्पाद्यताम्

३.१.१ प्रत्ययः ।
३.१.२ परश्च ।
३.१.३ आद्य् उदात्तः च ।
३.१.४ अनुदत्तौ सुप्पितौ ।
३.१.५ गुप्तिज्कित् भ्यः सन् ।
३.१.६ मान्बधदान्शान्भ्यो दीर्घश्च अभ्यासस्य ।
३.१.७ धातोः कर्मणः समानकर्तृकात् इच्छायां वा ।
३.१.८ सुपः आत्मनः क्यच् ।
३.१.९ काम्यच् च ।
३.१.१० उपमानात् आचारे ।
३.१.११ कर्तुः क्यङ् सालोपश्च ।
३.१.१२ भृश आदिभ्यः भुवि अच्वेः लोपश्च हलः ।
३.१.१३ लोहित आदि- डाच् भ्यः क्यष्. ३.१.१४ कष्टाय क्रमणे ।
३.१.१५ कर्मणः रोमन्थतपोभ्यां वर्तिचरोः ।
३.१.१६ बाष्प ऊष्माभ्यां उद्वमने ।
३.१.१७ शब्दवैरकलह अभ्रकण्वमेघेह्यः करणे ।
३.१.१८ सुख आदिभ्यः कर्तृवेदनायां ।
३.१.१९ नमः वरिवः चित्रङः क्यच् ।
३.१.२० पुच्छभाण्डचीवरात् णिङ् ।
३.१.२१ मुण्डमिश्रस्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यः णिच् ।
३.१.२२ धातोरेक अचः हलादेः क्रियासम्भिहारे यङ् ।
३.१.२३ नित्यं कौटिल्ये गतौ ।
३.१.२४ लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायां ।
३.१.२५ सत्यापपाशरूपवीणातूलश्लोकसेनालोम(न्)त्वच वर्म(न्)वर्णचूर्णचुरादिभ्यो णिच् ।
३.१.२६ हेतुमति च ।
३.१.२७ कण्डू आदिभ्यो यक् ।
३.१.२८ गुपूधूपविच्छिपणिपनिभ्य आयः ।
३.१.२९ ऋतेरीयङ् ।
३.१.३० कमेर्णिङ् ।
३.१.३१ आय आदयः आर्धद् हातुके वा ।
३.१.३२ सन् आदि अन्ताः धतवः ।
३.१.३३ स्यतासी लृलुटोः ।
३.१.३४ सिप् बहुलं लेटि ।
३.१.३५ कास्प्रत्ययात् आम् अमन्त्रे लिटि ।
३.१.३६ इच् आदेश्च गुरुमतः अनृच्छः ।
३.१.३७ दय अय आसश्च ।
३.१.३८ उषविदजागृभ्यः न्यतरस्यां ।
३.१.३९ भीह्रीभृहुवां श्लुवत् च ।
३.१.४० कृञ् च अनुप्रयुज्यते लिटि ।
३.१.४१ विदां कुर्वन्तु इति अन्यतरस्यां ।
३.१.४२ अभ्युत्सादयाम् प्रजनयांचिकयाम्रमयाम्+अकःपावयां+क्रियात्विदाम्+अक्रन्न् इति छन्द्स्सि ।
३.१.४३ च्लि लुङि ।
३.१.४४ च्लेः सिच् ।
३.१.४५ शलः इक् उपधात् अनिटः क्सः ।
३.१.४६ श्लिषः आलिङ्गने ।
३.१.४७ न दृशः ।
३.१.४८ णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ।
३.१.४९ विभाषा धेट्श्व्योः ।
३.१.५० गुपेश् छन्दसि ।
३.१.५१ न ऊनयतिध्वनयति एलयति अर्दयतिभ्यः ।
३.१.५२ अस्यतिवक्तिख्यातिभ्यः अङ् ।
३.१.५३ लिपिसिचिह्वश्च ।
३.१.५४ आत्मनेपदेषु अन्यतरस्यां ।
३.१.५५ पुषादिद्युतादि ल्त् इ तः परस्मैपदेषु ।
३.१.५६ सर्तिशास्तिअर्तिभ्यश्च ।
३.१.५७ इरि तो वा ।
३.१.५८ जृलपॄस्तन्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ।
३.१.५९ कृमृदृरुहिभ्यश् छन्दसि ।
३.१.६० चिण् ते पदः ।
३.१.६१ दीपजनबुधपूरितायिप्यायिह्यः न्यतरस्यां ।
३.१.६२ अचः कर्मकर्तरि ।
३.१.६३ दुहश्च ।
३.१.६४ न रुधः ।
३.१.६५ तपः अनुतापे च ।
३.१.६६ चिण् भावकर्मणोः ।
३.१.६७ सार्वधातुके यक् ।
३.१.६८ कर्तरि शप् ।
३.१.६९ दिवादिभ्यः श्यन् ।
३.१.७० वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ।
३.१.७१ यसः अनुपसर्गात् ।
३.१.७२ संयसश्च ।
३.१.७३ सु आदिभ्यह् श्नुः ।
३.१.७४ श्रुवः शृ च ।
३.१.७५ अक्षः अन्यतरस्यां ।
३.१.७६ तनूकरणे तक्षः ।
३.१.७७ तुदादिभ्यः शः ।
३.१.७८ रुधादिभ्यः श्नं ।
३.१.७९ तणादिकृञ्भ्यः उः ।
३.१.८० धिन्वि कृण्व्योर च ।
३.१.८१ क्रीआदिभ्यः श्ना ।
३.१.८२ स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च ।
३.१.८३ हलः श्नः शानच् हौ ।
३.१.८४ छन्दसि शायच् अपि ।
३.१.८५ व्यत्ययो बहुलं ।
३.१.८६ लिङि आशिषि अङ् ।
३.१.८७ कर्मवत् कर्मणा तुल्यक्रियः ।
३.१.८८ तपः तपःकर्मकस्य एव ।
३.१.८९ न दुहस्नुनमां यक्चिणौ ।
३.१.९० कुषिरजोः प्राचां श्यन् परस्मैपदं च ।
३.१.९१ धातोः ।
३.१.९२ तत्र उपपदं सप्तमीस्थम् ।
३.१.९३ कृत् अतिङ् ।
३.१.९४ वा असरूपः अस्त्रियां ।
३.१.९५ कृत्याः प्राङ् ण्वुलः ।
३.१.९६ तव्यत्तव्य अनीयरः ।
३.१.९७ अचः यत् ।
३.१.९८ पोरत् उपधात् ।
३.१.९९ शकिशहोश्च ।
३.१.१०० गदमदचरयमश्च अनुपसर्गे ।
३.१.१०१ अवद्यपण्यवर्याः गर्ह्यपणितव्य अनिरोधेषु ।
३.१.१०२ वह्यं करणम् ।
३.१.१०३ अर्यः स्वामि(न्)वैश्ययोः ।
३.१.१०४ उपसर्या काल्या प्रजने ।
३.१.१०५ अजर्यं संगतम् ।
३.१.१०६ वदः सुपि क्यप् च ।
३.१.१०७ भुवो भावे ।
३.१.१०८ हनः त च ।
३.१.१०९ एतिस्तुसाः वृदृजुषः क्यप् ।
३.१.११० ऋत् उपधात् च अक्ल्पिचृतेः ।
३.१.१११ ई च खनः ।
३.१.११२ भृञः असंज्ञायां ।
३.१.११३ मृजेर्विभाषा ।
३.१.११४ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्य अव्यथ्याः ।
३.१.११५ भिद्य उद्ध्यौ नदे ।
३.१.११६ पुष्यसिध्यौ नक्षत्रे ।
३.१.११७ विपूयविनीयजित्याः मुञ्जकल्कहलिषु ।
३.१.११८ प्रति अपिभ्यां ग्रहेश् छन्दसि ।
३.१.११९ पद अस्वैरि(न्)बाह्यापक्स्येषु च ।
३.१.१२० विभाषा कृवृषोः ।
३.१.१२१ युग्यं च पत्त्रे ।
३.१.१२२ अमावस्यत् अन्यतरस्यां ।
३.१.१२३ छन्दसि निष्टर्क्यदेवहूयप्रणीय उन्नीय उच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्याआपृच्छ्य- प्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्य उपचाय्यपृडानि ।
३.१.१२४ ऋहलोर्ण्यत् ।
३.१.१२५ ओरावश्यके ।
३.१.१२६ आसुयुवपिरपिलपित्रपिचमश्च ।
३.१.१२७ आनाय्यः अनित्ये ।
३.१.१२८ प्रणाय्यः असंमतौ ।
३.१.१२९ पाय्यसांनाय्यनिकाय्यधाय्याः मानहविः निवाससामिधेनीषु ।
३.१.१३० क्रतौ कुण्डपाय्यसंचाय्यौ ।
३.१.१३१ अग्नौ परिचाय्य उपचाय्यसमूह्याः ।
३.१.१३२ चित्य अग्निचित्ये च ।
३.१.१३३ ण्वुल्तृचौ ।
३.१.१३४ नन्दिग्रहिपच आदिभ्यः ल्यु- णिनिअचः ।
३.१.१३५ इक् उपध ज्ञाप्रीकिरः कः ।
३.१.१३६ आतश्च उपसर्गे ।
३.१.१३७ पाघ्राध्माधेट्दृशः शः ।
३.१.१३८ अनुपसर्गात् लिम्पविन्दधारिपारिवेदिउदेजिचेतिसातिसाहिह्यश्च ।
३.१.१३९ ददाति दधात्योर्विभाषा ।
३.१.१४० ज्वलिति कसन्तेभ्यः णः ।
३.१.१४१ श्याआत् व्यध आस्रुसंस्रुअतीण् अवसा अवहृलिहश्लिषश्वसश्च ।
३.१.१४२ दुन्योरनुपसर्गे ।
३.१.१४३ विभाषा ग्रहेः ।
३.१.१४४ गेहे कः ।
३.१.१४५ शिल्पिनि ष्वुन् ।
३.१.१४६ गः थकन् ।
३.१.१४७ ण्युट् च ।
३.१.१४८ हश्च व्रीहिकालयोः ।
३.१.१४९ प्रुसृल्वः समभिहारे वुन् ।
३.१.१५० आशिषि च ।

भाग ३.२ सम्पाद्यताम्


३.२.१ कर्मणि अण् ।
३.२.२ ह्वावाअमश्च ।
३.२.३ आतः अनुपसर्गे कः ।
३.२.४ सुपि स्थः ।
३.२.५ तुन्दशोकयोः परिमृज अपनुदोः ।
३.२.६ प्रे दा- ज्ञः ।
३.२.७ समि ख्यः ।
३.२.८ गापोः टक् ।
३.२.९ हरतेरनुद्यमने अच् ।
३.२.१० वयसि च ।
३.२.११ आङि ताच्छील्ये ।
३.२.१२ अर्हः ।
३.२.१३ स्तम्बकर्णयोः रमिजपोः ।
३.२.१४ शमि धातोः संज्ञायां ।
३.२.१५ अधिकरणे शेतेः ।
३.२.१६ चरेश् टः ।
३.२.१७ भिक्षाशेना आदायेषु च ।
३.२.१८ पुरसग्रतसग्रेषु सर्तेः ।
३.२.१९ पूर्वे कर्तरि ।
३.२.२० कृञः हेतुताच्छील्यआनुलोम्येषु ।
३.२.२१ दिवाविब्भानिशाप्रभाभास्कार अन्त अनन्त आदिबहुनान्दीकिम्लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्र- संख्याजङ्घाबाहुअहन् यद् तद् धनुसरुष्षु ।
३.२.२२ कर्मणि भृतौ ।
३.२.२३ न शब्दस्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु ।
३.२.२४ स्तम्बशकृतोरिन् ।
३.२.२५ हरतेः दृतिनाथयोः पशौ ।
३.२.२६ फलेग्रहिरात्मम्भरिश्च ।
३.२.२७ छन्दसि वनसनरक्षिमथां ।
३.२.२८ एजेः खश् ।
३.२.२९ नासिकास्तनयोः ध्माधेटोः ।
३.२.३० नाडीमुष्ट्योश्च ।
३.२.३१ उदि कूले रुजिवहोः ।
३.२.३२ वह अभ्रे लिहः ।
३.२.३३ परिमाणे पचः ।
३.२.३४ मितनखे च ।
३.२.३५ विधु अरुषोः तुदः ।
३.२.३६ असूर्यललाटयोःदृशितपोः ।
३.२.३७ उग्रम्पश्य इरम्मदपाणि- ंधमाः ।
३.२.३८ प्रियवशे वदः खच् ।
३.२.३९ द्विषत्त्परयोः तापेः ।
३.२.४० वाचि यमः व्रते ।
३.२.४१ पुर्सर्वयोः दारिसहोः ।
३.२.४२ सर्वकूल अभ्रकरीषेषु कषः ।
३.२.४३ मेघ ऋतिभयेषु कृञः ।
३.२.४४ क्षेमप्रियमद्रेए अण् च ।
३.२.४५ आशिते भुवः करणभावयोः ।
३.२.४६ संज्ञा यां भृतॄ वृजिधारिशहितपिदमः ।
३.२.४७ गमश्च ।
३.२.४८ अन्त अत्यन्त अध्व(न्)दूरपारसर्वानन्तेषु डः ।
३.२.४९ आशिषि हनः ।
३.२.५० अपे क्लेशतमसोः ।
३.२.५१ कुमारशीर्षयोह् णिनिः ।
३.२.५२ लक्षणे जायापत्योः टक् ।
३.२.५३ अमनुष्यकर्तृके च ।
३.२.५४ शक्तौ हस्ति(न्)कपाटयोः ।
३.२.५५ पाणिघताडघौ शिल्पिनि ।
३.२.५६ आढ्यसुभगस्थूलपलितनग्न अन्धप्रियेषु च्वि र्थेषु अच्वौ कृञः करणे ख्युन् ।
३.२.५७ कर्तरि भुवः खिष्णुच्खुकञौ ।
३.२.५८ स्पृशः अनुदके क्विन् ।
३.२.५९ ऋत्विज् दधृष्स्रज् दिश् उष्णिह् अञ्चु युजिक्रुञ्चां च ।
३.२.६० त्यदादिषु दृशः अणालोचने कञ् च ।
३.२.६१ सद् सूद्विषद्रुहदुहयुजविदभिदछिदजिनीराजां उपसर्गे अपि क्विप् ।
३.२.६२ भजः ण्विः ।
३.२.६३ छन्दसि सहः ।
३.२.६४ वहश्च ।
३.२.६५ कव्यपुरीषपुरीष्येषु ञ्युट् ।
३.२.६६ हव्ये अनन्तःपादं ।
३.२.६७ जनसनखनक्रमगमो विट् ।
३.२.६८ अदः अन् अन्ने ।
३.२.६९ क्रव्ये च ।
३.२.७० दुहः कप् घश्च ।
३.२.७१ मन्त्रे श्वेतवहौक्थशः पुरो- डाशो ण्विन् ।
३.२.७२ अवे यजः ।
३.२.७३ विच् उपे छन्दसि ।
३.२.७४ आतः मनिन् क्वनिप्वनिपश्च ।
३.२.७५ अन्येभ्यः अपि दृश्यन्ते ।
३.२.७६ क्विप् च ।
३.२.७७ स्थः क च ।
३.२.७८ सुप्य् अजातौ णिनिः ताच्छिल्ये ।
३.२.७९ कर्तरि उपमाने ।
३.२.८० व्रते ।
३.२.८१ बहुलं आभीक्ष्ण्ये ।
३.२.८२ मनः ।
३.२.८३ आत्ममाने खश्च ।
३.२.८४ भूते ।
३.२.८५ करणे यजः ।
३.२.८६ कर्मणि हनः ।
३.२.८७ ब्रह्म्(न्)भ्रूणवृत्रेषु क्विप् ।
३.२.८८ बहुलं छन्दसि ।
३.२.८९ सुकर्म(न्)पापमन्त्रपुण्येसु कृञः ।
३.२.९० सोमे सुञः ।
३.२.९१ अग्नौ चेः ।
३.२.९२ कर्मणि अग्नि आख्यायां ।
३.२.९३ कर्मणि इनिः विक्रियः ।
३.२.९४ दृशेः क्वनिप् ।
३.२.९५ राजनि युधिकृञः ।
३.२.९६ सहे च ।
३.२.९७ सप्तम्यां जनेर्डः ।
३.२.९८ पञ्चम्यां अजातौ ।
३.२.९९ उपसर्गे च संज्ञायां ।
३.२.१०० अनौ कर्मणि ।
३.२.१०१ अन्येषु अपि दृश्यते ।
३.२.१०२ निष्ठा ।
३.२.१०३ सुयजोर्ङ्वनिप् ।
३.२.१०४ जीर्यतेरतृन् ।
३.२.१०५ छन्दसि लिट् ।
३.२.१०६ लिटः कानच् वा ।
३.२.१०७ क्वसुः च ।
३.२.१०८ भाषायां सदवसश्रुवः ।
३.२.१०९ उपेयिवान् अनाश्वान् अनूचानसः च ।
३.२.११० लुङ् ।
३.२.१११ अनद्यतने लङ् ।
३.२.११२ अभिज्ञावचने लृट् ।
३.२.११३ न यदि ।
३.२.११४ विभाषा साकाङ्क्षे ।
३.२.११५ परोक्षे लिट् ।
३.२.११६ हशश्वतोर्लङ् च ।
३.२.११७ प्रश्ने च आसन्नकाले ।
३.२.११८ लट् स्मे ।
३.२.११९ अपरोक्षे च ।
३.२.१२० ननौ पृष्टप्रतिवचने ।
३.२.१२१ नन्वोर्विभाषा ।
३.२.१२२ पुरि लुङ् च अस्मे ।
३.२.१२३ वर्तमाने लट् ।
३.२.१२४ लटः शतृशनचौ अरथमाअमान धिअरणे ।
३.२.१२५ सम्बोधने च ।
३.२.१२६ लक्षणहेत्वोः क्रियायाः ।
३.२.१२७ तौ सत् ।
३.२.१२८ पूङ्यजोः शानन् ।
३.२.१२९ ताच्छील्यवयोवचनशक्तिषु चानश् ।
३.२.१३० इङ् धार्योः शतृ ऋच्छ्रिणि ।
३.२.१३१ द्विषः अमित्रे ।
३.२.१३२ सुञः यज्ञसंयोगे ।
३.२.१३३ अर्हः पूजायां ।
३.२.१३४ आक्वेः तच्छीलतद्धर्मतत्साधुकारिषु ।
३.२.१३५ तृन् ।
३.२.१३६ अलंकृञ्निराकृञ्प्रजन उत्पच उत्पत उन्मदरुचिअपत्रपवृतुवृधुसहचर इष्णुच् ।
३.२.१३७ णेश् छन्दसि ।
३.२.१३८ भुवश्च ।
३.२.१३९ ग्लाजिस्थश्च क्स्नुः ।
३.२.१४० त्रसिगृधिधृषिक्षिपेः क्नुः ।
३.२.१४१ शमिति अष्टाभ्यः घिनुण् ।
३.२.१४२ संपृच अनुरुध आङ्यम आङ्यसपरिसृसंसृजपरिदेविसंज्वर परिक्षिपपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजआक्रीड- विविचत्यजरजभज अतिचर अपचर आमुष अभ्याहनश्च ।
३.२.१४३ वौ कषलसकत्थस्रम्भः ।
३.२.१४४ अपे च लषः ।
३.२.१४५ प्रे लपसृद्रुमथवदवसः ।
३.२.१४६ निन्दहिंसक्लिशखादविनाशपरिक्लिशपरिरटपरिवादिव्याभाष असूयः वुञ् ।
३.२.१४७ देविक्रुशोः च उपसर्गे ।
३.२.१४८ चलनशब्द र्थात् अकर्मकात् उच् ।
३.२.१४९ अनुदात्त इतः च हलादेः ।
३.२.१५० जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ।
३.२.१५१ क्रुधमण्ड अर्थेभ्यः च ।
३.२.१५२ न यः ।
३.२.१५३ सूददीपदीक्षः च ।
३.२.१५४ लषपतपदस्थाभूवृषहनकमगमशॄभ्यः उकञ् ।
३.२.१५५ जल्पभिक्षकुट्टलुण्टवृङ्ह्यः षाकन् ।
३.२.१५६ प्रजोरिनिः ।
३.२.१५७ जिदृक्षिविश्रि इण्वम अव्यथ अभ्यमपरिभूप्रसूभ्यः च ।
३.२.१५८ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्यः आलुच् ।
३.२.१५९ दाधेट्सिशदसदः उः ।
३.२.१६० सृघसि अदः क्मरच् ।
३.२.१६१ भञ्जभासमिदः घुरच् ।
३.२.१६२ विदिभिदिच्छिदेः कुरच् ।
३.२.१६३ इण्नश्जिसर्तिभ्यः क्वरप् ।
३.२.१६४ गत्वरः च ।
३.२.१६५ जागुरूकः ।
३.२.१६६ यजजपदशां यङः ।
३.२.१६७ नमिकम्पिस्मि अजसकमहिंसदीपः रः ।
३.२.१६८ सन् आशंसभिक्षः उः ।
३.२.१६९ विन्दुरिच्छुः ।
३.२.१७० क्यात् छन्दसि ।
३.२.१७१ आतृगमहनजनः किकिनौ लिट् च ।
३.२.१७२ स्वपितृषोः नजिङ् ।
३.२.१७३ शॄवन्द्योरारुः ।
३.२.१७४ भियः क्रुक्लुकनौ ।
३.२.१७५ स्था- ईशभासपिसकसः वरच् ।
३.२.१७६ यः च यङः ।
३.२.१७७ भ्राजभासधुर्विद्युत ऊर्जिपॄजुग्रावस्तुवः क्विप् ।
३.२.१७८ अन्येभ्यः अपि दृश्यते ।
३.२.१७९ भुवः संज्ञा अन्तरयोः ।
३.२.१८० विप्रसम्भ्यः डु असंज्ञायां ।
३.२.१८१ धः कर्मणि ष्ट्रन् ।
३.२.१८२ दाप्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ।
३.२.१८३ हलसूकरयोः पुवः ।
३.२.१८४ अर्तिलूधूसूखनशहचरः इत्रः ।
३.२.१८५ पुवः संज्ञायां ।
३.२.१८६ कर्तरि च ऋषिदेवतयोः ।
३.२.१८७ ञि इतः क्तः ।
३.२.१८८ मतिबुद्धिपूजा अर्थेभ्यः च ।

भाग ३.३ सम्पाद्यताम्


३.३.१ उण् आदयः बहुलं ।
३.३.२ भूते अपि दृश्यन्ते ।
३.३.३ भविष्यति गमि(न्)आदयः ।
३.३.४ यावत्पुरानिपातयोः लट् ।
३.३.५ विभाषा कदाकर्ह्योः ।
३.३.६ किंवृत्ते लिप्सायां ।
३.३.७ लिप्स्यंआनसिद्धौ च ।
३.३.८ लोट् अर्थलक्षणे च ।
३.३.९ लिङ् च ऊर्ध्वमौहूर्तिके ।
३.३.१० तुमुन् ण्वुलौ क्रियायां क्रियाअर्थायाम् ।
३.३.११ भाववचनाश्च ।
३.३.१२ अण् कर्मणि च ।
३.३.१३ लृट् शेषे च ।
३.३.१४ लृटः सत् वा ।
३.३.१५ अनद्यतने लुट् ।
३.३.१६ पदरुजविशस्पृशः घञ् ।
३.३.१७ सृ स्थिरे ।
३.३.१८ भावे ।
३.३.१९ अकर्तरि च कारके संज्ञायां ।
३.३.२० परिमण आख्यायां सर्वेभ्यः ।
३.३.२१ इङः च ।
३.३.२२ उपसर्गे रुवः ।
३.३.२३ समि युद्रुदुवः ।
३.३.२४ श्रि- णीभुवः अन्यतरस्यां ।
३.३.२५ वौ क्षुस्रुवः ।
३.३.२६ अव उदोर्नियः ।
३.३.२७ प्रे द्रुस्तुस्रुवः ।
३.३.२८ निसभ्योः पूल्वोः ।
३.३.२९ उद् न्योर्ग्रः ।
३.३.३० कॄ धान्ये ।
३.३.३१ यज्ञे समि स्तुवः ।
३.३.३२ प्रे स्त्रः अयज्ञे ।
३.३.३३ प्रथने वौ अशब्दे ।
३.३.३४ छन्दोनाम्नि च ।
३.३.३५ उदि ग्रहः ।
३.३.३६ समि मुष्टौ ।
३.३.३७ परिन्योर्नीइणोर्द्यूताभ्रेषयोः ।
३.३.३८ परौ अनुप अत्यये इणः ।
३.३.३९ वि उपयोः शेतेः पर्याये ।
३.३.४० हस्त आदाने चेरस्तेये ।
३.३.४१ निवासचितिशरीरौपसंआधानेषु आदेः च कः ।
३.३.४२ संघे च अनौत्तराधर्ये ।
३.३.४३ कर्मव्यतिहारे णच् स्त्रियां ।
३.३.४४ अभिविधौ भावे इनुण् ।
३.३.४५ आक्रोशे अवन्योर्ग्रहः ।
३.३.४६ प्रे लिप्सायां ।
३.३.४७ परौ यज्ञे ।
३.३.४८ नौ वृ धान्ये ।
३.३.४९ उदि श्रयतियौतिपूद्रुवः ।
३.३.५० विभाषा आङि रुप्लुवोः ।
३.३.५१ अवे ग्रहः वर्षप्रतिबन्धे ।
३.३.५२ प्रे वणिजां ।
३.३.५३ रश्मौ च ।
३.३.५४ वृ- णोतेराच्छादने ।
३.३.५५ परौ भुवः अवज्ञाने ।
३.३.५६ एरच् ।
३.३.५७ ॠदोरप् ।
३.३.५८ ग्रहवृदृनिः चिगमः च ।
३.३.५९ उपसर्गे अदः ।
३.३.६० नौ ण च ।
३.३.६१ व्यधजपोरनुपसर्गे ।
३.३.६२ स्वनहसोर्वा ।
३.३.६३ यमः समुपनिविषु ।
३.३.६४ नौ गदनदपठस्वनः ।
३.३.६५ क्वणः वीणायां च ।
३.३.६६ नित्यं पणः परिमाणे ।
३.३.६७ मदः अन् उपसर्गे ।
३.३.६८ प्रमदसम्मदौ हर्षे ।
३.३.६९ समुदोरजः पशुषु ।
३.३.७० अक्षेषु ग्लहः ।
३.३.७१ प्रजने सर्तेः ।
३.३.७२ ह्वः सम्प्रसारणं च नि अभि उपविषु ।
३.३.७३ आङि युद्धे ।
३.३.७४ निपानं आहावः ।
३.३.७५ भावे अनुपसर्गस्य ।
३.३.७६ हनः च वधः ।
३.३.७७ मूर्तौ घनः ।
३.३.७८ अन्तर्घनः देशे ।
३.३.७९ अगार एकदेशे प्रघण प्रघाणौ च ।
३.३.८० उद्घनः अत्याधानं ।
३.३.८१ अपघनः अङ्गं ।
३.३.८२ करणे अयः विद्रुषु ।
३.३.८३ स्तम्बे क च ।
३.३.८४ परौ घः ।
३.३.८५ उपघ्नः आश्रये ।
३.३.८६ संघ उद्घौ गणप्रशंसयोः ।
३.३.८७ निघः नीमितं ।
३.३.८८ डु इत् अः क्त्रिः ।
३.३.८९ टु- इतः अथुच् ।
३.३.९० यजयाचयतविछप्रछरक्षः नङ् ।
३.३.९१ स्वपः नन् ।
३.३.९२ उपसर्गे घोः किः ।
३.३.९३ कर्मणि अधिकरणे च ।
३.३.९४ स्त्रियां क्तिन् ।
३.३.९५ स्थागापापचां भावे ।
३.३.९६ मन्त्रे वृष इषपचमनविदभूवीराः उदात्तः ।
३.३.९७ ऊतियूतिजूतिसातिहेतिकीर्तयः च ।
३.३.९८ व्रजयजोर्भावे क्यप् ।
३.३.९९ संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञ् इणः ।
३.३.१०० कृञः श च ।
३.३.१०१ इच्छा ।
३.३.१०२ अ प्रत्ययात् ।
३.३.१०३ गुरोः च हलः ।
३.३.१०४ ष्- इत् भिदा आदिभ्यः अङ् ।
३.३.१०५ चिन्तिपूजिकथिकुम्बिचर्चः च ।
३.३.१०६ आत् अः च उपसर्गे ।
३.३.१०७ णि आसस्रन्थः युच् ।
३.३.१०८ रोग आख्यायां ण्वुल् बहुलं ।
३.३.१०९ संज्ञायां ।
३.३.११० विभाषा आख्यानपरिप्रश्नयोरिञ् च ।
३.३.१११ पर्याय अर्ह ऋण उत्पत्तिषु ण्वुच् ।
३.३.११२ आक्रोशे नञि अनिः ।
३.३.११३ कृत्यल्युटः बहुलं ।
३.३.११४ नपुंसके भावे क्तः ।
३.३.११५ ल्युट् च ।
३.३.११६ कर्मणि च येन संस्प्रशात् कर्तुः शरीरसुखं ।
३.३.११७ करणाधिकरणयोः च ।
३.३.११८ पुंसि संज्ञायां घः प्रायेण ।
३.३.११९ गोचरसंचरवहव्रज व्यज आपणनिगमाः च ।
३.३.१२० अवे तॄस्त्रोर्घञ् ।
३.३.१२१ हलः च ।
३.३.१२२ अध्यायन्यायौद्यावसंहार आधार आवयाः च ।
३.३.१२३ उदङ्कः अनुदके ।
३.३.१२४ जालं आनायः ।
३.३.१२५ खनः घ च ।
३.३.१२६ ईषद्दुस्सुषु कृच्छ्र अकृच्छ्र अर्थेषु खल् ।
३.३.१२७ कर्तृकर्मणोः च भूकृञोः ।
३.३.१२८ आतः युच् ।
३.३.१२९ छन्दसि गत्यर्थेभ्यः ।
३.३.१३० अन्येभ्यः अपि दृश्यते ।
३.३.१३१ वर्तमानसामीप्ये वर्तमानात् वा ।
३.३.१३२ आशंसायां भूतवत् च ।
३.३.१३३ क्षिप्रवचने लृट् ।
३.३.१३४ आशंसावचने लिङ् ।
३.३.१३५ न अनद्यतनवत् क्रियाप्रबन्धसामीप्ययोः ।
३.३.१३६ भविष्यति मर्यादाअचने अवरस्मिन् ।
३.३.१३७ कालविभागे च अनहोरात्रा- णां ।
३.३.१३८ परस्मिन् विभाषा ।
३.३.१३९ लिङ्निमित्ते लृङ् क्रिया अतिपत्तौ ।
३.३.१४० भूते च ।
३.३.१४१ वा आ उत अप्योः ।
३.३.१४२ गर्हायां लट् अपिजात्वोः ।
३.३.१४३ विभाषा कथमि लिङ् च ।
३.३.१४४ किंवृत्ते लिङ्लृटौ ।
३.३.१४५ अनवक्ल्प्ति अमर्षयोरकिंवृत्ते अपि ।
३.३.१४६ किं किल अस्ति अर्थेषु लृट् ।
३.३.१४७ जातुयदोर्लिङ् ।
३.३.१४८ यत् चयत्रयोः ।
३.३.१४९ गर्हायां च ।
३.३.१५० चित्रीकरणे च ।
३.३.१५१ शेषे लृट् अयदौ ।
३.३.१५२ उताप्योः समर्थयोः लिङ् ।
३.३.१५३ कामप्रवेदने अकच्चिति ।
३.३.१५४ सम्भवाने अलं इति चेत् सिद्ध अप्रयोगे ।
३.३.१५५ विभाषा धातौ सम्भावनाचने अयदि ।
३.३.१५६ हेतुहेतुमतोर्लिङ् ।
३.३.१५७ इच्छा अर्थेषु लिङ्लोटौ ।
३.३.१५८ समानकर्तृकेषु तुमुन् ।
३.३.१५९ लिङ् च ।
३.३.१६० इच्छाअर्थेभ्यः विभाषा वर्तंआने ।
३.३.१६१ विधिनिमन्त्रणआमन्त्रण अधि इष्टसम्प्रश्नप्र अर्थनेषु लिङ् ।
३.३.१६२ लोट् च ।
३.३.१६३ प्रैष अतिसर्गप्राप्तकालेषु कृत्याः च ।
३.३.१६४ लिङ् च ऊर्ध्वमौहुर्तिके ।
३.३.१६५ स्मे लोट् ।
३.३.१६६ अधीष्टे च ।
३.३.१६७ कालसमयवेलासु तुमुन् ।
३.३.१६८ लिङ् यदि ।
३.३.१६९ अर्हे कृत्यतृचः च ।
३.३.१७० आवश्यक आधमर्ण्ययोः णिनिः ।
३.३.१७१ कृत्याः च ।
३.३.१७२ शकि लिङ् च ।
३.३.१७३ आशिषि लिङ्लोटौ ।
३.३.१७४ क्तिच् क्तौ च संज्ञायां ।
३.३.१७५ माङि लुङ् ।
३.३.१७६ स्म उत्तरे लङ् च ।

भाग ३.४ सम्पाद्यताम्


३.४.१ धातुसम्बन्धे प्रत्ययाः ।
३.४.२ क्रियासमभिहारे लोट्, लोटः हिस्वौ वा च तध्वमोः ।
३.४.३ समुच्चये अन्यतरस्यां ।
३.४.४ यथाविधि अनुप्रयोगः पूर्वस्मिन् ।
३.४.५ सम् उत् चये सामान्यवचनस्य ।
३.४.६ छन्दसि लुङ्लङ्लिटः ।
३.४.७ लिङ् अर्थे लेट् ।
३.४.८ उपसंवाद आशङ्कयोः च ।
३.४.९ तुम् अर्थे सेसेनसे असेंक्सेकसेन्+अध्यै अध्यैंकध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः ।
३.४.१० प्रयै रोहिष्यै अव्यथिष्यै ।
३.४.११ दृशे विख्ये च ।
३.४.१२ शकि णमुल्कमुलौ ।
३.४.१३ ईश्वरे तोसुंकसुनौ ।
३.४.१४ कृत्य अर्थे तवैकेंकेन्यत्वनः ।
३.४.१५ अवचक्षे च ।
३.४.१६ भावलक्सणे स्था इण्कृवदिचरिहुतमिजनिभ्यः तोसुन् ।
३.४.१७ सृपितृदोः कसुन् ।
३.४.१८ अलम् खल्वोः प्रतिषेधयोः प्राचां क्त्वा ।
३.४.१९ उदीचां माङः व्यतीहारे ।
३.४.२० पर अवरयोगे च ।
३.४.२१ समानकर्तृकयोः पूर्वकाले ।
३.४.२२ आभीक्ष्ण्ये णमुल् च ।
३.४.२३ न यदि अणाकाङ्क्षे ।
३.४.२४ विभाषा अग्रे प्रथमपूर्वेषु ।
३.४.२५ कर्मणि आक्रोशे कृञः खमुञ् ।
३.४.२६ स्वादुमि णमुल् ।
३.४.२७ अन्यथा एवम् कथम् इत्थंसु सिद्ध अ रयोगः चेत् ।
३.४.२८ यथातथयोरसूयाप्रतिवचने ।
३.४.२९ कर्मनि दृशिविदोः साकल्ये ।
३.४.३० यावति विन्दजीवोः ।
३.४.३१ चर्म(न्)उदरयोः पूरेः ।
३.४.३२ वर्षप्रमाणे ऊल्पः च स्य न्यतरास्यं ।
३.४.३३ चेले क्नोपेः ।
३.४.३४ निमूलसमूलयोः कषः ।
३.४.३५ शुष्कचूर्णरूक्षेषु पिषः ।
३.४.३६ समूल अकृतजीवेषु हंकृञ्ग्रहः ।
३.४.३७ करणे हनः ।
३.४.३८ स्नेहने पिषः ।
३.४.३९ हस्ते वर्तिग्रहोः ।
३.४.४० स्वे पुषः ।
३.४.४१ अधिकरणे बन्धः ।
३.४.४२ संज्ञायां ।
३.४.४३ कर्त्रोर्जीवपुरुषयोर्नशिवहोः ।
३.४.४४ ऊर्ध्वे शुषिपूरोः ।
३.४.४५ उपमाने कर्मणि च ।
३.४.४६ कषादिषु यथाविधि नुप्रयोगः ।
३.४.४७ उपदंशः तृतीयायां ।
३.४.४८ हिंसा अर्थानां च समानार्तृका- णां ।
३.४.४९ सप्तम्यां च उपपीडरुधकर्षः ।
३.४.५० संआसत्तौ ।
३.४.५१ प्रमाणे च ।
३.४.५२ अप आदाने परीप्सायां ।
३.४.५३ द्वितीयायां च ।
३.४.५४ स्व अङ्गे अध्रुवे ।
३.४.५५ परिक्लिश्यंआने च ।
३.४.५६ विशिपतिपदिस्कन्दां व्याप्यंआनआसेव्यंआनयोः ।
३.४.५७ अस्यतितृषः क्रिया अन्तरे कालेषु ।
३.४.५८ नाम्नि आदिशिग्रहोः ।
३.४.५९ अव्यये अयथाभिप्रेत आख्याने कृञः क्त्वा- णमुलौ ।
३.४.६० तिर्यचि अपवर्गे ।
३.४.६१ स्व अङ्गे तस्प्रत्यये कृभ्वोः ।
३.४.६२ नाधाअर्थप्रत्यये च्वि अर्थे ।
३.४.६३ तूष्णीमि भुवः ।
३.४.६४ अन्वचि आनुलोम्ये ।
३.४.६५ शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्ति अर्थेषु तुमुन् ।
३.४.६६ पर्याप्तिवचनेषु अलमर्थेषु ।
३.४.६७ कर्तरि कृत् ।
३.४.६८ भव्यगेयप्रवचनीय उपस्थाणीयजन्य आप्लाव्य आपात्या वा ।
३.४.६९ लः कर्मणि च भावे च अकर्मकेभ्यः. ।
३.४.७० तयोरेव कृत्यक्तखलर्थाः ।
३.४.७१ अदिकर्मणि क्तः कर्तरि च ।
३.४.७२ गत्य् अर्थाकर्मक श्लिषशीङ् श्था असवसजनरुहजीर्यतिभ्यः ।
३.४.७३ दाशगोघ्नौ सम्प्रदाए ।
३.४.७४ भीमादयोऽपादाने ।
३.४.७५ ताभ्यां अन्यत्र उण् आदयः ।
३.४.७६ क्तः अधिकरणे च ध्रौव्यगतिप्रति अवसान र्थेभ्यः ।
३.४.७७ लस्य ।
३.४.७८ तिप्तस्झि सिप्थस्थ मिप्वस्मः त आताम् झ थासाथांध्वम् इट्वहिमहिङ् ।
३.४.७९ ट्- इतः आत्मनेपदानां टेरे ।
३.४.८० थाअः से ।
३.४.८१ लिटः तझयोरेशिरेच् ।
३.४.८२ पर्स्मैपदानां णलतुसुस्थलथुसणल्वमाः ।
३.४.८३ विदः लटः वा ।
३.४.८४ ब्रुवः पञ्चानां आदितः आहः ब्रुवः ।
३.४.८५ लोटः लङ्वत् ।
३.४.८६ एरुः ।
३.४.८७ सेर्हि अपित् च ।
३.४.८८ वा छन्दसि ।
३.४.८९ मेर्निः ।
३.४.९० आं एतः ।
३.४.९१ सवाभ्यां व अमौ ।
३.४.९२ आट् उत्तमस्य पित् च ।
३.४.९३ एतः ऐ ।
३.४.९४ लेटः अटाटौ ।
३.४.९५ आतः ऐ ।
३.४.९६ वा एतः अन्यत्र ।
३.४.९७ इतः च लोपः परस्मैपदेषु ।
३.४.९८ सः उत्तमस्य ।
३.४.९९ नित्यं ङ्- इतः ।
३.४.१०० इतः च ।
३.४.१०१ तस्थस्थमिपां तांतंत अमः ।
३.४.१०२ लिङः सीयुट् ।
३.४.१०३ यासुट् परसिपदेषु दात्तः ङ्- इत् च ।
३.४.१०४ कित् आशिषि ।
३.४.१०५ झस्य रन् ।
३.४.१०६ इटः अत् ।
३.४.१०७ सुट् तिथोः ।
३.४.१०८ झेर्जुः ।
३.४.१०९ सीच् अभ्यस्तविदिभ्यः च ।
३.४.११० आतः ।
३.४.१११ लङः शाकटायनस्य एव ।
३.४.११२ द्विषः च ।
३.४.११३ तिङ्श्- इत्सार्वधातुकं ।
३.४.११४ आर्धधातुकं शेषः ।
३.४.११५ १इट् च ।
३.४.११६ लिङ् आशिषि ।
३.४.११७ छन्दस्युभयथा ।