ऋग्भाष्यम् श्रीमदानन्दतीर्थविरचितम्

श्रीमन्मध्वाचार्यविरचितम् ऋग्भाष्यम्
नारायणं निखिलपूर्णगुणार्णमुच्चसूर्यामितद्युतिमशेषनिरस्तदोषम्।
सर्वेश्वरं गुरुमजेशनुतं प्रणम्य वक्ष्याम्यृगर्थमतितुष्टिकरं तदस्य॥ 1.1॥
ओमशेषगुणाधार इति नारायणोऽप्यसौ।
पूर्णो भूतिवरोऽनन्तसुखो यद्व्याहृतीरितः॥ 2॥
गुणैस्ततः प्रसविता वरणीयो गुणोन्नतेः।
भारतिज्ञानरूपत्वाद्भर्गो ध्येयोऽखिलैर्जनैः॥ 3॥
प्रेरकोऽशेषबुद्धीनां स गायत्र्यर्थ ईरितः।
स पूर्णत्वात् पुमान् नाम पौरुषे सूक्त ईरितः॥ 4॥
स एवाखिलवेदार्थः सर्वशास्त्रार्थ एव च।
स एव सर्वशब्दार्थ इत्याहोपनिषत् परा॥ 5॥
ता वा एता ऋच इति विशेषेणाप्यृगर्थताम्।
यो देवानामिति श्रुत्या देवनाम्नां विशेषतः॥ 6॥
स्पष्टत्वात् तद्गतत्वेन तत्राहाग्रेऽग्निनामकम्।
अग्रणीत्वं यदग्नित्वमित्यग्रे नाम तद्भवेत्॥ 7॥
एवमेवाह भगवान् निरुक्तिं बादरायणः।
यथैवाग्न्यादयः शब्दाः प्रवर्तन्ते जनार्दने॥ 8॥
तथा निरुक्तिं वक्ष्यामो ज्ञानिनां ज्ञानसिद्धये'।
इति तेनाग्निशन्दोऽयमग्र एवाभिपूज्यताम्॥ 9॥
अग्र्यत्वमग्रनेतृत्वमत्तिमङ्गागनेतृताम्।
आह तं स्तौम्यशेषस्य पूर्वमेव हितं प्रभुम्॥ 1.10॥
ऋत्विङ्नियामकत्वेन यज्ञानामृत्विजं सदा।
द्योतनाद् विजयात् कान्त्या स्तुत्या व्यवहृतेरपि॥ 11॥
गत्या रत्या च देवाख्यं होतृसंस्थं विशेषतः।
अग्निसंस्थेन रूपेण यतोऽग्निर्होतृदेवता॥ 12॥
इन्द्रियाग्निषु चार्थानां यद्धोता होतृनामकः।
रतिधारकोत्तमत्वात् स रत्नधातम[१] ईरितः॥ 13॥
[२]स पूर्वैर्नूतरैरेष्यैर्विज्ञानादृषिनामकैः।
ईड्यो देवादिभिः सर्वैः स च देवानिहानयेत्॥ 14॥
[३]तेनैव रयिमाप्नोति वित्तं विद्याधनात्मकम्।
दिवसे दिवसे नित्यं पुष्टिमेव न हीनताम्॥ 15॥
यशश्च पुत्रसंयुक्तं वीर्यवत्तममेव वा।
[४]यं यज्ञं परितो भूत्वा रक्षसि त्वं सदैव च॥ 16॥
विधिमार्गस्थितं देवान् स एवाप्नोत्यसंशयम्।
सोऽखिलग्रहणप्रज्ञः सद्गुणैः सन्ततोऽखिलम्॥ 17॥
यमयत्यग्र्यकीर्तीनामुत्तमो विबुधैः सह।
आगन्ताऽखिलभक्तानां पूजास्वीकारतत्परः॥ 18॥
यजमानाय यद्भद्रं कर्तुमिच्छसि सत्प्रिय।
त्वच्चेष्टयैव कर्माणि वर्तयित्वा तदीहनम्॥ 19॥
तवैव सत्यमङ्गानां रस यद्वह्निगो हरिः।
अङ्गिरा अङ्गिरःपुत्रो यतोऽग्निरभवत् क्वचित्॥ 1.20॥
[५]वस्तर्दिनमहोरात्रमभीष्ट प्राणिनां सदा।
अल्पा अपि वयं बुद्ध्या त्वामुच्चगुणमीश्वरम्॥ 21॥
उपयाम मनःकर्मवाग्भिस्त्वन्नमसम्भराः।
देदीप्यमानं स्वे सद्मन्यध्वरेशं सदावृधम्॥ 22॥
[६]यथार्थज्ञानगोपं त्वामुपेमसि पितेव नः।
सूपाश्रयो भव त्वं च यद्वदौरससूनवे॥ 23॥
रक्ष सन्ततसौख्याय सम्यक् तत्त्वाय वा सदा।
मुनिस्तु सर्वविद्यानां भगवान् पुरुषोत्तमः॥ 24॥
विशेषतश्च वेदानां यो ब्रह्माणमिति श्रुतिः।
ऋग्वेदादिकमस्यैव श्वसितं प्राह चापरा॥ 25॥
वाचो बभूवुरुशतीर्हयग्रीवादिति स्फुटम्।
वचो भागवतेऽप्यस्ति ब्रह्माण्डेऽपि तथाऽपरम्॥ 26॥
हयग्रीवादिमाः विद्याः श्वसितत्वेन निःसृताः।
ब्रह्मणा स्वीकृतास्ताश्च रुद्रशेषविपा अपि॥ 27॥
दक्षाद्याः सनकाद्याश्च शक्राद्याः मनवस्तथा।
जगृहुस्ते च विश्वस्मिंश्चक्रुर्वाप्तास्ततोऽखिलाः॥ 28॥
उक्तं पद्मपुराणे च कपिलो भगवानजः।
प्रोवाच ब्रह्मणे विद्याः हृदिस्थो बादरायणः॥ 29॥
ओङ्कारपूर्वकाः विद्याः प्रेरयत्यखिलेष्वपि।
सदैव ब्रह्मणे पूर्वमिति सात्त्वतसंहिता॥ 1.30॥
सकृन्निगदमात्रेण गृहीतं ब्रह्मणाऽखिलम्।
अन्तर्गतस्य व्यासस्य प्रसादान्नित्यशक्तितः॥ 31॥
तेन चानन्तशक्तित्वाद् युगपत् समुदीरितम्।
प्रथमप्रतिपत्तृत्वान्मुनिर्ब्रह्माऽखिलस्य च॥ 32॥
सुपर्णोऽखिलवेदानां पञ्चरात्रस्य नागराट्।
द्वितीयप्रतिपत्तृत्वान्मुनित्वे सम्प्रकीर्तितौ॥ 33॥
यः पश्यति स्वयं वाक्यं स ऋषिस्तस्य कीर्तितः।
अर्वाक्तु द्वादशावृत्तेरधीत्याप्यृषिरेव सः॥ 34॥
यत् स्वयं प्रतिभातस्य निश्चयार्थं गुरोर्वचः।
सुपर्णादेर्विरिञ्चस्य केवलं धर्मकारणम्॥ 35॥
ऋचामृषिस्ततः शक्रो यजुषां सूर्य एव च।
सोमः साम्नां तृतीयास्ते प्रतिपत्तार ईरिताः॥ 36॥
अथर्वाङ्गिरसामग्निरेकर्षिश्चाप्यथर्वणाम्।
इत्युक्ताः समुदायस्य सन्त्यन्ये च पृथक् पृथक्॥ 37॥
एतज्ज्ञानाददृष्टस्य फलस्याप्तिः सुखं भवेत्।
द्रष्ट्.ष्णां च चतुर्थानां ज्ञानादप्यैहिकं भवेत्॥ 38॥
ते चैकस्यापि बहवः स्युः सूक्तस्यर्च एव वा।
तस्यां तस्यामवस्थायां तत्तत्प्राप्तिविशेषतः॥ 39॥
तेषां वाक्यस्वरूपेण प्रार्थनादिषु पश्यति।
विष्णुर्ब्रह्मा सुपर्णो वा तत्तद्योग्यार्थभेदतः॥ 1.40॥
सर्ववेदाभिमानित्वाच्छ्रीर्ब्रह्माणी च भारती।
द्रष्ट्र्यश्च सर्वविद्यानां व्याख्यातो ब्रह्मणा मरुत्॥ 41॥
स्वभर्त्रनन्तरं द्रष्ट्यस्तेभ्यस्तन्नोदिता हिरुक्।
ताः स्तुवन्ति हरिं नित्यं विद्याभिस्ते च सर्वशः॥ 42॥
छन्दस्त्वेन मुनित्वेन तासां स्मृतिरुदीरिता।
स्मर्तव्यास्ते च सर्वेऽपि मुनित्वेन पृथक्पृथक्॥ 43॥
गायत्री बृहती चैव ताः सर्वा गरुडस्तथा।
ब्रह्माण्यनुष्टुबिन्द्राणी त्रिष्टुप् स्वाहेति चोच्यते॥ 44॥
गायत्री जगती चैव वारुणी रोहिणी तथा।
अनुष्टुब् बृहती चैव तारा पङ्क्तिः शची तथा॥ 45॥
उष्णिक् सौरी जगत्यश्च सर्वदेवस्त्रियो मताः।
विराण्मित्रावरुणयोर्भार्ये इति च कीर्तिते॥ 46॥
अतिच्छन्दांसि सर्वाणि सर्वदेव्यः प्रकीर्तिताः।
विराडिति च नामासां तास्ता ऊनाधिकेष्वपि॥ 47॥
निचृद्भुरिग्विराड्सञ्ज्ञाः प्रस्तारेत्यादि नाम च।
बह्वीनामेकमानेन त्वेकं नाम च युज्यते॥ 48॥
सर्वाभिमानिता चैव तिस्.ष्णां च यथाक्रमम्।
देवता सर्वविद्यानां स्वयं नारायणः प्रभुः॥ 49॥
ऋते तत्र प्रसिद्धाश्च देवता श्रीस्तथाऽत्र च।
ऋते प्रसिद्धा ब्रह्मैव ततस्तेन क्रमेण च॥ 1.50॥
पूर्वप्रसिद्धवर्जं तु शक्रान्ता देवता मताः।
ब्रह्मवायू गिरौ वीन्द्रशेषरुद्राश्च तत्स्त्रियः॥ 51॥
शक्रकामौ कामपुत्रमनुदक्षाङ्गिरःसुताः।
तद्वच्छची रतिः सूर्यसोमधर्मादितत्स्त्रियः॥ 52॥
प्रधानमरुतो वारिपतिरग्निश्च मारुताः।
निरृतिः स्त्रियश्च सूर्यादेरश्विनावितरे तथा॥ 53॥
अनन्तकोटिशतकदशार्धाद्यंशतः क्रमात्।
ज्ञानभक्तिबलैश्वर्यपूर्वाखिलगुणैरपि॥ 54॥
मुक्तावपि क्रमो ह्येषः देवता उदिता इमाः।
इन्द्रावरा विशेषेण लिङ्गेनैव पृथक्पृथक्॥ 55॥
देवतास्तत्रतत्र स्युरेष एव परो विधिः।
वेदादिदेवतावर्णैर्मूर्तयः केशवस्य तु॥ 56॥
समासव्यासयोगेन वाच्यास्तात्पर्यतः पृथक्।
यथायोगं यथान्यायमन्यासामपि मूर्तयः॥ 57॥
ऋक्संहितायां स्वाध्याये निरुक्ते व्यासनिर्मिते।
प्रवृत्ते चैतदखिलमुक्तं हि प्रभुणा स्वयम्॥ 58॥
सर्वे वेदाश्च नामानि ता वा एता ऋचस्तथा।
इन्द्रं मित्रं च वरुणमित्याद्यत्र प्रमा परा॥ 59॥
देवतातारतम्यं च सर्वोत्कृष्टं च केशवम्।
ज्ञात्वैव मुच्यते ह्यस्मान्नान्यथा तु कथञ्चन॥ 1.60॥
इति पैङ्गिश्रुतिश्चाह दृश्यतेऽत्र च सर्वशः।
न ते महित्वमित्यादिनैश्वरानेव केवलान्॥ 61॥
गुणान् विष्णोः श्रुतिश्चाह नैव दोषान् कथञ्चन।
[७]जाता परि बभूवेति मर्यादां ब्रह्मणोऽपि हि॥ 62॥
नैव रेमेऽबिभेद्ब्रह्मा [८]नासीदित्यादिकानपि।
दोषान् रुद्रे च तानेव न मिनन्तीतिपूर्वकान्॥ 63॥
[९]यं कामये तं तमुग्रं रुद्राय धनुरित्यपि।
अस्य देवस्य [१०]मा शिश्नदेवा अपि गुरित्यपि॥ 64॥
ग्ह्नञ्छिश्नदेवानित्याद्या दोषा बहव ईरिताः।
ततो वितिष्टे योनिः स एतावत्यहमित्यपि॥ 65॥
अन्याश्रयत्वं देव्याश्च कथितं बहुशोऽपि हि।
तदाश्रयत्वमन्येषामपि तत्रैव निश्चयात्॥ 66॥
ब्रह्मैवाग्र इति ह्युक्त्वा रुद्रादीनां ततो जनिः।
उक्ता जातानि विश्वानि स पर्यभवदित्यपि॥ 67॥
[११]यस्य च्छायाऽमृतं मृत्युरिति चादरतोऽब्रवीत्।
अनन्तादवरेशाना तस्याः प्राणस्तस्तश्च वाक्॥ 68॥
तस्या रुद्र उमा तस्मादिन्द्रस्तस्यास्ततोऽपरे।
सौपर्णश्रुतिरित्याह सप्राक्षितय इत्यपि॥ 69॥
[१२]वायुरस्मा उपामन्थत् विश्वदेवाय वायवे।
विश्वैर्देवैः स इत्याद्याः प्रमा अत्रापरा अपि॥ 1.70॥
नारायणोऽदितिर्वायुर्वाणी रुद्र उमा विभुः।
इतरे च क्रमाद्धीनाः शतांशाद्वायुतोऽवराः॥ 71॥
इति बर्जुश्रुतिश्चाह शक्रात् सप्ताक्षितिश्रुतिः।
[१३]अयं त एमि तन्वेतिपूर्वा अन्या अपि स्फुटम्॥ 72॥
वायोराधिक्यमप्याहुरिन्द्रं सोमं हुताशनम्।
सूर्यं रुद्रमिमान् पञ्च देवानेको महात्मनः॥ 73॥
सृजत्यत्ति महान् प्राण इति चाह तुरश्रुतिः।
[१४]वि हि सोतोरसृक्षत नेन्द्रं देवममंसत॥ 74॥
यत्रामदद् वृषाकपिरर्यः पुष्टेषु मत्सखा।
न यस्येन्द्र इति ह्याह विष्णोरिन्द्रस्य हीनताम्॥ 75॥
वेदा अजिन्वदित्यादिवचनं विष्णुनामतः।
आनन्दश्रुतिरप्यस्य जीवतामेव दर्शयेत्॥ 76॥
आह सूर्यादपीन्द्रस्य वायोर्विष्णोरपीशताम्।
[१५]यः सूर्यं य उषसं म्रियन्ते पञ्च देवताः॥ 77॥
चक्षुषा द्यौश्चादित्यश्च चक्षोः सूर्यो अजायत।
यमादित्यो न वेदीतिपूर्वा श्रुतिरथापराः॥ 78॥
विष्णोर्वातो अजनिष्ट वातादिन्द्रस्ततो रविः।
सोमश्चेति लयोऽप्येवं पूर्वे पूर्वे गुणाधिकाः॥ 79॥
विष्णोः प्राणो अजनिष्ट प्राणादिन्द्रो रविर्विधुः।
लयोऽप्येतादृशस्तेषां पूर्वः पूर्वो गुणाधिकः॥ 1.80॥
तुरश्रुतिश्च सौपर्णी पिङ्गश्रुतिरपीदृशी।
अतः सर्वाधिको विष्णुर्निर्णीतः श्रुतिसञ्चयात्॥ 81॥
अतो दोषवचो यत्र तद्वाक्यमवरं वदेत्।
निर्दोषतैव विष्णोस्तु क्रमान्मध्यगतेष्वपि॥ 82॥
त्रयोऽर्थाः सर्ववेदेषु दशार्थाः सर्वभारते।
विष्णोः सहस्रनामापि निरन्तरशताष्र्थकम्॥ 83॥
इति स्कान्दवचो यस्मादर्थभेदव्यपेक्षया।
निर्दोषत्वं हरेर्वक्ति दोषमन्येष्वपि क्रमात्॥ 84॥
तारतम्यस्य विज्ञप्तै वचो दोषस्य चार्थवत्।
गुणाः श्रुता इति ह्याह गुणैकनियतिं हरौ॥ 85॥
निर्दोषगुणपूर्णश्च विष्णुरेको न चापरः।
अपूष्णा दोषरहिता मायैका तद्वशैव च॥ 86॥
अदोषः प्रायशो ब्रह्मा दोषवन्तः क्रमात् परे।
इति मान्यश्रुतिश्चाह भेदोऽर्थानां ततो मतः॥ 87॥
रू.धिमेव समाश्रित्य विभज्यार्थान् यथाक्रमम्।
निर्दोषगुणपूर्त्यर्थं विष्णौ योगार्थमानयेत्॥ 88॥
पश्चादेव यथायोगमितरेष्वपि सन्नयेत्।
ऋग्वेदसंहितायां च प्रभुणैवं समीरितम्॥ 89॥
पृथग्रूपाणि विष्णोस्तु देवतान्तरगाणि च।
अग्न्यादिसूक्तवाच्यानि नाम्ना सूक्तभिदा भवेत्॥ 1.90॥
नकिर्माकिः स्मसीत्यादि प्रोक्ताधिक्यविवक्षया।
आधिक्येऽधिकमित्येव हरिणा सूत्रमीरितम्॥ 91॥
कृत्वी हत्वीतिपूर्वाश्च तृतीयोऽतिशये यतः।
विश्लिष्टार्थे च विष्लिष्टमूनार्थे चोनमिष्यते॥ 92॥
व्यत्ययोऽभेदकरणस्वातन्त्र्येषु समीरितः।
अभेदो हरिरूपाणां गुणानां च क्रियासु च॥ 93॥
तस्यैवावयवानां च भेदः श्रीब्रह्मपूर्वकैः।
मुक्तैरपि जडैर्भेदः कैमुत्यादेव दृश्यते॥ 94॥
ऋग्वेदसंहितायां च प्रोक्तमेतत् समस्तशः।
अभेदः स्वगुणाद्यैश्च मुक्तानामपि सर्वशः॥ 95॥
भेदाभेदस्त्वभेदश्च गुणैः संसारिणामपि।
जडानामंशतो भेदः समुदायेन चोभयम्॥ 96॥
मनुष्यगन्धर्वपितृगणकार्मिकतात्त्विकाः।
देवाः शक्रः शिवो ब्रह्मा मुक्तौ सौख्यादिभिर्गुणैः॥ 97॥
शतायुतोत्तरा नित्यमन्योन्यप्रीतिसंयुताः।
इति सिद्धान्तगं वाक्यं स्वयं भगवतेरितम्॥ 98॥
स्वाध्यायस्तत्त्वविज्ञानं विष्णुभक्तिर्विरागता।
निषिद्धकर्मसन्त्यागो विहितस्य सदा क्रिया॥ 99॥
सदा विष्णुस्मृतिश्चैव केवलं मोक्षसाधनम्।
एतैर्विना न मोक्षः स्याद् भवेदेतैरपि ध्रुवम्॥ 1.100॥
ऋषिच्छन्दोदैवतानि ज्ञात्वाऽर्थं चैव भक्तितः।
स्वाध्यायेनैव मोक्षःह् स्याद् विरक्तस्य हरिस्मृतेः॥ 101॥
जप्प्येनैव तु संसिद्ध्येद् ब्राह्मणो नात्र संशयः।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते॥ 102॥
तस्मान्नित्यं हरिं ध्यायेत् कुर्यात् स्वाध्यायमञ्जसा।
ऐहिकामुष्मिका भोगा रक्तस्यान्यस्तु मुच्यते॥ 103॥
इति स्वाध्यायवचनं स्वयं भगवतोदितम्।
स्वाध्यायात्तु प्रवचने सहस्रगुणितं फलम्॥ 104॥
अर्थद्रष्टुः कोटिगुणं ततोऽनन्तं नियामके।
तर्कागमाभ्यां नियतिं यो करोत्यधिकं ततः॥ 105॥
पूर्णं वेदाख्हिलद्रष्टुर्ब्रह्मणः फलमुच्यते।
दार्.ध्यमेवानुदात्तार्थ उदात्तस्योच्चतार्थता॥ 106॥
नीचता स्वरितस्यार्थः प्रचयस्य यथास्थितिः।
समाहरेऽखिला अर्थाः स्वरार्थानामियं स्थितिः॥ 107॥
स्तुत्यधर्मस्य भेदेन पदाद्यादिस्वरे भिदा।
साधारणो विधिस्त्वेष विशेशोइ यत्रयत्र च॥ 108॥
क्रमादेव तदन्येषामृष्यादीनां स्वयोग्यतः।
विपर्ययार्थकथने विपरीतं तथा तमः॥ 109॥
यावत् प्रयोजको ज्ञाने तावत्तावच्छुभाधिकः।
तथैव विपरीतोऽपि स्म्रुतौ ज्ञाने च तत् समम्॥ 1.110॥
तमोनिरयमानुष्यस्वर्गमोक्षातिरेकतः।
योग्यतातारतम्येन फलं सर्वेषु चोच्यते॥ 111॥
इति प्रवृत्तवचनं विवेकेऽप्येतदीरितम्।
यादृशो योग्यतां यायात् स ज्ञेयोऽर्थस्तथा स्फुटम्॥ 112॥
अनन्तनियमैर्युक्ता अनन्तार्थविशेषिणः।
वेदा इति समासेन नियमोऽयं समीरितः॥ 113॥
ऋक्संहितावाक्यगतमिति चान्यन्नियामकम्।
तस्माद्वन्द्याश्च पूज्याश्च ब्रह्माद्या ज्ञानयोजकाः॥ 114॥
गुरुत्वेन क्रमेणैव विशेषणैव केशवः।
आरभ्य स्वगुरुं यावद्विष्णुरेवोत्तरोत्तराः॥ 115॥
क्रमान्निष्पलताऽन्यत्र गुरुतत्त्वे समीरिता।
एवं स्थितेऽग्निगं विष्णुमग्निनामानमेव च॥ 116॥
मधुच्छन्दाऋक्शतेन वाय्वादिगतमेव च।
साग्न्यादिं स्तौति सद्भक्त्या तत्तन्नामानमेव च॥ 117॥
बलत्वादयनाच्चैव वायुरित्यभिधीयते।
वात्यायुरिति वा ज्ञानाद्वरणादाश्रयत्वतः॥ 118॥
वय बन्धन इत्यस्मात् संसारादेर्व्ययादपि।
व्यैत्यस्मिन्निति वा वायुर्वय श्रेष्टत्व इत्यपि॥ 119॥
मुख्यतो वासुदेवे ते गुणाः सन्त्येव सर्वशः।
अनिषिद्धास्तदन्येषु यथायोग्यतया मताः॥ 1.120॥
दर्शतस्ततदृष्टित्वात् सर्वज्ञोऽसौ यतो विभुः।
भक्त्याद्यलङ्कृताः सोमा मनांस्यन्ये हिरण्यतः॥ 121॥
हिरण्यालङ्कृता यस्माद्धूयन्ते वायवे सुताः।
तान् पाहि श्रुधि चाह्वानं स्वातन्त्र्ये व्यत्ययोऽप्ययम्॥ 122॥
मनोऽपि भोग्यमीशस्य प्रीतिमात्रेण केवलम्।
गुणाधिक्यं येन भवेत् वेदस्यार्थः स एव हि॥ 123॥
प्रयोजकत्वान्नान्यस्य फलाभावात् तदर्थता।
उपक्रमादयो यत्र तात्पर्यार्थ स एव हि॥ 124॥
स्तुवन्ति शस्त्रैः स्तोतारो यथावद् यज्ञवेदिनः।
वाक् त्वत्सम्पर्किणी यज्ञकृते प्रापयतीप्सितम्॥ 125॥
सोमपायातिमहती महार्थत्वात् त्वदर्थतः।
इन्द्रः स परमैश्वर्यादिदमुद्दिश्य च दृते॥ 126॥
ददर्शेदं दीप्तिमत्वादिदं रातीति वा भवेत्।
सोमाभिमानिनो देवाः वामिच्छन्ति हि सोमगाः॥ 127॥
प्रियैरुपागतं तेनोपेन्द्रः सङ्कर्षणो हरिः।
द्विरूपत्वाद्बहुत्वं च विशेषादेव केवलम्॥ 128॥
एकस्यैव हरेर्नात्र भेदः शङ्क्यः कथञ्चन।
एकमेवाद्वितीयं नेह नानास्ति किञ्चन॥ 129॥
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति।
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति।
एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति॥ 1.130
उक्त्वा धर्मान् पृथक्त्वस्य निषेधादेवमेव हि।
विशेषो ज्ञायते श्रुत्या भेदादन्यश्च साक्षितः॥ 131
विजानतः सुतानन्नपतौ सूर्ये सदा स्थितौ।
द्रवद् द्रुतं सुतात्पर्यद्योतकोऽभ्यास इष्यते॥ 132
यजन् स्तुन्वन् कृतस्यानुसारि कर्मैव निष्कृतम्।
तदर्थं क्षिप्रमायातं धियेत्थम्भूतयाऽचलौ॥ 133
नरौ तावविनाशित्वादुपचारः क्वचिद् भवेत्।
अमरत्ववद् यतो मोक्षो देवतानां सुनिश्चितः॥ 134
मित्वा त्रातीति मित्रोऽयं मितमह्वा करोति वा।
मितं रातीति वा नित्यं मितं रमयतीति वा॥ 135
आवृणोतीति वरुणस्तमसाऽज्ञानतोऽपि वा।
वरमुन्नयतीत्यस्माद् वरानन्दत्वतोऽपि वा॥ 136
पूता दक्षा अनेनेति पूतदक्ष इतीरितः।
तमाह्वयामि सुखिनं शमदन् रमते यतः।
अनूनसुखभोक्तृत्वाद् रिशादा इति कीर्तितः॥ 137
हरिर्धृतः सुशुद्धत्वाद् ग्हृताची च तदञ्चनात्।
स्वधीतिसाधको विष्णुर्भक्तानां च यथार्थतः॥ 138
नित्यवृद्धः स भगवानृतेनानुपचारतः।
ऋतस्पृग् वेदवाच्यत्वादन्यौ चेद् भगवानृतः॥ 139
षृ गतावित्यतः सर्ववस्तुष्वनुगतत्वतः।
तेन वृद्धौ तत्स्पृशौ च सर्वदा मित्रवारिपौ॥ 1.140
संहितायां तु दैर्ग्ह्यादिरुक्ताधिक्ये पदेऽन्यथा।
अनन्यार्थत्वविज्ञप्त्या ईशाथे च महाक्रतुम्॥ 141
महत् सुखं वा तुविजौ ब्रह्मजातौ तथाविधौ।
हरिस्तथैव भूतत्वात् स्थानं क्षय इहोच्यते॥ 142
कर्मापसं च कर्तारं दक्षं कर्तारमेव वा।
अस्मदर्थे दधाते तौ नित्यं वृद्धौ गतागतौ॥ 143
अन्नानि यज्ञयोग्यानि क्षिप्रहस्तौ शुभाधिपौ।
बहुगोपौ बहुभुजौ नो योजयतमश्विनौ।
यज्ञे वृत्तात् स्वभागान् वा संयोजयतमाशु वै॥ 144
आशु वानाद् गतेरश्वी क्षिप्रावगतितोऽथवा।
अश्नुतेऽखिलमित्येवाप्यश्वजत्वात् तथाऽश्विनौ॥ 145
बहुकर्मकृतौ सौख्यवीर्यात्मिक्या धिया गिरः।
अस्मदीयाः सम्भजतं धिष्ण्यौ सर्वाश्रयौ सदा॥ 146
भेदकौ सर्वशत्रूणां दस्रौ सम्बन्धिनो हि वाम्।
सुता युवाकवः सोमा चज्वनः स्तुतबर्हिषः॥ 147
नासत्यौ नासिकासंस्थौ नैव चासद्गुणौ क्वचित्।
रुजां द्रवणतो रुद्रो वायुस्तदनुवर्तनात्॥ 148
स्नेहतोऽनुवशत्वाद् वा तन्मार्गगतितोऽथवा।
कस्मिन्न्वहमिति श्रुत्या वासुदेवोऽश्विनावपि॥ 149
रुद्रवर्तनिशब्दोक्ताः चित्रं भद्रं रतं चितौ।
चिद्रतेश्चापनीयत्वाददनाद् वा चितोऽभिदा।1.
तादृशा रश्मयो ज्ञानमस्येति भगवान् परः॥ 1.150
चित्रभानुरिति प्रोक्तस्तेजो वा तादृशं प्रभोः।
त्वदिच्छव इमे सोमाः पटीभिः सूक्ष्मतन्तुभिः।
विस्तृत्य शोधिताः सूक्ष्मप्रमाभिर्वा मनांसि च॥ 151
सोमानां मनसां चैव देवताः सोमरश्मिगाः।
सोमभृत्याः समस्तस्य सोम एवाधिपो हरिः॥ 152
अस्मद्बुद्ध्या प्रार्थितो वा स्वबुद्ध्या प्रेरितोऽपि वा।
ब्राह्मणैः प्रेरितो भक्त्या वदतो होतुरञ्जसा।
ब्रह्माणि सोमयुक्तानि यजमानस्य वेच्छतः॥ 153
उपायाह्यपि यः कोऽपि साधको यज्ञकृन्मतः।
मानसो वाचिको वा स्याद् यज्ञो होता ह्वयन् स च॥ 154
वेगवांस्तूतुजानः स्यात् संसारमुपसंहरन्।
वर्तते येन हरिवा हरिभिर्वर्ततेऽथवा॥ 155
हरणाद् विषयाणां च प्राणा हरय ईरिताः।
तेषु वर्तत इत्यस्मात् तान् वाऽथ गमयेदसौ॥ 156
हरिवा हरिवान् वाऽपि विष्णुना वर्ततेऽथवा।
चनो मन इह प्रोक्तं सुखं म्च क्वचिदीर्यते॥ 157
आ समन्तात् स्वीकृता मा ओमा इति च कीर्तिताः।
ओनामा भगवान् विष्णुस्तेन वा निर्मिताः सुराः।
ओता मानेषु मा वैषु प्रोता ओमा इतीरितः॥ 158
प्रजाश्चर्षणयः प्रोक्ता विश्वे ते च प्रवेशनात्।
सर्वे वाऽथ विशां वानाच्छब्दः कस्मै यथा भवेत्॥ 159
दातारो यजमाना वा अप्तुरः कर्मवेगिनः।
उस्रास्तु रश्मयश्चैव स्वसराणि दिनानि च॥ 1.160
असंसारादस्रिधस्ते देवाश्चेन्मोक्षनिश्चयात्।
यथेष्टनिश्चितज्ञाना ऐहिमायाः समन्ततः॥161
अदुःखत्वादद्रुहस्ते मेग्हं यज्ञं जुषन्तु नः।
वह्नयो वहनादस्य शोधकत्वात् तु पावकाः॥162
सरणात् सर्वगत्वेन सर्वज्ञो वा सरो हरिः।
सरसः सरतित्वाद् वा तद्वत्येव सरस्वती।
हरौ गुणाः सरःशब्दा देवी तु हरिवाचिनी॥163
हरिप्रियत्वतो वायुः सरस्वांस्तत्प्रियाऽथवा।
गुणस्वेन ततत्वाद्वा भगवांस्तु सरस्वती॥164
स्त्रीरूपश्चैव पुंरूपो भगवान् न नपुंसकः।
स्त्रीपुन्दोषविहीनत्वादपि तच्छब्दगोचरः॥165
अन्नेनो वाजिनामीशो वाजिनी सूर्य उच्यते।
वाजीनच्छन्दसां वाऽपि स्वामी प्रोक्तः स वाजिनी॥166
छन्दास्यश्वा यतस्तस्य ते चेना अन्यवाजिनाम्।
अन्नवत्त्वाद् वाजिनी वाग् ज्ञानयुद्धत्वतोऽपि वा॥167
स पुत्रो वागुमा तस्याः पुत्री तद् वाजिनीवती।
सरस्वती हरिर्वाऽपि यज्ञं वहतु नोऽशनैः॥168
अन्नदा हि सदा देवी धिया सह वसेद् यतः।
धियावसुर्नित्यबोधा सुवाचां प्रेरिका सदा॥169
सुबुद्धिज्ञापिका सैव स्वातन्त्र्याल्लुप्तयो भवेत्।
अनेनैव प्रकारेण सैव यज्ञादिधारिणी॥1.170
महो अर्णः परं ब्रह्म तेजस्त्वाच्च महत्वतः।
अरमानन्दरूपत्वाण्णो हि निर्वृतिवाचकः।
तज्ज्ञापयति सा देवी ज्ञानं दत्वा महत्तरम्॥171
महो अर्णः स्वयं देवः स्वमात्मानं प्रकाशयेत्।
विराजयति विश्वाश्च धियः सुज्ञानदानतः॥172
सूक्तं त्वनारतं प्रोक्तमनुवागेककालिका।
अन्यथात्वं च तत्र स्यादावापोद्वापतस्त्वृचाम्।
वेदानन्तत्वविज्ञप्त्यै तौ चक्रे बादरायणः॥173
ऋचः स ऋच उद्धृत्य ऋग्वेदं कृतवान् प्रभुः।
यजूंषि निगदाच्चैव तथा सामानि सामतः॥174
एवं पुराणवचनादुद्धृता हि ततस्ततः।
ऋचः शाखात्वमापन्नाः शिष्यतच्छिष्यकैरिमाः॥175
[१६]मानःस्तेनेतिपूर्वासु ह्यूनता दृश्यतेऽर्थतः।
शुनश्शेपोदिताभ्यश्च पठ्यन्तेऽन्यत्र काश्चन॥176
अत्राप्यक्रमतो दृष्टिरिति नैकक्रमो भवेत्।
अनन्तत्वात्तु वेदानां प्रायः कर्मानुसारतः॥177
सङ्क्षेपं कृतवान् देवः शिष्याश्च तदनुज्ञया।
अष्टकाध्यायवर्गादिभेदं च कृतवान् स्वयम्॥178
स्वध्यायविश्रमार्थाय तस्मात् क्रमविपर्ययः।
तत्र तत्रैवान्तरिता दृश्यन्ते च खिला अपि॥179
यत्रार्थे न विशेषोऽस्ति पदान्तरितताऽत्र च।
यत्राल्पोऽपि विशेषोऽस्ति पदं नान्तरितं भवेत्॥1.180
विष्णुं सुरूपकर्तारमभिप्रेतार्थसिद्धये।
त्राणाय वा कामधेनुमिव दोहाय तत्स्थितेः॥181
दिनेदिने स्वाह्वयामः ज्ञानदोऽस्यैव चाधिकम्।
ज्ञानाख्यरयियुक्तस्य हिरण्यादिमतोऽपि वा॥182
सुखकारी भवान् तस्माल्लभेम सुमतीस्तव।
अन्ते मितास्त्वद्विषया मतयो ह्युत्तमोत्तमाः।
अस्मानतीत्य मा पश्य करुणार्द्रदृशा सदा॥183
मन्मनो वाऽथ शक्रो वा दूरेऽपि परमेश्वरम्।
गच्छाग्राह्यमनष्टं च व्याप्तचित्तं य एव च।
सखिभ्य उत्तमो नित्यं निदस्तस्य समीपगाः॥184
तेऽपि ब्रुवन्तु नो देवं प्रापुर्ये चान्यतोऽपि तम्।
निर्गत्याज्ञानतस्त्वस्माद्दधाना ईश एव च।
दुवः प्राणान् ब्रुवन्त्येव तेऽपि नः परमेश्वरम्॥185
अरयोऽपि प्रजा अस्मान् वोचेयुः सुभगान् सदा।
शत्रुभेदिंस्तवेन्द्रस्य स्यामैवानुग्रहे सुखे॥186
आशुवीर्यं तवैवाशुं सोमं क्षिप्रं मनोऽपि वा।
आभर स्वोदरे तुष्ट्या हृदि वा यज्ञभूषणम्॥187
ईमेव पुम्मदकरं मदादुत्पतनादिके।
हेतुं मन्दत्वहेतुं च तत्सखीनां पुरोगतेः॥188
एनं पीत्वा बहुज्ञानाभूस्तमोभिरनावृताः।
प्रसादादेव मुक्तेषु तमोसह्यतया ग्हनः॥189
आवृतेरेव वृत्राणि ह्यज्ञानान्यन्नदं नरम्।
प्रावो युद्धेषु योद्धारं भक्तं ज्ञानिनमेव च॥1.190
योधयामो वयं तं त्वां ज्ञानादिधनलब्धये।
अज्ञानाद्यस्मदरिभिः योऽशेषद्रविणावनिः।
सुखदः संसृतेः पारस्तस्मा इन्द्राय गायत॥191
कम्पोऽशेषग्रहे क्वापि लज्जायां वा पुरातने।
पृथक्त्वेऽधृष्यतायां वा हरिणार्क्संहितोदितः॥192
सुपूर्णानां पूर्णतमं वरेण्यानामधीश्वरम्।
सुते सोमे सुखेनैव सचा गायत तं प्रभुम्॥193
मुक्तौ योगायासमन्ताद् भवेन्नो ग्होऽवधारणे।
स एव भगवान् ज्ञानवित्ताय स च बुद्धिगः॥194
बुद्धिः पुराश्रयत्वेन पुरन्धिः पत्न्यथापि वा।
पत्न्यर्थत्वे तु तादर्थ्यं सोऽन्नैः सह न आव्रजेत्॥195
यस्य स्थितौ न वृणते हर्यग्रमपि शत्रवः।
मनः पुरो वा विषयहरणान्मन एव च।
बुद्धिश्च हरिशब्दोक्ते तमआदीनि शत्रवः॥196
सोमपे शुचयः सोमाः प्राप्त्यै दधिविमश्रिताः।
मनांसि ध्यानयुक्तानि वाऽऽयान्ति हरये सदा॥197
सदा पूर्णः शुभज्ञन ज्यैष्ट्यव्यक्त्यै सुताप्तये।
न क्षुदादेरभिव्यक्तोऽभवः गीर्भिवृत प्रभो।
प्रकृष्टचेतास्त्वद्भृत्यो योऽस्मै स्युः शङ्कराः सुताः॥198
व्यञ्जयन्त्यधिकं स्तोमा साम्न्युक्थान्यृक्षु चैव हि।
महागुणैर्व्यञ्जयन्तु गिरोऽस्माकमपि प्रभो॥199
आकाशबुद्धिवद्वृद्धिर्विष्णौ स्यान्नैव चान्यथा।
न वर्द्धते नो कनीयान् इति ह्येनं श्रुतिर्जगौ॥1.200
महातात्पर्यरोधाच्च श्रुत्यर्थो नापरो भवेत्।
यद्यन्यापेक्षया वृद्धिरीशत्वं स्यात् कुतोऽस्य च।
अक्षितोतिरिति ह्यस्मात् पूर्णाभिप्रायतोदिता॥201
अनन्तफलदं वाजमस्मत्तो लभतां स च।
ददातु वा पौरुषाणि शक्तयो यत्र चाखिलाः॥202
अतश्चानन्तशक्तित्वान्न वृद्ध्याद्याः कथञ्चन।
सर्वोपेतेत्येतमर्थमभिप्रेत्याह वेदराट्॥203
मा मर्ता नस्तनूनां तु द्रोग्धारः स्युः कथञ्चन।
इशोऽस्यपाकुरुं वधं तेन नो मुक्तिदानतः॥204
मनुष्येभ्यस्तनूनां च नैव नः स्युर्विपत्तयः।
कालेन दैवतः प्राप्तो स्याददेहत्वतो वधः॥205
पौंस्यानि वासुदेवस्य ब्रध्नं वृद्धं दिवाकरम्।
अरुणं चरन्तं परितो गिरीन् युञ्जन्ति सर्वदा॥206
तैरेवान्यानि चन्द्रादिरोचनानि त्रिविष्टपे।
रोचयन्ति हरी चास्य मनोबुद्धी स्वशक्तयः।
युञ्जन्त्यधिगुणत्वेन काम्यावश्ववथापि वा॥207
विशिपक्षसंयुक्ताविव क्षिप्रतरौ सदा।
रथे देहेऽपि वा देवाः स्वमनो बुद्धिमेव च॥208
अस्य देहे प्रयुञ्जन्ति सूर्यादीन् स्थापयन्ति च।
सूर्यादिस्थापकत्वं च ब्रह्मादीनां भवेत् सदा॥209
शोणौ च शमणौ प्रोक्तौ सुखप्राप्तौ यतः सदा।
श्यामौ मूर्धनि शोणौ च शक्राश्वावग्रगौ स्मृतौ।
दृष्टौ न्.ष्न् प्रति तं चेशं वहन्तौ तावुभावपि॥1.210
अज्ञाय कुर्वन् सज्ज्ञानं हेमाहेमाय चेश्वरः।
उषद्भिः सम्प्रकाशद्भिः शक्तिभिर्व्यक्ततामगाः॥211
मर्या मरणवन्तोऽपि देवा एवं हरेर्वशात्।
तदैव सुखमन्वेव पुनर्गू.धत्वमापिरे॥212
स्वेच्छयैव परेशस्य शक्तयो देवता अपि।
यज्ञे वाच्यं दधानाश्च नाम वीLउ दृ.धं ह्यपि॥213
आरुजद्भिः स्वसामर्थ्यैर्गुहायां संस्थितोऽपि सन्।
वहद्भिरखिलं लोकं प्रकाशत्वानि लब्धवान्।
देवैर्वैतादृशैः साकमानुकूल्येन लब्धवान्॥214
सम्यक् प्रद्योतयन्तोऽमुं मतिरूपं यथास्थितम्।
विदद्वित्तं महान्तं च विश्रुतं सुगिरोऽस्तुवन्॥215
तस्य सन्दर्शनायैव सङ्गतस्तेन शङ्करः।
मखात्मा पुरुहूतो वा श्रीभूमी च सुखात्मिके॥216
अनवद्यैर्महाज्ञानैः प्रियैर्देवगणैः सह।
वायुना च सहार्चन्ति सुधीत्वात् परमेश्वरम्॥217
अतो हेतोरिहायाहि दिवो वा सूर्यमण्डलात्।
परिज्मन् सर्वगास्माकमधिकृत्य समर्हणम्।
अस्मिन् गिरः प्राप्नुवन्ति सम्यक् परममुख्यतः॥218
युअञ्जन्तीत्यत्र बाहुल्याद् देवयन्तोऽत इत्यपि।
बाहुल्याद् दृष्टितो गीर्भिर्विनाऽर्थो नान्य इष्यते॥219
इतो दिवो वा पातालात् सातिं लाभस्वरूपिणम्।
महतो रञ्जकात् विष्णोर्लोकाद्वा तमधीमहे॥1.220
तमेव गाथिनः साम्ना स्तुवन्त्यृग्भिश्च बह्वृचाः।
बृहन्तमन्यवाणीभिरपि हर्योर्विमिश्रितः॥221
रथेऽथवा मनोबुद्ध्योर्वाङ्मात्रेणैव योगिनोः।
सचा सुखेन च वज्री च ज्ञानानन्दो हि धातुतः।
हितश्च रमणीयश्च हिरण्मय इतीरितः॥222
दीर्ग्हकालं दर्शनाय सूर्यमारोहयद् दिवि।
ज्ञानैरादरयोग्यं च प्राणात्मानं समैरयेत्॥223
बहुभिर्युद्ध्यमानेषु युद्धेष्वपि सदाऽव नः।
दुष्टोग्रैः सदभिप्रायैः महदल्पधनार्थिनः।
हवामहेऽरिवर्ज्यं तं तमसां प्रतियोगिनम्॥224
अस्मदीयं चरुं भोज्यमानन्दं तमपावृणु।
मोक्षगं सर्वदातस्त्वमप्रतिद्वन्द्व नो वृषन्॥225
त्वयैव प्रेरणे जाते तत्र तत्र च उत्तराः।
तेऽपि स्तोमाः सुष्टुतित्वमस्यानन्त्यन्न चाप्नुयुः॥226
प्रतिवीरो वृषा वंसस्तद्गन्ता वंसगो विभीः।
यूथान्याकर्षति यथा प्रजाः प्रेरयति प्रभुः।
अल्पस्यापि प्रसिद्ध्यैव दृष्टान्तत्वं तु युज्यते॥227
राजा भवति वित्तानां प्रजानां चैक एव यः।
देवगन्धर्वदैतेयपितृमानुषभेदतः।
प्रजानामपि पञ्चानां सामान्याच्च विशेषतः॥228
सम्यग्ग्हवामहे सर्वगतं च व्यक्तरूपतः।
स्थातुमेकत्र वोऽर्थाय जना नोऽस्तु स केवलः॥229
जयिना सहितं लाभयुक्तं वित्तं सदाबलम्।
वर्षिष्टं सुमहद्रक्षानिमित्तं नित्यदा भर॥1.230
येनारीन् मुष्टियुद्धेन तमांसि ज्ञानयुद्धतः।
त्वत्प्रेरिता निरुन्धामः कांश्चिद्वा तुरगादिभिः।
आवृत्त्यैवोपसर्गस्य क्रियावृत्तिर्भविष्यति॥231
त्वत्प्रेरिता ज्ञानरतिं दृ.धत्वेनाददीमहि।
त्वया पृतन्यतः शत्रूनभिष्याम सुयोद्धृभिः॥232
यस्मान्महाननादिश्च विष्णुर्जीवोऽवरस्तथा।
तस्यैवास्तु महत्त्वं तन्न जीवब्रह्मतां स्मरेत्।
आकाशवत् प्रथिम्नाऽसौ शवः सुखबले तथा॥233
अन्यसंवहनेनापि ये तं प्राप्ता जनार्दनम्।
ज्ञानलाभेन तु नरस्त एव पशवोऽपरे।
विप्राश्चैव धिया युक्ता मूर्खाः शूद्रसमा मताः॥234
यः कुक्षिस्तस्य देवस्य समुद्र इव सोऽखिलान्।
कामान् क्षरति भक्ताय महाप इव तर्पकाः।
काकुदस्तस्य जिह्वास्तु बह्व्यो बहुमुखेषु याः॥235
एवमेवास्य वाणी च वेद्र्ता महती तथा।
पक्वा शाखेव यजते वरदात्री विरप्शिनः॥236
बलिष्टस्य हि ते सन्ति सद्योऽपि यजतेऽस्य ते।
मावते ज्ञानिने नित्यमूतयश्च विभूतयः॥237
स्तोमा उक्थानि चैवास्य तस्मै काम्यानि सर्वदा।
गेयाः शंस्यानि सोमस्य पीतये नान्यथा पिबेत्॥238
सोमपाः सोमपर्वाणः सर्वं यस्मात् तदिच्छया।
[१७]अभिष्टिरोजसा नित्यं मदं सुखमवाप्स्यसि॥239
एनमासृजतेन्दौ च विष्णुं तं मदकारिणम्।
मन्दिने विष्णवे सम्यक् कर्मिणं सर्वकर्मिणे॥1.240
स्वानन्द विश्वजीवेशामत्स्वास्मद्रक्षया सह।
त्वन्निसृता वेदवाचस्त्वां प्रत्येवाप्यनारतम्॥241
उच्चौर्मख्यतया सम्यग्विसृष्टाः स्वपतिं प्रति।
अजोषाः स्तुत्यरूपेण त्वत्सेव्यास्त्वदृते क्वचित्॥242
अर्वाङ् नीचान् प्रति त्वस्मान् भद्रं राधः प्रचोदय।
अस्त्येव ते विशेषेण प्रकृष्टं शुभमच्युतम्॥243
रभस्वतः शब्दवतः स्तोत्.ष्नस्मान् यशस्वतः।
तत्र त्वयि महाराये महाकीर्ते सुचोदय॥244
अस्मास्वतिबृहज्ज्ञानं नित्यं सन्धेहि चाक्षयम्।
विद्यां कीर्तिं सदेहान्नं बहुलाभयुतं बृहत्।
प्रार्थने पौनरुक्त्यं न चोदयेति ततः पुनः॥245
वसोर्वसूनां च पतिं देवदेवेश्वरं प्रभुम्।
ऋङ्मेयमाह्वयामोऽत्र गृणन्तोऽभीष्टसिद्धये॥246
अविनाश्यरिरुद्दिष्टो ब्रुहच्छूषं सुखं प्रति।
सुतेसुते सद्गृहाय देवाय बृहतेऽर्चति॥247
गायन्ति सामगास्त्वृग्भिः शंसत्यृग्वेदिनोऽतिकम्।
विरिञ्चास्त्वां बहुज्ञान शक्रकेतुमिवोच्छ्रितम्॥248
व्यजानन् उच्चतोऽप्युच्चं सामर्थ्यं करणे तव।
ततोऽपि भूरि यत् तेन चेतत्यर्थमतो भवान्।
मुक्तामुक्तसमूहेन शोभते गू.धशक्तिमान्॥249
उच्चादुच्चं विरिञ्चादिगतं कर्तृत्वमेव यत्।
भूरि स्पष्टमभूत् तेन परेशस्य ततश्च सः।
चेतत्यर्थानशेषांश्च महायूथेन चेष्टते॥1.250
कक्ष्याभिपूरकौ पुष्ट्या युङ्क्ष्व त्वं केशिनौ हरी।
अथोपगम्य श्रुणु नो गिरोऽभिस्वर च स्तुतिम्॥251
प्रशंसां कुरु शब्दं च पुनर्हर्षान्महत्तरम्।
ब्रह्म यज्ञं च नोऽन्तस्थो बहिष्ठश्चैव वर्धय॥252
नित्यवृद्धततो विष्णोर्वर्धनं तु प्रकाशनम्।
बहुशत्रून् निष्पिदसौ हरिर्दनुजघातकः॥253
अस्मत्सख्याय शब्दं च चकारास्मासु संस्थितः।
यथा सुतेषु सोमेषु करोत्यृत्विक्षु संस्थितः॥254
तमेव शरणं नित्यं सखित्वाद्यर्थमीमहे।
शक्त्यानन्दस्वरूपत्वाच्छक्रः सर्वत्र चाशकत्।
अस्माकं च सदा वित्तं दददेव प्रवर्तते॥255
विस्पष्ट सुष्ट्वकाल्यं च यशस्त्वद्दतमेव हि।
गू.धं ज्ञानसमूहं त्वं विवृण्वृद्धिं च नः कुरु॥256
अद्रिरादरणीयत्वात् प्राणस्तद्वर्तकोऽद्रिवाः।
हरिः शक्रस्तथाऽद्रीणां छेदनाद् वारणादपि॥257
[१८]न त्वामृघायमाणं हि वर्धमानं तु रोदसी।
सम्प्राप्नुतः श्रीभूमी च सहिते वाऽप्रसादतः॥258
अपः प्रजाः सुखवतीरजयस्त्वद्दृशत्वतः।
ज्ञानानि सन्धुनुहि[१९] च प्रापयोच्चा अपि स्वयम्॥259
बहुश्रवणकर्णास्मादाह्वानं श्रुणु चादरात्।
अद्यैव च गिरो धेहि मयि स्तोमं च मत्कृतम्॥1.260
प्रियं योगादपि कुरु विद्म त्वां शक्तिमत्तमम्।
श्रोतारं युत्सु चाह्वानमाह्वयामस्तवावनम्॥261
बहुलाभोत्तममिति स्थानान्तरगते ऋचौ।
दृष्ट्वेन्द्रं यज्ञगं याभ्यां मधुच्छन्दास्तमस्तुवत्।
अतून इति तेनैव न विरुद्धा शतर्चिता॥262
मात्रा कुशैर्गृहीतत्वाज्जन्मन्यासीत् स कौशिकः।
गाथित्वाद्वा हिरण्याण्डकोशस्थत्वाद्धरिस्तथा॥263
[२०]मन्दसानो नित्यसुखी स्युत्यमायुश्च नस्तिर।
ऋषिं सहस्रलाभं मां कुरु च त्वा इमा गिरः॥264
सर्वदा परितः सन्तु मदीयाःसर्वलाभिनम्।
वृद्धिरूपा गिरो जुष्टाः सेवारूपाश्च सन्तु नः॥265
अष्टावृचः पुनस्तेन दृष्टा अन्यत्रगास्तपः।
कुर्वता सम्यौद्रिक्तगुणव्यक्तिस्तथाविधः॥266
प्रथमानि महत्त्वेन ते दानान्यवमानि च।
न भिद्यन्ते न पश्यन्ति गोमदन्नं यशस्तथा॥267
यदि महन्ते ददातीशो वलस्तिर्यग्गतिर्धियः।
वाचामन्यार्थबुद्धेस्तु बिलं मूलं तमो हि यत्।
तदपावृतवांस्त्वं च प्रदर्श्य विनिवार्य च॥268
त्वां हि देवा भयापेताः प्रेर्यमाणास्त्वयैव च।
छाद्यमानं गिरा दैत्यै ररक्षन्निव सद्गिरा॥269
इन्द्रस्य गोसवार्थे च समुत्सृष्टा जगत्यपि।
चर्तुं गावो हृता दैत्यैः [२१]सरमारक्षिताः पुरा।
तस्याः स्वसृत्वमुक्त्वैव तयोच्छिष्टं च गोपयः॥1.270
तदर्थं पणयो नाम ते दैत्या बलपूर्वकाः।
इन्द्रेण निहता पश्चाज्ज्ञात्वा च सरमाकृतम्॥271
ताडयित्वा पदा वक्त्रात् सृते पयसि तां भयात्।
शरणागतां प्रेषयित्वा दौत्येन पणिनां पुनः॥272
भित्त्वा गिरिव्रजं तं च गावो यत्र प्रतिष्ठिताः।
निस्सारिताः पुनस्ताश्च गोसवेनेष्टमेव च।
तदा देवा अभीत्यैव परितो जुगुपुः पतिम्॥273
तव दानैरहं सिन्धुं नदीं प्रत्यागमं पुनः।
त्वामावदन् स्तुतिपदैर्यज्ञदीक्षार्थमुद्यतः॥274
उपातिष्ठन्त कर्तारो विदुस्त्वां ये गिरोदित।
शक्तिभिः शक्तिमन्तं त्वं शोषकं वृत्रमातिरः॥275
तमो वा त्वां विदुर्मेधारतास्तेषां श्रवांसि च।
विद्या उच्चैस्तरां देहि स्तुवन्ति त्वां सहौजसा॥276
ऋक्संहितायाः स्वध्यायात् प्रबन्धाद्व्यासनिर्मितात्।
ब्राह्मणेभ्यस्तथा मानात् प्रोक्ताः स्युर्मुनयोऽत्र ये॥277
श्रुत्यभावादलिङ्गाच्च मुनिर्नान्यः प्रतीयते।
श्रुतिलिङ्गान्यता यावत् तावत् पूर्वप्रमा भवेत्॥278
शतर्ग्भिरुत्तराभिस्तु वह्निनामानमच्युतम्।
[२२]अस्तौन्मेधातिथिस्ताभ्य उत्तरा अपि तद्दृशः॥279
अन्यत्रगास्तपस्यन् स ता ददर्श कदाचन।
कालस्थानान्तरत्वं चेत् सङ्ख्यातोऽभ्यधिकं भवेत्॥1.280
अन्यस्थानगता अन्यदृष्टा अप्यत्रगा यदि।
सङ्ख्यान्तर्भावमेष्यन्ति ता इतोऽपगता यतः॥281
यज्ञभागार्थमत्रस्थो देवसम्प्रेषितो यतः।
दूतोऽग्निर्वासुदेवश्च तत्तत्प्रार्थितकृद्यतः।
विश्ववेदाः स सर्वज्ञो यज्ञज्ञो यज्ञसुक्रतुः॥282
अग्निनामा जामदग्न्यो भगवान् सम्प्रकीर्तितः।
तस्य रूपबहुत्वेन वीप्सा चैवोपपद्यते।
[२३]हवीमभिरृगाह्वानैराह्वयन्त प्रजापतिम्॥283
जज्ञानो व्यज्यमानस्तु वृक्तं प्रस्तृतमुच्यते।
यजमानो वृक्तबर्हिः बोधयेशेच्छतः सुरान्॥284
देवैः सहोपविशसि यस्य ते सुग्हृतं हविः।
रिषतो नाशकान् रक्षोजनान् प्रतिदहैव च॥285
यस्यास्ये हूयते सोऽग्निः परेशेन समिध्यते।
अथवाऽऽहवनीयोऽग्निर्मथितेन समिध्यते॥286
सत्यधर्मा सद्गुणभृद् दुःखग्ह्नोऽमीवचातनः[२४]
चातनं कालनं वा स्यात् देववीतिस्तु तद्गतिः॥287
आवासयति यस्त्वां च तं त्वं मृLअय सर्वदा।
त्वत्पूजाविषये देवानावहेन्द्रियमानिनः॥288
गायत्त्त्रेण स्तूयमानो दृश्यमानेन नो रयिम्।
पुत्रयुक्तामिषं चैव वीर्ययुक्तामथावह॥289
ज्वलता तेजसा विश्वदेवाह्वानैर्वृणु स्तुतिम्।
अस्मद्धविष्मते देवानाहूय यज चादरात्॥1.290
तनूभ्यो वाक् ततो देवो व्यक्तस्तेन तनूनपात्[२५]
नरैः स्तुत्यो नराशंसो वह्नेरन्याऽथवा तनूः॥291
मनूनां च हितत्वेन मनुर्हित इतीरितः।
आनुषक् सर्वतो देवस्थानं बर्हिस्तृणीत च॥292
शुद्धस्य विष्णोर्यत् स्थानं घृतपृष्ठं[२६] हि तन्मनः।
यत्र स्याद् दर्शनं विष्णोर्नित्यामरणधर्मिणः॥293
ऋतरूपेण हरिणा समृद्धा या ऋतावृधः[२७]
द्वारो देव्यः श्रियो दास्यः श्रयन्तामिह नो मखे॥294
मानसे बाह्ययज्ञे वा ह्यसङ्गत्वादसश्चतः[२८]
अद्याहनि तथा नूनमद्यैव यजनार्थतः॥295
द्वारभूतः स भगवानपि साक्षान्मुमुक्षतः।
स्त्रीरूपश्च स नक्ता स्यान्नाक्तो यस्मात् स सर्वतः।
उषाः प्रकाशरूपत्वात् सुभद्रे ते उपह्वये॥296
अस्मिन् बर्हिषि संस्थित्यै होतारौ देवगावपि।
मथ्यमानोऽपरश्चैव वह्नी तद्गोऽथवा हरिः॥297
आत्मान्तरात्मरूपेण द्विरूपो वा व्यस्थितः।
देवेषु यजतां यज्ञमस्मदीयमिमं सदा॥298
इLएड्यत्वाद्धरिः श्रीर्वा भूरूपा सैव चापरा।
मही तु भारती नाम वायव्या ब्रह्मणोऽपरा।
तद्गतस्तादृशै रूपैः पृथक्स्थो वा हरिस्तथा॥299
त्वष्टा तेजस्त्वतो विष्णुर्बलत्वाद्वा समीरितः।
विश्वरूपकरत्वाच्च विश्वरूपोऽथ पूर्तितः॥1.300
वननीयपतित्वेन वनस्पतिरितीरितः।
ज्ञानं तु चेतनं स्वाहा स्वभागगतिमान् स्मृतः॥301
अव्ययत्वादमोषश्च कामदोहाद् दुवः स्मृताः।
बृहन् पतिर्बृहत्या वा वाच एव बृहस्पतिः॥302
मित्रेति मित्रावरुणौ पूषा नाम स पोषणात्।
पूर्णत्वाद्वा [२९]भगः प्रोक्तः पूर्णैश्वर्यादिकत्वतः॥303
आदिस्थत्वात् स आदित्य आददानः प्रयाति वा।
बहुरूपत्वतश्चैव मानोक्तत्वात्तु मारुतः॥304
मत्सरा मदकारित्वात् ताच्छिल्यदुत्तरं पदम्।
द्रप्सास्ते द्रवणाच्चैव चमसस्थाश्चमूषदः[३०]
शिरश्च चमसं प्रोक्तमिष्टदानात् तथेन्दवः॥305
[३१]अवस्युर्यजमानः स्यादवनार्थप्रवृत्तितः।
आत्मस्थं वा बहुवचो बहवो मुनयोऽत्र वा॥306
उत्तराणां वचस्त्वेन स्वयं वदति चेश्वरः।
[३२]अरङ्कृतोऽतिकर्तारस्त्वलङ्कर्तार एवे वा॥307
स्निग्धपृष्ठाः समारू.धा हरिणा वा विदोषिणा।
मनोमात्रेण योज्याश्च त्वां देवांश्चावहन्ति ये॥308
तैर्देवान् यजतः स्तोत्.ष्न् ज्ञातेन ब्रह्मणैधितान्।
पत्नीभिर्योजयागन्तुं सह मध्वश्च पायय॥309
ते षष्ठ्यतोऽनुदात्तः स्यादुदात्तो बहुवाचकः।
आवृत्तस्तु भवत्यर्थस्ते पिबन्तु वषट्कृतौ॥1.310
सूर्यस्य रोचनात् स्वर्गादावक्षग्निरिन्दुपान्।
उषः प्रकाशनाद् ब्रह्म तद्विदस्त [३३]उषर्बुधः।
देवास्ते विष्णुधामत्वान्मित्रधामान ईरिताः॥311
अग्निवाहा अश्वतर्यो दूर्वापद्माग्निसप्रभाः।
लोहिताः क्वचिदश्वाश्च रोहिन्मृग्योऽपि कुत्रचित्॥312
ऋतुमार्गस्तु नेतृत्वान्नेष्टाऽग्निर्हरिरेव वा।
ईष्टे न कश्चिदस्येति ग्ना नद्यश्च समीरिताः।
गतिशीलत्वतो ग्नास्ता ज्ञातृनेतृत्वतो हरिः॥313
गमनान्नयनाद्वा ग्ना ऋतुपात्रमृतुस्तथा।
सोमास्तदोकसः प्रोक्ता ऋतुपात्रस्थिता यतः॥314
पत्नीनेतृत्वतो नेष्टा[३४] नेष्टर्त्विक् सम्प्रकीर्तितः।
ज्ञापयन्ति स्वलिङ्गानीत्यृतवः षट् प्रकीर्तिताः॥315
पावनाच्चैव पोतारो मरुतः पोतृ[३५]देवताः।
अग्निस्तु देवता नेष्टुस्त्वष्टेन्द्रो विष्णुरेव वा॥316
वेद्युत्तरा सदश्चैव प्राग्वंशो योनयः स्मृताः।
भूष भूषय नो यज्ञं ब्राह्मणाच्छंसिपात्रतः।
पिबेन्द्र नो राधसोऽर्थे त्वामनु त्वर्तुदेवताः॥317
स्तृतं छिन्नमिति प्रोक्तमस्तभ्यं दुर्दभं स्मृतम्।
दक्षाख्यं यजमानं वाऽपीशाथे यज्ञमेव च।
सोमं पीत्वर्तुपात्रेण सह वा तेन चर्तुना॥318
होता च होतृकाश्चैव द्रविणोदा द्रवीणसः।
अग्निश्चैवाग्नयस्तेषां देवता विष्णुमीLअते॥319
पातुमिच्छति सोमं स सोमस्तस्मै प्रतिष्ठिताः।
ऋतुपात्रैर्देवताभिः सहैवैनमभीप्सत॥1.320
चतुर्थवारमपि यत् त्वां यजामो दधिर्भव।
[३६]दीद्यग्नी इति दीप्ताग्नी सन्त्योऽग्निः सन्ततत्त्वतः॥321
विष्णुर्वर्त्वधिपो विष्णुः केशवादिस्वरूपतः।
ग्रहान् सोमस्य मिमते इति तस्यैव कथ्यते।
गार्हपत्येन पात्रेण यजमानस्तु देवयन्॥322
देवान् यातीति सुष्ठूरीकुर्वन्ति विषयान् यतः।
चक्षूंषीन्द्रस्य हरयस्तेनोक्ताः सूरचक्षसः॥323
भक्तिस्नुतानि धानानि बुद्धेर्धाना इति ह्यपि।
प्रातरित्यादिवाक्येन सवनत्रयमीरितम्।
समाप्तत्वात् सोमपीतिस्तृतीयं सवनं स्मृतम्॥324
सदा विष्णुविवक्षायां यजमानबलं सहः।
तदिष्टस्यैव दानाय तद्गुणव्यक्तिरेव वा॥325
पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
हेयोपादेयरहितगुणपूर्णो हरिः सदा।
अनुग्रहव्यक्तिरेव तद्गुणानां न चान्यथा॥326
इत्यादिवेदवाक्येभ्यो नैव वृद्धिर्हरेः क्वचित्।
[३७]पृण सम्पूरय स्वाध्यः सुधीतय इति स्मृताः॥327
अविकारेण संस्थानमीदृक्त्वं नाम कीर्तितम्।
मावतो ज्ञानयुक्तस्य प्रजाश्चर्षणयः स्मृताः।
नेदिष्ठत्वं समीपत्वं क्षिप्रं शरणमीमहे॥328
युवयोरेव वाक्यानां सुमतीनां च सर्वशः।
भवेमान्नप्रदात्.ष्णां सर्वदा विषया वयम्॥329
क्रतुः प्रधान उक्थ्यश्च शस्त्रैः स्तुत्यो विशेषतः।
रक्षणेन तयोर्वित्तं ज्ञानं वा प्राप्नुमः सदा।
[३८]निधीमहि च दानं च स्यादेवास्माकमर्थिने॥1.330
ह्रस्वता संहितायां तु देवत्यैक्यप्रदर्शिनी।
स्वरूपैक्यं हरौ तत्तु मत्यैक्यं भिन्नयोरपि॥331
अद्य वां नु नुमो लोपः स्वातन्त्र्यार्थे हि सूत्रतः।
[३९]साधयन्तीषु धीष्वेवं शर्मास्मभ्यं प्रयच्छतम्।
यथास्थितस्तुतिं यां च वर्धयेथे सदैव मे॥332
सौम्यं शब्दं कृणु त्वं नो विष्णो वायो सुवाक्पते।
कक्षीवन्तं प्रति हि यो दत्तो यः स उशिक्सुतः।
विवक्षितो मुनिः सोऽपि तस्मादर्थोऽपि मां प्रति॥333
वित्तहा रोगहा ज्ञानवेत्ताऽस्माभिः सयुग् भवेत्।
तुरो वेगाद्धरिर्वायुरररुट् चातिरोषणात्।
तस्य धूर्तिर्वचो नास्मान् पूरयेद् रक्ष नो हरे॥334
ग्हेति हावधृतिश्चैव सोमः सौम्यत्वतो हरिः।
उना मया च युक्तत्वादूमैर्युक्तत्वतोऽथवा॥335
अमः स इति वा साक्षाच्छ्रीर्दक्षिणेति तु दक्षिणा।
दक्षिणा चतुरत्वाद्वा स्वयमेव जनार्दनः॥336
[४०]सदसस्पतिर्हरिः साक्षाद्वायुरग्निरथापि वा।
लाभज्ञानस्वरूपोऽसौ शरणं तमयासिषम्॥337
धीप्रेरकः स ध्येयश्च धीभिर्योगं तदाप्नुते।
तस्माद्धविष्कृतः स्वृद्धिं करोति यजतो विभुः।
करोति चोत्तमं यज्ञं देवाह्वानानि गच्छति॥338
नरैः स्तुत्यो नराशंसो हरिर्धृष्टतमश्च सः।
गुणानां प्रथमाधिक्यात् सप्रथस्तम[४१] ईरितः।
यस्य स्वर्गादपि गृहं मखः प्रियमिवेयते॥339
यज्ञं प्रति प्रति त्यं तं सम्यक् शास्त्रोक्तलक्षणम्।
आहूयसे महान् नैव त्वदन्योऽस्ति क्रतुं प्रति॥1.340
विश्Hणौ हि मुख्यतोऽर्थोऽयमग्नौ कांश्चिदृते सुरान्।
महतो रञ्जकात् स्वर्गादद्रोग्धारोऽखिलं विदुः॥341
प्राप्ता अर्कं विशेषेण सन्निधिस्तत्र यद्धरेः।
शुद्धा घोरबलाः क्षेत्रत्रातारः क्षतितोऽपि वा।
रम्यसत्सुखभोक्तारो मरुतो मारुतत्वतः॥342
एतादृशानि रूपाणि प्राणाग्निस्थानि चेशितुः।
पृथग्वा तादृशान्येव देवगान्यपि सर्वशः॥343
स्वर्गोपरि प्रकाशे च सूर्यादावासते सुराः।
नाको निर्दुःखरूपात्वाद् द्यौः प्रकाशस्वरूपतः॥344
प्रतोलयन्ति च गिरींस्तिरस्कृत्य च सागरम्।
पुरुषान् प्रकृतिं वाऽपि पर्ववन्तो हि जन्मना।
पुरुषाः सुसमुद्रेकात् समुद्रः प्रकृतिर्मता॥345
प्रकृतेः पुरुषाणां च प्रेरकः सन् सदा हरे।
स्वरूपैबहुभिर्युक्त आयाहि सम सद्गुणैः॥346
\एन्द्{वेर्से}

॥ इति प्रथमोऽध्यायः॥



\बेगिन्{वेर्से}
सर्वजन्मकृते विष्णुदेवायेयं स्तुतिः कृता।
मुखेन विप्रैः कान्वाद्यैः सैव यद्रतिधातमा॥2.1
वाङ्मात्रेणैव योज्यौ ये चक्रुरिन्द्राय वाजिनौ।
शमीभिर्विष्णुनिष्ठाभिर्यज्ञभागं च लेभिरे॥2
भगवांश्चैतदखिलं कृतवानृभुषु स्थितः।
पृथग्वा फलदातृत्वात् परितो ज्मां यतश्चरेत्॥3
परिज्माऽतो रथः काम्यं सबरित्यभिधीयते।
व कामन इति ह्यस्मात् सुधन्वैषां पिता स्मृतः॥4
बृहस्पतेः कामधेनुमृजुभक्ता ऋजूयवः।
अवेतनं स्वामिबलात् कर्म विष्ट्यत्र तेऽक्रत॥5
ऋतभूमिर्ज्ञानभूमिर्भगवान् ऋभुरीरितः।
येषां भूतमृतं कर्म यज्ञभागाप्तितोऽपि ते॥6
सहेन्द्रेण सहादित्यैः प्राप्ता युष्माकमिन्दवः।
[४२]एकं चमसः चतुरः कुरुतेत्याह तान् पुरा।
त्वष्टाऽग्निश्चैव देवानां वाक्यात् तदपि तैः कृतम्॥7
द्व्यादि स्वोक्तं परित्यज्य त्वष्टुः शुश्रूषणं कृतम्।
तं पूर्वकृतमेवैकं चमसं चतुरोऽक्रत॥8
सप्तसङ्ख्यानि रत्नानि त्रिकालेष्वपि धत्तन।
पुराणपञ्चरात्रेतिहासवेदान् हरिस्तथा॥9
मीमांसातर्कसहितान् पञ्च वेदानथापि वा।
सप्त च्छन्दांसि वैकैकं तद्गुणैरखिलैः सह॥2.10
सुकर्मणा यज्ञभागमभजन्नप्यधारयन्।
वह्नयो धारकत्वेन स्थिरत्वेन यथा(ऽ)गतिः॥11
ह्वये सोमं प्रति च तौ शुम्भनं भूषणं मतम्।
तौ मित्रस्य प्रशस्त्यर्थौ हरेः रक्षांसि चोब्जतम्॥12
रक्षोरक्ष्याः प्रजा यस्मादत्र्यो मार्गत्रयोज्ज्हिताः।
पितृदेवमनुष्याणां गत्यभावादधोगतेः॥13
सत्येन गुणपूर्णेन विष्णुना तेन जागृतम्।
स्वगुणैरेव विष्णुस्तु प्रकृष्टे चेतने हरौ॥14
पदे गम्यत्वतः सम्यक् तस्मिन्नेव स्वभावतः।
तथा स्थितौ तु जागृतमिति विष्णुर्विशेषतः॥15
उक्तः प्रातः स्तुतत्वेन प्रोक्तौ [४३]प्रातर्युजामिति।
अश्विनौ भगवांश्चैव प्रातर्योगेन गम्यते॥17
स्तुतिशब्दः स्तुतौ यस्माद्बुद्ध्यते वर्तमानकः।
बोधयेत्यत उक्तं तत् परतो बुद्ध्यते कथम्॥18
कशया स्पृष्टिमात्रेण मधुरं कुरुतेऽखिलम्।
अतो मिमिक्षितमिति[४४] स्पर्शो मेक्षणमुच्यते॥19
वेदवाक्यस्तुतत्वेन कशा सा सूनृतावती।
तयैव घृतसोमादि स्पृशतं याज्ञिकं वसु॥2.20
हितत्वाद्रमणीयत्वाद्धिरण्यं वर्णतोऽपि च।
रूपं नारायणस्यैव पाणि[४५]शब्दोपलक्षितम्॥21
स्रष्टृत्वात् सविता विष्णुः स ज्ञाता स्वपदादिकम्।
स एव देवता मुख्या तद्गुणैक्येन देवता॥22
व्यक्तत्वात् पार्थिवे देहे सोऽपां नप्ता[४६] जनार्दनः।
सदा विभज्य दातारं वसोरुत्तमराधसः॥23
अशेषपुण्यपापादिविशेषैश्चितिदर्शकम्।
आह्वयामः स राधांसि[४७] शोभयत्यञ्जसा हरिः॥24
नदीश्च भारतीं चैव होत्रामाहुतिरूपतः।
वरूत्रीं[४८] वरणीयत्वात् त्राणाद्बुद्धिस्वरूपिणीम्॥25
विष्णुश्च प्राणसम्बन्धाद्भारतीत्येव चोदितः।
प्राणस्तु भरतो भारततत्वाद्भर्तृरूपतः॥26
होत्रा हुतत्वतो विष्णुः श्रीर्वाऽपि धिषणा मता।
शर्म दत्वैव महतो विष्णो रक्षन्तु नोऽभितः॥27
प्राणेनैवावसा साकं यस्मादविधवाः सदा।
अतो ह्यच्छिन्नपत्रास्ताः[४९] सदायुक्कर्णभूषणाः॥28
भरणैर्नः पारयेतां दुःखेभ्यः श्रीश्च भूश्च ते।
स्वयं वा भगवानन्ये रोदसी लोकदेवते॥29
[५०]तयोः पयस्तु विज्ञानं घृतवत्सापरोक्षकम्।
यल्लोकदेवताऽपि स्याद्भारती ज्ञानदेवता॥2.30
विष्णोर्नित्यपदस्थं यज्ज्ञानं तद् घृतवत्पयः।
लिहन्ति विप्रास्तज्ज्ञानं बुद्धिभिस्तत्प्रसादतः।
गां धारयन् वर्तते यद्गन्धर्वस्तेन केशवः॥31
[५१]स्योना सुखकरी स्या नो यतो नश्यसि नो नृवत्।
निवेशनी साऽऽधारत्वाच्छर्म यच्छ महत्तरम्॥32
असुरेभ्यो जगद्धृत्वा यतो विष्णुस्त्रिभिः क्रमैः।
आरभ्य पृथिवीं सप्तलोकैः साकं जगत्पतिः।
चक्रे सुरान् पदस्थानप्यतो देवा अवन्तु नः॥33
विशिष्टबलचेष्टत्वाद्विष्णुरित्यभिधा हरेः।
प्राणं बलं षकारं च णकारं चाह हि श्रुतिः॥34
रमन्ति पांसवो यत्र पांसुरं पदमीरितम्।
समूह्ळं[५२] तत्र विश्वं हि पांसुवजगतः पतेः॥35
वेदान् कालान् गुणान् लोकान् देवमानुषदानवान्।
चेतनाचेतनान् मिश्रान् त्रीणि पदा विचक्रमे[५३]॥36
रक्षकत्वेन सर्वाणि स्रष्टृभर्तृत्वतस्तथा।
मोक्षदत्वेन च विभुः स्तम्भनीयो न केनचित्।
धारकांश्चैव वाय्वादीन् धारयन् वर्तते ततः॥37
जानीथ विष्णुकर्माणि प्राणिकर्माण्यशेषतः।
यतो जातान्यविज्ञतो भगवान् सर्वदैव च।
स्पशाज्ञातदृशौ यस्मादिन्द्रस्य सहितः सखा[५४]॥38
प्राणस्यैवेन्द्रनाम्नश्च कस्मिन् न्वहमिति श्रुतेः।
त्वयेदिन्द्रेतिवचनात् प्राण इन्द्राभिधो मतः॥39
रमाब्रह्मशिवादिभ्यो यद्विष्णोः परमं पदम्।
रूपं पश्यन्ति निर्मुक्ताः संसारात् सूरयः सदा।
चक्षुर्दिवीव व्याप्तं यददृश्यं फलदर्शितम्॥2.40
सन्दीपयन्ति विज्ञानैः संसारात् प्राप्तजागराः।
[५५]विपन्यवो ज्ञानितमा विष्णोर्यत्परमं पदम्।
तात्पर्याधिक्यविज्ञप्त्या अर्थमेतं पुनर्जगौ॥41
वीर्यवन्तश्च ये सोमा यजमानेष्टसाधकाः।
[५६]पिब तान् सर्वदेवानां ज्ञानाधिक्यौ दिविस्पृशौ॥42
मनसः प्रेरकौ चैव बहुज्ञानौ धियस्पती।
जज्ञानौ व्यज्यमानौ तु यजमानस्य शोधकौ॥43
परेण ब्रह्मणा तस्मिन् वृद्धौ सत्यपती सदा।
सत्यं ज्योतिः प्रकाशत्वात् तौ मित्रावरुणौ हुवे॥44
संसिद्धान् कुरुतां नस्तौ सगणस्तृप्यतां हरिः।
पूषा पूर्णत्वतो विष्णुस्तन्मित्राः पूषरातयः॥45
सहसा बलरूपेण शक्रेण सहिताः सुराः।
मदज्ञानं हतातीव दानशीला न शक्नुयात्॥46
दुर्वाक् तद्वान् पुमान् वा नः भारती पृश्निरुच्यते।
गोरूपा च क्वचित् साऽभूत् तत्सुताश्चाखिलाः सुराः॥47
अन्यत्रापि सुतास्तस्याः जयतामिव तद्ध्वनिः।
धैर्याद्याति यदा विष्णुं वायुं वा याथनोत्तमम्॥48
दोषत्यागाद्गुणप्राप्तेर्हस्कारो[५७] वायुरुच्यते।
विद्युद्विशिष्टज्ञानत्वाद्भारती तत्सुता हि ये॥49
सर्वे देवाश्च मरुतो रक्षन्त्वेतादृशो हरिः।
तत्तदन्तर्गतत्वेन पूषा पूर्णत्वतश्च सः॥2.50
अग्हृणिः पूष्नरश्मित्वादज नश्चित्रबर्हिषम्।[५८]
ब्रह्माणं च दिवो देव्या भर्तारं वायुमाज गाम्॥51
यथा गतं जगद्राजमविन्दद् भगवान् सुतम्।
स्वकुक्षिगू.धं ब्रह्माणं मह्यं सोमैश्च तर्पितः॥52
साधयामास षड् युक्तानिन्द्रियाणि चकार च।
साधनं शक्तिदानं तु गोभिर्वार्भिर्यथा यवम्॥53
अम्बयो[५९] मातरो ह्यापः कारणत्वात् सहोदराः।
जगतो जामयो यस्मात् सह ताभिर्विवर्धते॥54
अध्वरं कुर्वतां क्षीरं सोमं चापि प्रपृञ्चतीः।
सम्पृक्ताः याः समीपस्थाः सूर्यस्य सहिता अपि॥55
ह्वयामि ताः याः पिबन्ति गावो नः सर्वथा हविः।
कार्यं नदीभ्यः तास्वन्तरदृश्यममृतं स्थितम्॥56
अपामेव प्रशंसार्थं सहायाः सन्तु नः सुराः।
तात्पर्यार्थं पुनर्वाक्यं सुखाधारो हुताशनः॥57
वरूथं गुप्तिरुद्दिष्टा ज्योतिर्विष्णुदृशे तथा।
सूरिप्राप्यो यतो विष्णुः सूर्य इत्यभिधीयते॥58
पृण दानेऽखिलं पापमापः प्रवहतापि नः।
हिंसाजं शेपजं चैव तथैवानृतसम्भवम्॥59
रसेन सङ्गताश्च स्मो यस्मादनुचरा हि वः।
कुयुर्मामपि विद्वांसं मदर्थं सर्वदा सुराः।
एतं मामिति वाऽर्थः स्यादनुजानन्तु वोदितम्॥2.60
शुनःशेपो ददर्शात उत्तरं परमृक्शतम्।
यूपादात्मविमोक्षाय स्तुवन् देवान् पृथक्पृथक्॥61
त्र्यूनं शतमिहैवान्यश्चतुर्थे पञ्चमेऽपि च।
मण्डले ब्राह्मणोक्तस्तु क्रमोऽत्रापि ह्यृचां भवेत्॥62
[६०]कर्तुः परानन्दतनोरिदानीं मनामहे चारु विष्णोः सुराणाम्।
नामेशश्चेदिन्दिरायै पुनर्दाद् दृशेयं तां मातरं तं च देवम्॥63
स मुक्तानाममृतानामजेशमुख्यानां चाभ्यधिको यत् सुखादौ।
तेनोक्तोऽसौ कतमोऽखण्डितत्वात् स चादितिर्महती तन्मही च॥64
देशानन्त्यात् तन्महित्वं गुणैस्तु कालाच्चोक्तं तस्य चाखण्डितत्वम्।
स एव माता च पिता च देवस्तस्मिन् सदा संस्थितास्तत् पुनर्दात्॥65
अत्ति विश्वं तेन चैवादितिः स श्रीर्वा ब्रह्मा प्रोक्त एवं क एव।
गुणाश्च तस्याभ्यध्यधिकाः सदैव जीवेभ्यस्तत् सोऽपि तद्वाक्ययोग्यः॥66
ददात्वसौ विष्णवे चेन्दिरायै प्राप्तानस्मानपि तौ सर्वगत्वात्।
विशेषदेशप्राप्तितस्तस्य चाप्तिर्वैकुण्ठादिर्लोक उक्तो हरेश्च॥67
तस्यैवान्यद्रूपमग्न्याख्यमुक्तं यो यज्ञेशो हूयते जामदग्न्यः।
स देवानां प्रथमो नाम तस्य स्मृतं सार्थं सर्वकामप्रदं स्यात्॥68
सवितेत्यपरं रूपं जगत्कारणमीशितुः।
वित्तानामीश्वरं तत्तु वार्यं हि वरणीयतः॥69
वित्तं रक्षन्नवन्नित्यमात्मानं भागमेम्यहम्।
त्वामैश्वर्यादिसमितिं योऽपि ते परमो भगः॥2.70
इत्थम्भूतोऽविकारित्वाच्छशमानः सुखाधिकः।
नेदीयसो ब्रह्मणोऽपि पूर्वो द्वेषादिवर्जितः।
हस्तयोस्तं दधे देव तव रूपमनामयम्॥71
निदो दवीय इति तु विरुद्धार्थद्वयाभिधौ।
दूरसामीप्यवचनावुभावपि महोधधौ॥72
यदाऽन्यः सविता देवस्तव स्वामी भगो हरिः।
अद्वेषो विष्णुरित्युक्तेस्तमहं हस्तयोर्दधे[६१]॥73
[६२]विष्णुभक्तस्य ते रायो मूर्धानं राय उत्तमम्।
तवावसाऽऽरभे विद्यामुच्चैरश्नामि तत्फलम्॥74
ऐश्वर्यादिगुणा यस्य भगो भक्तं परात्मनः।
तस्य ते वित्तमश्नामि तव रक्षाबलाद्धरे॥75
क्षतात् त्राणं ते बलं संविदं च पूर्णं नापुर्मुक्तिगा ये विशिष्टाः।
अपि स्वयं संसृतेरुत्पतन्तः पतयन्तोऽन्याञ्छिष्यभक्तानुदाराः॥76
सदा शुभान्याचरन्तोऽपि देवा अब्देवता आप इति श्रुतिर्यत्।
गङ्गाद्या वा वायुदेवस्य विष्णोरुत्पत्तिं ये जानते देवसङ्ग्हाः।
वयः सुपर्णा इति वाऽप्यबुध्ने प्रकाशतः सम्भजतः स्वमुच्चैः॥77
स्तूपं स्थानं ददते पूतदक्षो नीचस्था अप्यूर्ध्वगास्तेन तस्थुः।
नीचाश्च ये मुक्तिगा मानुषाद्यास्तेषां बुध्नो नीचलोकः सुरेभ्यः।
नीचा गुणा अप्रकाशोऽथवैषां नीचोच्चत्वं क्रमशश्चाविरिञ्चात्॥78
अस्माकमन्तर्निहितानि नित्यं ज्ञानानि भूयासुरुताधिकानि।
भवन्त्यर्हा भवितुं वा भविष्याः स्युर्द्विग्रहे प्रार्थनैवाधिकार्थे॥79
उरुं राजा रञ्जनाद्राजनाद्वा सूर्याय पन्थानमसौ चकार।
स्वाज्ञानुसारेण सदैव गत्यै पादावपादाय च गन्तवेऽकरोत्।
अज्ञाय विज्ञानमकः स गन्तुमात्मानमित्यर्थ इहाञ्जसोक्तः॥2.80
बुद्धेर्धातुः शङ्करस्यापि दोषान् वक्ता ज्ञानाच्छिक्षकत्वाच्च विष्णुः।
जगद्रक्षासाधनान्यप्यनन्तान्यनन्तधा सन्ति पुनस्तवेश।
अगाधरूपा महती शुभा च मतिर्मम त्वद्विषये सदाऽस्तु॥81
ऋतं ज्ञानं प्रतिरूपत्वहेतोर्निरृत्याख्यां दुर्मतिं दूर एव।
बाधस्व दुर्ज्ञानिजनं निरस्य स्वर्गात् पराकृत्य च शश्वदेव॥82
कृतं च पापं प्रमुमुग्धि मत्तः ऋक्षाण्यमी निहितानि त्वयोच्चैः।
दृश्यानि रात्रौ न दिवा त्वयैवेत्यादीनि कर्माण्यनिरोधितानि॥83
पश्यन् परानन्दतनोस्तवैव चन्द्रो नित्यं दृश्यमानस्त्वयैव।
सम्प्रेरितो याति परे च देवा एवं त्वदाज्ञाकरणाः सदैव॥84
[६३]एवङ्गुणो यत् त्वमतो व्रजामि सदा शरण्यं शरणं वेदवाचा।
नमन्नन्यो यजमानो हविर्भिस्तदाशास्ते त्वद्गतिं देवदेव॥85
अनिन्दन्नस्मान् नरमात्रबुद्ध्या सम्बोधयोच्चस्तुत माऽस्मदायुः।
च्छेत्सीः नक्तं दिवसे चैतदेव स्तोत्रं त्वदीयं प्राहुरार्याः सुकार्यम्॥86
[६४]मह्यं केतो ज्ञानरूपो हृदिस्थो नारायणो वक्त्ययं तेऽन्यरूपम्।
पश्यत्यपीशो यं समह्वद् गृहीतः स नो देवो मोचयत्वग्र्यदुःखात्॥87
शुनश्शेपो ह्यह्वद्गृहीतः स्थानत्रये विक्रयाद्यैः सुबद्धः।
द्रुतं प्राप्तानि द्रुपदानि विक्रयो यूपे बन्धः सञ्ज्ञपनोद्यमश्च॥88
आदित्योऽसावादिसंस्थः परेशो वारीशान्तः संस्थितः स्तूयतेऽत्र।
शुनश्शेपो यमित्यादिकेन वारीशोऽपि ह्यृषिणा स्तूयमानः॥89
गुणास्त्रयो द्रुपदानीति चोक्ता द्रवत्ययं जीवसङ्ग्हो हि यत्र।
करोत्वेनमवसृष्टं सृतेः स प्रसन्नोऽस्मान् कर्मपाशान्मुमोक्तु॥2.90
निन्दां च तेऽवाग्गतेर्हेतुभूतामवगच्छामः सेयमित्यप्ययोग्याम्।
नमस्कारैस्त्वद्गतैस्त्वन्मखैश्च हविर्युक्तैस्त्वत्प्रसादात् स च त्वम्।
क्षितिरस्मभ्यं प्राणरन्ताऽखिलज्ञो वियोजयास्मत्कृतान्याश्वग्हानि॥91
पुण्यं पापं मिश्रमित्येव पाशान्यथायोग्यं श्रथयान्येषु दत्वा।
त्वन्निष्ठया तेन वयं त्वदीयलक्ष्म्याः पुत्राः स्याम मुक्ताः सृतेश्च॥92
एषा विष्णोः केवलाऽप्येवमन्या अयोग्या या अन्यदेवेषु सम्यक्।
वाक्यैर्विशिष्टैरपवादहीनैर्ज्ञेया गुणा अन्यदेवेषु चैव॥93
पतिः सोमो वरुणस्याप्यथाग्नेः पतिः सूर्यस्तावुभौ तुल्यवीर्यौ।
सूर्याचन्द्रमसोः पतिरिन्द्रोऽस्य रुद्रः पतिर्ब्रह्मा पतिरस्यापि विष्णुः॥94
पतिर्मुक्तेर्वासुदेवोऽथ दृष्टेर्ब्रह्मा विद्यायाः शर्व इन्द्र क्रियायाः।
क्रियांशानामधिपा अन्यदेवास्तथा फलानामपि मुक्तमार्गे॥95
यथायोयं स्वेन्द्रियप्रेरकाश्च ततः पूज्या देवता मुक्तिकामैः।
इति श्रुतेस्तारतम्यं गुणानां ज्ञात्वा योज्याः श्रुतयस्तत्रतत्र॥96
दिवसे दिवसे सेव कुर्मो यदपि ते व्रतम्।
यथैव सुजना मा नो हन्तुं साधय निग्ह्नते।
जिहीLआनस्त्यजन् धर्मं हरति मा च मन्यवे॥97
मनस्त्वयि निबध्नीमो गीर्भिरश्वं वियोजितम्।
बध्नाति सारथिर्यद्वन्मृLईको रक्षकोऽधिकम्।
त्वन्मनोऽस्मासु वा गीर्भी रक्षणाय विसीमहि॥98
पराक् पतन्ति प्रज्ञा मे विविधाः शुभलब्धये।
पक्षिणो वसतीर्यद्वद्धा न त्वां प्राप्नुवन्ति च॥99
अतोऽखिलक्षत्रपतिमाह्वयामः कदा वयम्।
अविनाशिनं रक्षणाय महादर्शनमञ्जसा॥2.100
तत्प्रसादाद् ब्रह्मवायू सममेवावगच्छतः।
वेनन्तौ हि विजानन्तौ तौ हि ज्ञानिवरौ मतौ॥101
यथाज्ञानं प्रयोगं च दाशुषे कुरुतो न तौ।
अश्विनौ वरुणश्चेत् स्यात् आकाशे पक्षिणां पदम्।
वेत्त्यसौ सूक्ष्मविज्ञानात् तथा नावो जलेऽब्धिगः॥102
मुक्तानां च स्थितिं वेद ज्ञानस्य च गतिं पराम्।
क्षीराब्धिशयनो विष्णुः कालं कालोद्भवैः सह॥103
य आत्मनः समीपे च जायते तं च पद्मजम्।
मुक्तं वा वर्तनां वायोर्महतोऽतिप्रकाशिनः॥104
बृहतो ज्ञानिनश्चैव बृतहतो महतोऽपि वा।
अधिकानि पदान्येव देवा अध्यासतेऽपि तान्॥105
साम्राज्याय स पस्त्यासु निषसाद प्रजासु च।
सुज्ञानः तत्र सन् विश्वान्यद्भुतानि च पश्यति।
कर्ता चिकित्वान् स कृतकर्तव्यानि च पश्यति॥106
विश्वान्यहानि नो देवः सुपथानि करोत्वसौ।
ददात्वायूंषि नो नित्यं मुक्तौ वाऽतिद्रुतभ्रमम्॥107
हितं च रमणीयं च चक्रं स्वर्णं च वर्णतः।
अबिभ्रच्च सुनिर्णिक्तं शुद्धं वस्त्रमवस्त च॥108
अविज्ञातचरा देवाः स्पशस्तस्य निषेदिरे।
परितो वरुणः पाशमबिभ्रद्द्रुतबन्धनम्॥109
अतम्भयन्ति न यं वीराः स्तम्भका अपि राक्षसाः।
जनानां द्रोहिणो दैत्याः शत्रवश्चाभिमातयः॥2.110
असमं च यशश्चक्रे योऽस्माकं हृदयेषु च।
आमानुषेषु चान्येषु समन्तादात्मनः सदा।
अज्ञेष्वपि च मर्त्येषु व्यतनोदात्मनो यशः॥111
महाज्ञानं परेशानमिच्छन्त्यो मम धीतयः।
सर्वतो यान्ति यद्वच्च गावः श्रुङ्गस्वराननु॥112
आपूर्णं मधु मोक्षस्थं सुखं पचसि मेऽग्निवत्।
तत् संवोचावहै भूयः प्रियस्त्वं मम यत् सदा॥113
अदर्शं तं च सर्वज्ञं तद्रथं च भुवि स्थितम्।
स गिरो मे जुषत च त्वाऽवनेप्सुरहं चके॥114
पश्येयं त्वं च विश्वस्य राजा भवसि मेधिरः।
मेधावान् ग्मः पृथिव्याश्च स काले च प्रति श्रुधि।
सत्वं त्रिगुणपाशान्नो मुमुग्धि च्छिन्दि चाञ्जसा॥115
अथ स्तौत्यग्निगं विष्णुमग्निमप्यग्निगोचरैः।
वचनैः सर्वदेवानां पूजायै प्रोद्यतो भवन्॥116
वसिष्वोत्तमवस्त्राणि भूषणैरप्यलङ्कुरु।
कुर्वन्नुत्सवमत्यन्तमस्मदीयं मखं यज॥117
नित्यमेध्य हरे देव भोग्यान्नानां सदा पते।
ऊर्जितानां जनानां वा स्वस्मिन् नो अध्वरं यज।
रमयत्यध्वनि शुभे येन तेनाध्वरो मखः॥118
वचो नो नि नयात्यन्तं दिवि व्याप्ततया सदा।
अशेषदेवगत्वेन मन्मभिर्मतिभिः सह।
अवमो दशदेवेषु वह्निर्विष्णुस्तु तत्स्थितः॥119
सख्ये च सूनवे मह्यमायजत्येष देवताः।
आपिः प्राप्यो मम स्वामी भृत्यत्वान्मह्यमापये॥2.120
अस्य मेऽर्थे कुरु मदं स्वातन्त्र्यान्मादयस्व वा।
शश्वद्विस्तरतः सर्वान् यदा देवान् यजामहे।
तदा त्वय्येव हि हविर्हूयते स प्रियो भव॥121
मन्द्रो मदकरः स्त्रीणां पुंसां चोभयवर्गिणाम्।
चनः सुखं धा अस्मासु वायोः पुत्रोऽग्निरेव चेत्॥122
भगवान् वायुना व्यङ्ग्यो वारवान् बडबामुखः।
स्वदृष्टान्तो हरेर्यस्माद् विष्णुः स वडवामुखः॥123
सूनुः स शवसो वायोः पृथुज्ञानः सुशेवकृत्।
सुखकृन्नो भवेन्मी.ध्वान् स्वामी नः सूनुरेव वा।
व्यङ्ग्यत्वाद्वायुना सार्धं सुशेवः सुसुखात्मकः॥124
आसात् समीपतश्चास्मानग्हार्थायोर्निपाहि च।
प्रतिप्रति सदो नित्यो विश्वायुः त्वमिमां स्तुतिम्॥125
सनिं दानस्वरूपां च गायत्रच्छन्दआत्मिकाम्।
नव्यांसं स्तुतिषु श्रेष्टां वद देवेषु सादरम्॥126
उत्तमाधममध्येषु भोगेष्वस्मानवाप्नुहि।
रक्षकत्वेन शिक्षास्मान् ज्ञानवस्वर्थमेव च।
अन्ते मोक्षे मितत्वेन ज्ञानमन्तममुच्यते॥127
क्षीराब्ध्यूर्मिसमीपस्थो मुक्तभोगविभागदः।
यजमानाय सद्यश्च क्षरस्यखिलमीप्सितम्।
नित्यमुत्तमतेजस्त्वाच्चित्रभानुर्हरिः स्मृतः॥128
यं मर्त्यं रक्षसि विभो यं युत्सु प्रेरयस्यपि।
ज्ञानाज्ञानात्मकेष्वेव स गन्ता नित्यसत्सुखम्।
भोगान् वा मुक्तिगान् नित्यानिह चेदुपचारतः॥129
परिपूर्णोऽस्य नैवास्ति त्वदीयस्य तु कस्यचित्।
भोगोऽपि बहुलो यस्माद् दित्सस्येव पुनःपुनः॥2.130
सहन्त्यः सन्ततबलः सहसः पुत्र एव वा।
श्रवाय्यः श्रवणीयश्च सुप्रसिद्धतमोऽपि वा॥131
वाजं तारयिताऽऽनेता सोऽर्वद्भिर्गोसमाप्तितः।
त्वदीयस्तु भवेद्विप्रैर्दाता विपुलदानतः॥132
युद्धस्य तारकोऽन्नस्य दाता भोगस्य वा भवेत्।
इन्द्रियैस्तमसा युद्धं तरुता ज्ञानदोऽथवा॥133
स्तुतिबोद्धा यतस्तां त्वमवधारय सर्वदा।
नित्यज्ञानोऽपि दत्वा तत्फलं वेत्तेति कथ्यते।
रुजां विद्रावकेशाय प्रत्यक्षं तव वा स्तुतिम्॥134
नितराममितत्वेन महान् पुरुसुखश्च सः।
धूत्करोति गरुत्मान् यद्धरेश्चेद्धूमकेतुता।
ताच्छील्ये म इति ह्यस्मात् सूत्राद्धूम इतीरितः॥135
ज्ञानायान्नाय च स नः प्रहिणोतु सुकर्मणाम्।
देवानां केतुभूतोऽसौ वित्तवान् विश्पतिर्यथा।
अस्मदीयानि चोक्थानि बृहत्तेजाः श्रुणोत्वथ॥136
नारायणब्रह्मपुरस्सरास्तु देवा महान्तः शिशवः स्कन्दपूर्वाः।
वटुस्वरूपाश्च त एव कुत्रचिद् युवान इन्द्रादय एत एव च॥137
महत्त्वमेषां गुणतोऽपि यूनामिन्द्रादयो मध्यगुणा युवानः।
आपेक्षिकाल्पैश्च गुणैस्तदीयैः समीरिता आशिना अर्भकाश्च।
कृतं नमः शक्तिमन्तो यजाम न ज्यायसां स्तुतिमात्रं लुपामः॥138
एकस्य विष्णोरपि रूपभेदा अनीयांसः सन्त्यथवा महान्तः।
युवत्त्वसाम्येऽपि महत्त्वभेदाद् युवा महानित्यपि भेद उक्तः॥139
विस्तीर्णाधस्तना यत्र ग्रावाणोऽभिषवोद्धृताः।
धिषणाभिषुतान् सोमानव नः स्वीकृतस्तुते।
[६५]गुर स्वीकार इत्यस्माद् धातोः स्तुत्यो हि जल्गुलः॥2.140
[६६]फलकेऽभिषवस्यैव स्त्रियो जघनसाम्यतः।
प्रोक्ते उपच्यवश्चापच्यचः सङ्गतिभेदतः॥141
जिह्वा ग्रावाऽथ वाग्युक्तिरुच्यतेऽभिषवस्तथा।
खलश्चोरुस्तथा देहः सोमो मन इतीरितः।
ज्ञानोत्पत्तौ च फलकस्थाने ओष्ठे उदीरिते॥142
मन्तरश्मीनश्वरश्मीन् यथा यत्र विबध्नते।
रश्मयोऽन्यत्र नाड्यश्च यस्माद् युक्तो गृहे गृहे।
देहेदेहेऽथवा तेन द्युमद्दुन्दुभिमद्वद॥143
पृथिवी देवता तस्य तद्गतो वा स्वयं हरिः।
सोमामात्योऽपरो देवो वनस्पतिरितीरितः॥144
सोमो वा तद्गविष्णुर्वा श्रुतः फलकदेवता।
वृक्षाणामपि सर्वेषामतः वृक्षाग्र एव तु॥145
वायुर्वाति वनानां वा भजनीयदिवौकसाम्।
पतिर्विष्णुस्तु तस्याग्रे वायुर्देवो हि गच्छति।
पातवे स्वस्य सोमं वा मनो वा सुनु विष्णवे॥146
[६७]आयाज्यावन्नलब्ध्.ष्णामुत्तमावतिभक्षकौ।
जह भक्षण इत्यस्माद् यथाऽश्वावन्नभक्षकौ॥147
[६८]सोमस्य भक्षकावत्र ऋष्वावतिमहत्तरौ।
महद्भिः सोतृभिः सोममिन्द्राय मधुमत् सुतम्॥148
[६९]सोममुत्पवनायैतं द्रोणोपरि पवित्रके।
भर शिष्टं चमसयोरृजीषं गोरधित्वचि।
भरेत्यात्मानमेवाह स्वान्तर्यामिणमेव वा॥149
शिरोभेदौ तु चमसौ द्रोणं चोदरमीरितम्।
पवित्रं बुद्धिरेवात्र मनःशुद्धिस्तया यतः॥2.150
मुखचर्मैव गोचर्म मन एतेषु विष्णवि।
धार्यं यत् सद्गुणाशस्ता इव स्मसि वयं ततः।
शुभ्रवाङ्मनआदीनां विषयेऽस्मान् प्रशंसय॥151
बहुवाच्यज्ञेययुक्तान् कृत्वाऽस्मांस्त्वं महामख।
सुखिन्नन्नपते वाज्ज्ञ तव कर्माणि सर्वशः॥152
दैत्यरक्षः प्रजे मिथ्यादृशौ सस्तां पुनर्बहु।
अबुद्ध्यमाने नित्यं च यथा निष्वापयेश्वर॥153
स्वपन्तु ते शत्रवस्ते सर्वदाऽज्ञानमोहिताः।
बोधन्तु चैव मित्राणि तव रूपं सुनिर्भयम्॥154
पापया मायया मिथ्या स्तुवन्तं त्वामपि प्रभो।
मायामयास्तव गुणा न सन्ति परमार्थतः॥155
इति नित्यं ऋवन्तं च मायावाद्याख्यगर्दभम्।
सञ्चूर्णय तमस्येव क्षिप्त्वा तप्तास्मभिः सदा॥156
दूरं च पातयत्वेनान् वायुस्तंस्मिंस्तमस्यधः।
वनं दृ.धग्रहेणैव तत्तमो वेदनोल्बणा।
कुण्डृणाचीति सम्प्रोक्ता कुण्डान्नीचत्वतोऽधिकम्॥157
कुम्भः कुण्डाभिधः कुम्भीपाकान्नीच हि तद्गतिः।
रेफः स्वरव्यत्ययश्च तदाधिक्यार्थमीरितौ॥158
सर्वं परोक्रोशकरं पापिनं जहि जम्भय।
दंशय श्वादिभिर्नित्यं क्रकञ्चैर्दंशनं यथा॥159
हे वाजयन्तो युद्ध्यन्तो देवा भोगिन एव वा।
सोमैर्व इन्द्रमासिञ्चे क्रिविं यद्वन्नृपं कृतेः।
कर्तारमीशमिव वा स्वदृष्टान्तो हरेर्भवेत्॥2.160
शतेन वा सहस्रेण सोमानाशिरावताम्।
पाता इव नैवायं निलीनो भवति क्वचित्॥161
विलापयति तानेव बलिनेऽस्मै मदाय च।
सन्दधुर्नैव विश्वानि व्यक्तीरस्योदरे क्वचित्।
समुद्रेकात् समुद्राख्या प्रकृतिश्च महत्त्वतः॥162
तवैवायं प्रपञ्चश्च कपोतो गर्भधिं यथा।
सम्यग्व्याप्नोषि विश्वं च तस्मान्नो वच ओहसे॥163
गिरां वाहक ते स्तोत्रमखिलं वेदवैदिकम्।
सूनृता वागियं मे च विभूतिरिति कल्प्यताम्।
अस्त्वित्येतत् प्रसादेन फलदानादुदीर्यते॥164
उत्तमः सन्नत्र युद्धे ज्ञानाज्ञानमये विभो।
अभिप्रेतार्थसिद्ध्यर्थमस्माकं तिष्ठ सर्वदा॥165
मत्स्थितस्त्वमहं चैव त्वामन्येषु ब्रवाहवै।
तेजस्वितममिन्द्रं तं योगेयोगे हवामहे॥166
उक्तं चेत् स श्रुणोत्येव श्रुतं चेदागमिष्यति।
बह्वर्थयुक्ताभिप्रायैरन्यैरप्युप नो हवम्॥167
पुरातनस्य विष्णोस्तदोकसोऽर्थे ह्वये हरिम्।
महान् प्रति प्रतिस्थश्च तुविप्रतिरितीरितः॥168
यं त्वा पूर्वं पिता ज्ञातैवाह्वयामास विश्वकृत्।
त्वद्भक्त इति वा ब्रह्मा तं त्वामाशास्महे वयम्॥169
अस्माकं सुखिनां सोमपात्.ष्णामस्तु तत् तथा।
ते सकाशाद् यथेच्छामः प्राप्तुं देव तथा क्.ष्णु॥2.170
वज्रो ज्ञानं वज गतावित्यस्मात् वित्तसंयुताः।
रेवतीः पशवः प्रोक्ताः सधमादे सुखस्थितौ॥171
तुविवाजा महान्नानि क्षुमन्तः स्थितिसंयुताः।
ज्ञानयुक्तं सुखं वा स्यात् सतीशेऽस्माकमूर्जितम्॥172
त्वद्वांस्त्वयैव चाप्तः स्यात् स्तोत्.ष्णामा समन्ततः।
इयानो गम्यमानस्तै रणतोश्चक्रयोर्यथा॥173
अक्षमाश्रयभावेन स्तोत्.ष्णां काममादुहः।
आ समन्तात् स्थितं काममत्याधिक्ये पृथक् पदम्॥174
क्रोधाच्छ्वसद्भिः प्रथयद्भिरात्मवीर्यं सुरैः शश्वदिन्द्रो जिगाय।
धनानि नः स्वर्णरथं च दाता लब्धा प्राधाल्लाभकृते च नोऽखिलम्॥175
गोमद्धिरण्यवच्च स्याद् यथाऽऽयातं म्तथैव नः।
सुखपुत्रयुजा चाश्ववत्येषा शं सुखं यतः॥176
इडैश्वर्यं तथा वीरं वीर्यं खान्यश्वनामतः।
गौर्वाग् हितं च रमणं परं ब्रह्म गुणोच्छ्रितम्॥177
सामानयोगयुक्तोऽयं रथो देहस्त्वदात्मनाम्।
चित्सुखत्वादमर्त्यश्च ज्ञायते क्षीरसागरे।
मोक्षस्य यावता प्राप्तिः समानो योग उच्यते॥178
एकं चक्रं गिरेर्मूर्ध्नि नियतं दिवि चाओअरम्।
पापं चक्रं हरिग्ह्न्यस्य पुण्यं दिव्यस्य चोपरि॥179
को मर्त्यस्तव भोगाय यतः सर्वप्रियो भवान्।
किमपि प्रियमस्येति पूष्र्णानन्दात् कधप्रियः॥2.180
आप्तकामत्वतः कं च गच्छसि स्वार्थहेतुतः।
विशेषाद्भावृतेर्विष्णुः कथितश्च विभावरी॥181
चिन्तयामस्तवैकस्य विश्वमान्तपराकयोः।
पराकः सुसुखैव श्रीरन्तः कलिरुदाह्रुतः॥182
नरकस्वर्गयोरेव देव्युषा उदिता यदा।
जात्यश्ववत् सदा भद्रे चारुणे प्राणसुक्सुते।
तद्व्यङ्ग्यत्वाद्धरिश्चैव दिवःपुत्र उदाहृतः॥183
अग्नीन्द्रादिगतं पृथक्स्थितमपि स्तौत्यच्युतं भक्तितः
स्वर्णस्तूप इति प्रसिद्दिमगमद्यः संस्तुवन् सूर्यगम्।
विष्णुं स्वर्णसमानचारुवपुषं स्वर्णाभिधं शाश्वतं
तं दृष्ट्वा परतोऽभवच्च महितः सुज्ञानमप्याप्तवान्॥184
अङ्गे रसो ज्ञानत एव चर्षिः सखा प्रियत्वेन दिवौकसां हरिः।
तव व्रतेनैव सविद्यकर्मिणो महाविज्ञाना मरुतो बभूविरे॥185
व्यापी च विश्वस्य सुमेधया युतो जडाजडे वेत्ति तथाऽब्धिशायी।
कतिप्रकारोऽपि स हि प्रजायै स्वामी गुरुर्नित्यसखा पिता च॥186
त्वं विष्णो प्रथमो मातरिश्वन आविर्बभूवास्य सुबोधवत्त्वात्।
वायुर्विवस्वन् विविधेषु वासादशोभेतां श्रीश्च भूः सर्वहोतुः।
वरत्वतस्ते रदनाद् रोदसी ते सैका हि दीर्णा द्विविधा बभूव॥187
सहन्तेऽमुं नैव केचिद्ध्यसग्ह्नुर्वायुर्विरिञ्चोऽपि महांश्च तस्मै।
विश्वस्य भारं प्रतिदिष्टवांस्त्वं वासाच्च सर्वत्र वसुर्भवानसि॥188
विशिष्टबोधान्मनवे वायवे त्वं प्रादा दिवं ज्ञानरूपां प्रियां च।
यथा तदीयेति तु वाशनं स्याल्लोकस्य सर्वस्य तथैव देव॥189
पुरूरवा वायुरेवोरुशब्दादन्यस्मै वा सुकृते सुकृत्करः।
श्वा वै वायुः श्वसनात् त्राणतोऽस्य नित्यं मुक्तः प्रकृतेः पूरुषाच्च।
तेनैव त्वामानयन् पूर्वसन्तो नीतं पुनश्चाप्यपरे सुभक्त्या॥2.190
श्रोतव्यस्त्वं यजमानेन नित्यं नित्यायुरग्रे जनताप्रविष्टः।
ऐश्वर्याद्याः षड्गुणा नित्यवृत्ता वषट्कारस्यार्थ इत्याह वेदः॥191
सद्विद्याख्ये विदथे सम्प्रजाते पापाचारं पुरुषं वा पिपर्षि।
सकृन् गृहे स्वे विविधप्रजेशो विचर्षणिः शूरसातौ च युद्धे॥192
सातिर्लाभे यत् परितक्म्येऽधिगम्ये दभ्रा अपि त्वां शरणं यदि स्म।
ऋता गतास्तत्र हि भूयसोऽपि तैर्हंसि शक्त्या सङ्ख्यया वाऽप्रयत्नात्॥193
दिने दिने तत्स्तुतिं श्रोतुकामस्तव स्तोतारममृतत्वे दधासि।
प्रीत्याधिक्यात् ततृषाणो मनुष्यदेवोभयेषां सुखमातनोषि।
आ समन्ताज्ज्ञानिने तत्र नित्यं प्रियं मोक्षाख्यं ततृषाणो विशेषात्॥194
प्रज्ञाधनानां लब्धये नः कृधि त्वं यशस्विनं कारिणं ज्ञानदं च।
कर्ताऽपरोक्ष्यं यावदुपासनादीन् कारुस्तेन प्रोच्यते तत्त्वदर्शी।
संस्तूयमानः कर्मणा नूतनेन समृद्धिं च प्राप्नुमः प्राक्तनस्य॥195
त्वं नः पित्रोः प्रकृतेः पूरुषस्य समीपस्थस्तन्नियन्ता सदैव।
देवेषु त्वं जागृविर्नित्यवेत्ता तनुकृन्नो बोधय प्राज्ञवर्यः॥196
विश्वं वसु प्रार्पयसे च कारवे आयुष्करो भ्रातरस्ते वयं च।
देहे त्वेकस्मिन् गर्भवद् वासतश्च भ्राताऽस्य जीवः परमस्य नित्यम्॥197
आयो राज्ञो हृदये प्रेरकत्वादायोरायुर्नहुषस्याधिपश्च।
चक्रुर्देवा देहसृष्ट्यैव तस्य यन्नामान्तर्यामिणो जीवगं च।
नामार्थभाग्वासुदेवो हि शक्त्या तेन ह्यायुः प्रथमोऽसाविहोक्तः॥198
मनुर्नाम्ना मनुषस्तस्य चेLआ पुत्री नामास्य अपि विष्णोः सदैव।
इLएड्यत्वादुपजीव्यत्वतश्च स एवायुरयनाज्ज्ञानतश्च॥199
तच्छास्यत्वाच्छासनी मानवीLआ तच्छासकत्वाच्छासनी वासुदेवः।
ममत्वकर्तुर्हि पितुः सः पुत्रः स्वातन्त्र्यं च ममता नान्यदस्ति॥2.200
त्वं नो मघोनो यजमानस्य तन्वस्तवैव रक्षाशक्तिभी रक्ष देव।
चशब्देन ज्ञानभक्त्यादिकं च सदाऽस्माकं जयमानस्य चाद्धा॥201
त्राता तोकस्य पुत्रस्य च त्वं सन्ततित्वात् तनयस्यास्य सूनोः।
गवां च त्वं रक्षिता ज्ञानसौख्यवाचां वाऽद्धैवानिमेषं सुरांश्च॥202
संरक्षमाणस्त्वदृते तैः प्रवृत्ते यज्योश्च त्वं पालको ह्यन्तरश्च।
नितरां यः सङ्गहीनोऽनिषङ्गस्तस्मै भक्त्या दीप्यसे ज्ञानदृष्ट्या॥203
द्विशीर्षत्वाच्चतुरक्षोऽधियज्ञो द्वे शीर्ष इति वागुत्तरत्र।
यो दत्तहव्यस्तेऽतिसौम्याय पीत्यै कर्तुर्मन्त्रं सम्भजसे हि तस्य॥204
महास्तोत्राय वदते स्पार्हमिष्टं रेक्णः सुखं परमं तद् ददासि।
आ समन्ताद् धारकस्यापि वायोः प्रज्ञानदः प्रोच्यसे त्वं पिता च।
प्रशास्सि त्वं परिपक्वाधिकारं प्रदेशत्वादखिलं त्वं सुवेत्ता॥205
धृतं वर्मेव परिहासि नित्यं प्रयत्नाद्यो दक्षिणादो मखेषु।
स्वादुक्षद्मा सुखगेहो गृहे च स्योनं सुखं यः परेषां करोति॥206
यावज्जीवं यजने सुप्रतिज्ञो भूत्वा च यो यजते तस्य सैव।
द्युप्राप्तिभावे ह्युपमा देह एव क्षमेति वा वसतिर्ज्ञानमार्गे॥207
या मे भवच्छरणप्राप्तिरेषा मर्षस्वतामल्प इति क्रुधो मा।
त्वत्प्राप्त्यर्थं दूरमगां च यत्तत्प्राप्यः पिता ज्ञानदो देवतानाम्।
त्वं भ्रामको मानुषाणामृषीणां कर्ता तथा ज्ञानदानेन देव॥208
यथा मनुश्चाङ्गिरा वा ययातिर्गृहे प्राप्तास्त्वां तथा मद्गृहं च।
आभ्यायाह्यावह देवसङ्ग्हमासादय बर्हिषि यक्श्Hइ च प्रियम्॥209
यष्टा त्वमेवाखिलजीवगो यत् स्पष्टत्वं च प्राप्नुहि वेदवाचा।
शक्त्या यत् ते चकृम ज्ञानतो वा वस्यो भद्रं प्रणयास्मान् सुमत्या।
भोगेतया संसृज नित्यमेव यस्माच्छक्त्या चकृम त्वत्सुकर्म॥2.210
इन्द्रस्य वा वासुदेवस्य वीर्याण्याचक्षेऽहं यानि मुख्यानि चक्रे।
अहिं दैत्यं संशयं वा जघान जनालुसारेण चखान मार्गम्॥211
ततर्द विग्ह्नान् कर्मणां वाऽनुसाराद् वहनात् पक्षा चक्षणा दुर्वचांसि।
जीवानां चेद् वक्षणा जन्मपर्ववतां बिभेदैव सुयुक्तिभिस्ताः॥212
त्वष्टा त्वेतज्ज्ञानवज्रं विरिञ्चस्ततक्षैतद्विषयं यत् त्विडात्मा।
स्वर्यं वज्रं निशितं शब्दजं वा शिशुवत्सा गाव इवैतदीरिताः।
अञ्जः समुद्रं जग्मुरापः क्रिया वा समुद्रिक्तं देवमेनं व्रजन्ति॥213
वव्रे सोमं तृषितो यद्वदेव वृषाऽपिबत् सवनेषु त्रिषु स्म।
सवनानां कद्रुकत्वं द्रुतं यत् कमत्र सोमा ध्यानयोगे मनो वाः।
सायङ्करं लयकृज्ज्ञानमेव समाददे संशयमीशवद्वा॥214
अहन्नेनं प्रथमं मायिनां च व्यनाशयो व्याजरूपाश्च मायाः।
ततः सूर्यद्युदिनादेश्च कर्ता त्वमेव तावद्बलतो न शत्रुम्।
लभसे मायावादिनां वाऽथ माया व्यनाशयः स्वजनैस्तज्जयेन॥215
[७०]अहन् वृत्रं व्यंसमतोऽधिकं च तमोमिथ्याप्रत्ययौ व्यंसनाद्वा।
स्कन्धास्करो यद्वदथो विवृक्णा अहिश्व वज्रेण कुलस्य शङ्कृते।
विद्या नाम्नो कुलिशो बुद्धिरेव पृथिव्याख्या संशयस्तद्गतो यत्॥216
अतः पृथिव्या उपपृक् यस्य योद्धा नायोद्धाऽसौ तद्वव्देवेन्द्रशत्रुः।
दर्पोद्रिक्तो ह्याह्वयामास शक्रं विष्णुं वाऽज्ञानं वीरतमं रिपूणाम्॥217
महोच्चानां बाधकं दार्.ध्यहेतोरृजीषाख्यं नास्य विष्णोर्वधानाम्।
सम्प्राप्रिज्ञानमथापि वृत्रः शक्रस्यातारीत् सम्पिपिषे प्रजाश्च॥218
रुजा युक्ता मानुषीर्वा सृतिस्था इन्द्रः शत्रुर्यस्य स हीन्द्रशत्रुः।
पुंसोः पूर्वस्मिन् स्वरितान्ति समासो बहुव्रीहिर्हीति सूत्रं पुराणम्॥219
सञ्छिन्नपाद्बाहुरपीन्द्रमेव युयोध वज्रं व्यसृजत् स तस्य।
गिरेः सानुप्रतिमे कण्ठदेशे तर्कागमाभ्यां रहितं तमो वा॥2.220
संयुद्ध्यमानं मानवज्रेण विष्णुर्जग्हान वध्रिर्वधयोग्योऽथ नीचः।
इशस्य शत्रुर्भवितुं स इच्छन् व्यस्तोऽशयद् बहुधेशेन तेन॥221
अपां रोद्धारममुया स्वमात्रा सहैव शक्रेण हतं शयानम्।
भिन्नं नदं यद्वदीत्य चापो मनः पूर्वं चारुहाणाः प्रयान्ति॥222
वृत्रो याः पूर्वं स्वमहिम्ना परीत्य पुराऽतिष्ठत् तत्सुतोऽहिश्च तासाम्।
पत्सुतः शीः पादतोऽनन्तरं तु शेताऽभवत् तद्वदेवाभिरुन्दन्।
तमः पुत्रो संशयो वाभिरुन्दन् शुभान्यास्ते निहतः सोऽपि तेन॥223
नीचस्थाने बन्धनं याऽपि चापां करोति दानुवृत्रमाता दनुः सा।
वृत्रो ह्यभूद् दनुजः कश्यपाच्च पापात्माऽसौ वैष्णवस्त्वष्टृजातः॥224
वृत्रः पुत्रोऽस्या इति सा वृत्रपुत्रा वधं तस्या अहरत् पूर्वमिन्द्रः।
प्रकृतिर्वा वृत्रमाता तमो हि तस्या अभूत् तां जघानेशिता वा।
प्रातिस्विकी प्रकृतिर्यत् तमश्च दोषाश्चान्ये पुंस्वतो युक्तमेतत्॥225
सुतावनार्थमुपरिस्था बभूव सुतस्य माता तां निहत्यामुमेव।
जघानेन्द्रः कारणस्यैव नाशात् कार्योत्थानं वारयामास विष्णुः॥225
स्यादेव पूर्वं कार्यनाशो ह्यथापि निश्शेषनाशः कारणस्यैव नाशात्।
एवं भक्ताननुजग्राह देवो नारायणः पारयन् संसृतेश्च॥226
उत्तरत्वं प्रकृतेः शक्तितः स्यात् अनन्तत्वान्नैव तिष्ठन्ति काष्ठाः।
अतस्तासां न गृहं किञ्चिदस्ति निण्यंम् सुखेनैव चरन्ति चापः।
दीर्ग्हं तमो वृत्रसञ्ज्ञं तमो वा दीर्ग्हमन्धं प्राप वृत्रः स एव॥227
दासस्य निष्णोर्वरुणस्य पत्न्यो निरुद्धा आसन्नहिना यद्वदेव।
गावो बलेनेन्द्रयज्ञे सुक्.ल्प्ता वृत्रं हत्वा तमहिं चाशु शक्रः।
उद्ग्हाटयामास बिलं तदाऽपां शुभद्वारं भगवान् वा तमो ग्ह्नन्॥228
सृके युद्धे प्रत्यहस्त्वां यदि स्म देवः प्रधानोऽपि तदश्ववारः।
वालीव त्वं ननु देवस्तदानीं प्रतिहन्ता ते नैव कश्चिद्धि तस्मात्।
अजयो बलाद् गा अजयो हिरण्यं सोमं गन्तुममुचः सप्त सिन्धून्॥229
अशनिं याः विद्युतं यां मिहं च नाम्ना हेतिं वेद्युपमां सुतीक्ष्णाम्।
अशनिभेदं ह्रादुनिनामधेयं त्वामुद्दिश्यैवाकिरत् सोऽहिरुग्रः।
त्वां प्रत्येतन्नैव सिद्धिं चकार पश्चात्काले त्वजस्त्वं तमेव॥2.230
अहेर्योद्धारं कमपश्य इन्द्र यज्जग्ह्नुषस्तेऽपि भयं जगाम।
ज्ञानानि मिथ्याबोधतोऽस्मन्मनश्च शब्दादिकानमुचः सप्त सिन्धून्॥231
महत्तत्त्वादीन् विपरीता मतिस्तु विद्युच्छब्दास्तन्यतुर्वक्तृशक्तिः।
मिहेत्युक्ता ह्रादुनिर्हुङ्कृतिश्च प्रतिवक्त्.ष्णामनुकूले परेशे॥232
न साधयन्ति स्म तमस्समुत्था जयत्येनं संशयं वासुदेवः।
स्वभक्तार्थे तद्धृदिस्थः क एव त्वदन्योऽहेरभिगन्ता भ्बवेत्।
तवैव यस्मात् संशयं जग्ह्नुषस्तु त्वदीयानां भयमञ्जो व्यपैति॥233
शतमेकोनमतरस्त्वं नदीनामहिं दैत्यं ग्ह्नन् यथाऽऽकाशदेशान्।
भीतः श्येनो ह्यभिगच्छेत् तथैव नानानदीवारकत्वात्तु तस्य॥234
ईशो देवानां तावतां तावतीश्च सृत्यापगास्तारयामास यद्वत्।
भीतः श्येनस्तरतीत्थं तथैषां कृत्वोपमां तारयामास देवः।
स्वातन्त्र्यभेदे करणे चोक्त एव व्यत्यास इत्यनवद्यं तदेतत्॥235
वस्वादित्या मरुतश्चाश्विनौ च बृहस्पतिः शेषविपानिरुद्धाः।
ब्रह्मा ब्रह्माण ऋभवश्चैव रुद्रा ऊनं शतं देवतासंहितोक्तम्॥236
स एवेन्द्रो भगवांस्तत्प्रसादात् प्राप्तो भक्तैः पर्यवसानगन्तुः।
मुक्तस्य राजाऽथापि शमस्य मुक्तेर्ज्ञानं शृङ्गं तद्वतश्चैव नित्यम्।
स एव राजा क्षयति प्रजानां भूतान्यराणीव च पर्यभूत् सः॥237
\एन्द्{वेर्से}
॥ इति श्रीमदृग्भाष्ये द्वितीयोऽध्यायः॥


ये सखायस्त्वरिता एत देवा उपायाम पशुवत् तद्वस्तथाः।
गव्यन्त उक्ता अनिश्चितेऽर्थेऽभूते शब्दश्चेत्याह सूत्रं परेशः॥3.1
प्रकृष्टज्ञानं वर्धयत्येव सुष्ठु स नोऽभेद्योऽनामृणः क्वापि तस्य।
वित्तानि तस्माद् वेदवाक्योत्थमेव् केतं ज्ञानं परमावर्जते नः॥3.2
उपैवेशमहं पतामि यथा श्येनो वसतिं पूर्वभुक्ताम्।
इन्द्रं नमस्यन्ननुकूलग्भिरेव यः स्तोतृभ्यो हव्य एवास्ति काले॥3
अशेषसेनापतिरेष शत्रूनशेषतो हन्तुमथो तमांसि।
अर्त्गो गम्योऽधीश्वरो गा मतीर्वा सङ्कालयत्येव च यस्य वष्टि।
भक्तस्य तत्त्वं ददमानश्च भूरि भद्रं मा भूरसुरस्त्वं कदाचित्॥5
अस्मदर्थे हिंसकत्वेन नित्यं प्रवृद्धवज्रेण घनेन दस्युम्।
ज्ञानेन चाज्ञानघनं धना.ध्म्ययज्युं चाप्येक एवान्तरे च।
चरञ्छाकैः शक्तिभिः सर्वदेवनरादिलोकं यमयन् जघन्थ॥6
अधिकृत्य त्वां धनमत्यन्तपुष्टं विष्वग्जग्मुरयजन्तः सदैव।
मृतिं प्रापुर्दुःखबाहुल्यरूपां सनका लाभे योग्यरूपा अपि स्म॥7
यज्वानोऽन्ये वक्ष्यमाणास्तु ये ते सन्त्यासुरा यज्वभिः स्पर्धमानाः।
शिरांस्यपि स्वानि सन्तत्यजुस्ते सद्भिः स्पर्धामात्रसम्पूरितार्थाः।
तानव्रतान् स्वर्गतः खात् पृथिव्या निरधमस्त्वं स्थैर्यवानिन्द्रियेशः॥8
यदा नवग्वा ऋषयोऽसुरेन्द्रैरुपद्रुताः शरणं वासुदेवम्।
प्रापुस्तमोभिस्तामसैर्वाऽग्हसङ्ग्हैः सम्पीडिता अयुयुत्संस्तदा तैः॥9
सेनां च विष्णोः निरयातयंस्ते वधाय तेषां हरिभक्त्यादिकान् वा।
गुणान् समर्था इव योधाः स्वशत्रुवधैकशीला अपि नष्टाः प्लवद्भिः।
गुणैर्विष्णोः स्वैर्गुणैर्वा प्रसादादीशस्य सङ्कालयन्तो ह्यगच्छन्॥3.10
रक्षोगणान् भक्षयतो मुनींश्च सम्पीडितान् रुदतश्च त्वयैव।
अयोधयो रजसोऽन्ते सुसत्त्ववृद्धिर्यदा जगतः स्यात् तदैव॥11
पुन्दोषान् वा गुणभक्षान् नृसत्त्ववृद्धौ दिवो ज्ञानतोऽवादहश्च।
अज्ञानदस्युं स्तुवतः संस्तुतिं च प्रावोऽरक्षः बन्धनं ये जनानाम्॥12
कुर्वन्ति हेम्ना मणिभिः शोभमाना दैत्यादयो दृ.धदोषा धनैर्वा।
ते प्रेरयन्तोऽपि परस्परेण नैवातरन् वासुदेवं कथञ्चित्॥13
सहैव सूर्येण च देवसङ्ग्हांश्चरानज्ञातानदधाद् वासुदेवः।
दैत्यानां वा तमसां वृत्तदृष्टौ पर्यभुङ्क्थाः सह यद् रोदसी च।
स्वमहिम्ना विश्वतः सम्यगेव तदभक्तानधमो भक्तसङ्ग्हैः॥14
ये भक्तवो द्युपृथिव्योरशेषभोगेच्छवो धनदं चेश्चरं तम्।
जिगीषवः स्वीयमायाभिरेव नैवोदापुर्द्वयमेतत् कदाचित्॥15
युक्तं ज्ञानं वज्रमेवायुधं वा दस्यून् हन्तुं कृतवान् देवदेवः।
निजेनैव ज्योतिषा भक्तहृद्गतमोगू.धान्यदुहन्निश्चयेन॥16
ज्ञानानि विष्णुर्यत् तदज्ञानमुग्रं यस्य कर्माण्यक्षरन् सौख्यमेव।
यो वेदवाचां सृतिनावात्मकानां मध्येऽवर्धयदथाज्ञानरूपः।
समीचीनज्ञानतोऽहंस्तमीश ओजिष्ठेन हतिरूपेण सम्यक्॥17
मोक्षप्रकाशार्थमथापि नावा तरणीयानां मध्यतोऽपां वृधं तम्।
अहिं वै इLइनो भूस्थिताः स्युस्तत्राविशन्नसुरो नाम तस्य॥18
[७१]इलीबिशस्तस्य दृढानि यानि बलादीनि न्यहनत् तानि देवः।
तमसो वा शृङ्गिणं शोषकं च वृषरूपं दैत्यमहन्नथो वा॥19
कामं यावच्छक्तितो विक्रमाद् वा वेगेन वा शत्रुमथो पृतन्युम्।
जघन्थ वज्रेण सुबोधतो वा न शक्तिसामस्त्यमिहोदितं हरेः॥3.20
अनन्तशक्तिर्हि हरिः सदैव कुत एव शत्रुस्तदमुष्य कोऽपि।
अतो यथाशक्त्यभियुद्ध्यमानं शत्रुं जघन्थेति महानिहार्थः॥21
स सर्वतः सिद्धियुतः सदैव जिगाय जीवारिगणान् पुरश्च।
संसाररूपा अभिनद्वृषेण प्राणेन तिग्मेन विरोधिनः प्रति॥22
संयोजयामास वज्रेण वृत्रं ज्ञानेन वाऽज्ञानममुष्य हत्यै।
मतिं च स्वामदिशत् स्वप्रजाभ्यः स शाशदानः सुसुखी सर्वदैव॥23
कुत्सं दशद्युं च मुनिं नृपं च यस्मिन् स्थितः स्वात्मरूपं सुभक्त्या।
अदर्शयस्तोषितो यः स्वतन्त्रश्चाकन्नुक्तः कर्म यतः स्वतन्त्रे॥24
वृषरूपस्यास्य नृपस्य युद्ध्यतः शफच्युतो रेणुरुन्नक्षत द्याम्।
श्वेता वाणी वायुभार्या सुतोऽस्याः श्वैत्रेयोऽयं युधतो ह्युदस्थात्॥25
वृषः श्वैत्रेयो धर्म एवाथ कुत्सनामाऽध्यात्मे कुत्सितोत्सारणात् स्यात्।
धर्मरेणुः स्वर्गमात्राभिगामी साक्षाद् धर्मो मोक्षफलोपगः स्यात्॥26
शमात्मकं वृषभं धर्ममेवाप्यरक्षस्त्वं तुग्रियास्वप्यधीश।
तुग्र्याख्या स्यात् सन्ततिर्दीर्ग्हकाला मुक्तिक्षेत्रविजयायैव धर्मम्॥27
श्वेतासुतं रमणाद् रेफ उक्तस्तमरक्षस्त्वं त्वयि ये तस्थिवांसः।
ज्योतिश्चक्रुर्निजरूपं विमुक्त्या ज्ञानान्यरीणामधराणि चाकरोः॥28
आरभ्य चाद्यैव दिवा निशायां तदन्तरे च त्रिरपि स्म सर्वदा।
अस्माकमेव भवतं यतोऽन्यो वेत्ता न तावित्युदितौ नवेदसौ॥29
गौणं तदन्यत्र हरौ तु मुख्यतो व्यापी तु मार्गो युवयोश्च दानम्।
अशेषदेशेषु गतेरशेषदातृत्वतश्चैव युवोर्हि यन्त्रम्॥3.30
वासोयन्त्रं यद्वदयत्नतः स्याद्धिम्या हिनोतेस्तन्तुविक्षेपणी हि।
तद्वद् बुद्धिप्रेरकाऽयत्नतो वामायार्थसेनौ भवतं मनीषिभिः॥31
सहैव देवैः पवयश्चायुधानि सोमस्य पानं चेतनत्वाद् विदुस्ते।
वज्रः खड्गः शर इत्यायुधानि त्रिवेणवः स्तम्भनामान एव॥32
दिवा निशायां त्रिस्त्रिरेवानुयाथः कर्मारम्भार्थं लोकसिद्ध्यर्थमञ्जः।
चक्रं गदा शर इत्यायुधानि वेदास्त्रयो वासुदेवस्य च स्युः।
रथः स्वीयो ज्ञानिनां वा शरीरं प्राणादयः स्तम्भनान्यस्य चापि॥33
वैषम्यहीने सुखभाजनेऽह्नि विमुक्तिकालेऽखिलदोषनाशकौ।
स्वभक्तानां शोधयतं च यज्ञं त्रिरस्माकं युद्धजिता इषश्च।
सुखानि वा मोक्षगतानि नोऽलमहोरात्रे क्षरतं सर्वदैव॥34
यद्वर्तनं सर्वलोकेषु तच्च त्रिकालगं युवयोरेव सर्वम्।
भक्ते जने सुष्ठु रक्ष्ये सुभक्ते त्रिधेव कालानुगते सुशिक्षितम्।
सुखं वहेतं च युवां तु नः सदा पुष्टिं च नित्यां क्षरतं वर्णवच्च॥35
वित्तं च नित्यं देवततिं च नित्यं धियं च शुभ्रां नित्यमेवावतं नः।
कीर्तिं सौभाग्यं रक्षतः नः सदैव कालत्रये युष्मदीयं रथं च।
पुत्री सूर्यस्यारुहद् भक्तदेहे ज्ञानोदयो वा भगवत्प्रसादात्॥36
सर्वेषु कालेष्वपि भेषजानि नः सर्वलोकप्रभवानि दत्तम्।
अद्भ्यः सुखायैव सुखं ममैव स्वल्पस्य युष्मत्पुत्रकस्याथ दत्तम्।
पती शुभस्याथ सुतस्य शंयोर्मदीयस्यैवावहतं सुखं वा॥37
[७२]ह्वयामि देवानग्निपूर्वानथो वा विष्णुं तैस्तैर्नामभी राति यस्मात्।
रतित्वाद्वा रतिदत्वात् स रात्री कृष्णं रजः शार्वरं हृत्तमो वा॥38
देवान् नृजातानथवा विमुक्तानन्यांश्च मर्त्यान् सृतिगान् वा लयेषु।
निशासु वा स्वात्मनि सन्निवेशयन् प्रस्वापयन् वा रविगो जनार्दनः॥39
आयाति नित्यं चोच्चनीचैः प्रदेशैः शुभ्राश्वयुक्तेन रथेन याज्यः।
शुभौ च तौ रमणीयौ च शुभ्रौ पुरोगाश्वौ हरिदश्वो हि सूर्यः॥3.40
परावतो दूरतोऽभीवृतश्च रथो हिरण्यैस्तस्य शम्या युगाणी।
तमःप्रकाशौ यदधीनौ यतस्तौ दधान इत्युच्यते वासुदेवः॥41
कृष्णं रजस्तविषी सत्त्वपूर्वगुणास्त्रयो वा व्युत्कमात् तत्तुरङ्गाः।
श्यावाः श्यामत्वान्नीलपादो जगत् ते पश्यन्ति सन्धिः प्र उगं रथस्य।
देवप्रियत्वात् दैव्यनाम्नो हरेस्तु समीपस्थं सर्वगत्वाज्जगद्धि॥42
तिस्रो द्यावो मात्रयं द्वावुपस्थौ जडाजडे श्रीर्विराषाडधीशा।
विश्वस्य साक्षाद्भगवान् नियन्ता यमोऽस्य सर्वं गदितं सदैव॥43
जडाजडत्वान्मानमुक्तं पृथग्ग्हि सर्वस्वाम्यं वक्तुमेवोदिता श्रीः।
अन्योन्यसम्बन्धविवक्षयैव ह्युपस्थत्वं मुक्तभूतानि यानि॥44
अशेषतस्तानि रथस्य यद्वदाणिं रथ्यं संश्रितं सर्वदैव।
एवं हरिं संश्रितान्यब्जजेशपूर्वाण्यपीत्येष वेदार्थसारः॥45
[७३]इह ब्रवीत्वन्यथा योऽभिपश्येत् कुर्याद् वा तद्यो यथावच्च पश्येत्।
शेषं ज्ञानं स ब्रवीत्वस्मदर्थे चकार यो विष्णुरेतत् सवा नः॥46
[७४]गम्भीरवेगो भगवान् सुपर्णः परानन्दादन्तरीक्षाण्यपश्यत्।
असौ रतिः शुभनीतिश्च विष्णुरित्यपश्यद् दुर्लभत्वात् क एव॥47
पश्यन् रवे रश्मिगणानपीह सर्वव्याप्तानपि विष्णोन रश्मीन्।
[७५]लोकः पश्येदिति कुत्राततानेत्याक्षिप्यते व्यक्तिमपेक्ष्य रश्मेः॥48
ऊर्ध्वं मध्यमधरं चेति धन्वत्रयं तमः सुखलीनं यतस्तत्।
युक्तं भवेत् तद्गतैः सर्वदैव दृ.धश्लेषाद्योजनं स्यात् तमो हि॥49
[७६]अष्टौ दिशः प्रकृतेर्वा पृथिव्या महदाद्याः सिन्धवस्तान्यपश्यत्।
हिरण्याक्षो नरसिंहात्मना स वार्याणि यद्वरणीयं सुवित्तम्॥3.50
[७७]चर्षणिभ्यो यत् प्रजाभ्यो विशिष्टो विचर्षिणिः केशवः सूर्यमेति।
ऋणोति सम्पूरयति स्ववान् स स्वतन्त्रत्वात् स्वर्णपात्रं सुपूर्णम्॥
[७८]दधानोऽसौ स्वर्णवर्णश्च तेन स्वर्णपाणिः स्वर्णहस्तश्च देवः।
पृथक्पृथक् पाणिपूर्वाङ्गवित्त्यै स्वर्णवर्णः स्वर्णपाणिः स उक्तः॥51
एतैर्लिङ्गैर्वेत्ति सूर्यं यतश्च सूर्यादन्यः सविता वासुदेवः।
उक्तो गायत्र्या चारणैस्तत्रतत्र कप्यास पद्माक्ष इति ह्युदाख्यः॥52
[७९]ये पन्थानो देवयाना अमुत्र साध्या ये तेऽरेणवोऽरागतो वा।
रजो हानादथवा तान् प्रदाय रक्षाधिकान् ब्रूहि नोऽथो समेभ्यः॥53
कण्वस्त्वध्यापन् विष्णोरनुग्रहमथाप्नुवन्।
इच्छंश्च ज्ञानविततिं देवांस्तुष्टाव भक्तितः॥54
ऋक्च्छतेनावशिष्टं च जप्यस्यान्ते तु कालतः।
श्रुण्वन्तु स्तोममित्यन्ता ददर्शैकाग्रमानसः॥55
बह्वाधेयत्वतः पुत्रं बहूनां वो हुताशनम्।
बहुज्ञेयत्वतो विष्णुं वेमहे हे प्रजाः सदा॥56
देवज्ञानाद् वा यजनाद् देवयन्त्यः समीLअते।
यमन्ये च जनाः सन्तः सहसा वायुनैधितम्॥57
धारयन्ति जनास्तस्य कर्म कुर्मो वयं च ते।
[८०]सन्त्यः सम्यक्ततो विष्णुर्वायोरपि विवृद्धिकृत्॥58
प्रततेः पुरातनत्वाद् वा प्रश्नः मन्द्रो महामखः।
देवान् सुवीर्याद् यजसि तं हि त्वामेव सर्वदा।
उपासते नमस्यन्तः सन्तस्तीर्णास्तु संसृतेः॥59
[८१]स्रिधो ह्यति तितिर्वांसस्तीर्णदुःखा इहैव वा।
त्वत्प्रसादेन विद्वांसः प्राप्य ब्राह्मण्यमुत्तमम्॥3.60
[८२]तमो घ्नन्तोऽतरन् लोकानपः कर्माणि चोत्तमाः।
उरु ब्रह्म क्षितित्वेन चक्रुस्त्वत्रैव संस्थितेः॥61
वृषा स भगवान् विष्णुर्मुनौ कण्वेऽभवत् स्थितः।
[८३]क्रन्ददश्वस्वरूपश्च ज्ञानस्यान्वेषणे कृते।
ततः कण्वान् निस्सरन्ति शुद्धा वेदानुगा गिरः॥62
द्युतिमत्त्वात् स तु द्युम्नी देवेषु ज्ञानवत्तमः।
[८४]स त्वं शोचस्व दीप्यस्व धूमः संसारधूत्कृतेः।
[८५]अरुषो रोषहीनत्वाद् धूमश्चेच्छुभगन्धनात्॥63
[८६]यं सुतो मे समीधेऽग्निं मेध्यातिथि ऋतादधि।
उक्त्वा सत्यां वेदवाचं देयान्यन्नानि तस्य हि॥64
तं प्रतीमा ऋचः सर्वाः प्रकाशाद् वर्द्धयाम तम्।
इन्धनं तु हरेर्नान्यत् क्वचिदस्ति प्रकाशनात्॥65
[८७]वित्तानि पूरयास्माकं देवेष्वप्याप्यमस्ति ते।
यज्ञभागादिपूज्यत्वात् स्वधावः सुखवर्धकः।
श्रुत्यवाजो यज्ञभागो राजा भवसि तस्य हि॥66
अस्मद्रक्षाकृते नित्यं सूद्यतो भव विष्णुवत्।
विष्णुश्चेत् स्वात्मदृष्टान्तो नोऽन्नदाता तथोद्यमी॥67
यत् स्तुवद्भिर्द्विजैर्युक्ताः स्नेहैस्त्वां विह्वयामहे।
ज्ञानेन पाहि नितरामुद्यम्युच्चगुणोऽपि नः॥68
असुरा अत्रयः प्रोक्ता मार्गत्रयविवर्जिताः।
स्वर्गापवर्गमानुष्यं त्यक्त्वा यान्ति तमो हि ते।
अदन्तीत्यथ रक्षांसि वाऽत्रयोऽधिकभक्षणात्॥69
भोगाय जीवनायापि स्वलोकचरणाय च।
उत्तमान् कुरु नो नित्यं दोहनानि च लम्भय।
देवेभ्योऽखिलकाम्यानि सदा नोऽतिमहान्ति च॥3.70
अरं छिद्रं प्रापयतीत्यरा वा पापपूरुषः।
धूत्कृतेस्तस्य नो रक्ष नश्यतोऽस्मद्वधाय च॥71
यवीयस्सु स्थितत्वेन यविष्ठो हरिरुच्यते।
ब्रह्माद्यपेक्षया नित्यं यविष्ठतम एव यत्।
अग्निर्यविष्ठ इत्युक्तो यदाधिक्यार्थतोऽधिकम्॥72
वायुर्मेघानिव जहि सर्वतः पापपूरुषान्।
अस्मद्द्रोही च यस्तं च तापेनैवात्ति यत् ततः॥73
तपुर्जम्भः शिशीते यस्तीक्ष्णो भवति सर्वदा।
नेशो भवतु सोऽस्माकं दुरात्मा पापपूरुषः॥74
सुवीर्यं सौभगं चैव ममेशः समभाजयत्।
मेध्यातिथिं सुतं चैव मित्राणि च ररक्ष मे।
उपस्तुतं चैव मुनिं सातौ लाभे ररक्ष ह॥75
तुर्वशादींस्तथा राज्ञो वयं तेन हवामहे।
तुरोऽपि यद्वशो विष्णुः स च तुर्वशनामवान्।
यदस्ति तत उच्चत्वाद् यदुरुग्रोऽसुरान् प्रति॥76
तमेव तत्प्रसादेन ह्वयामोऽनयदेव सः।
नववास्त्वादिकान् राज्ञो बलं दस्युविनिग्रहे॥77
मनुष्यः सन्नहं त्वां तु ज्योतिर्मुक्तजनाय च।
निदधे हृदि स त्वं च दीप्यसे मयि सर्वदा॥78
ब्रह्मजोऽग्निरृताद् वेदवाचोऽभिव्यज्यते हरिः।
उक्षितः स्वगुणैः सर्वैर्युक्तोऽमेयाश्च शक्तयः।
त्वेषा इत्युदितास्तस्य हरे रश्मय एव च॥79
भीमा न प्रतिगन्तुं च शक्या राक्षसपक्षिणः।
यावतो जङ्गमास्तेषां हिंसनावांस्तु राक्षसः॥3.80
यातुमावानिति प्रोक्तो यातनानुभवात् क्वचित्।
यातुरित्येव च प्रोक्तः सन्तं प्रत्यनुकूलतः॥81
स्थितास्ताः शक्तयो विष्णोः क्रीडाशीलं च मारुतम्।
शर्धः सुखबला.ध्यं वाऽप्यनर्वाणमनिन्द्रियम्॥82
न वायोरिन्द्रियाणां हि देवाः सन्त्यभिमानिनः।
अतोऽनिन्द्रियता तस्य रथे देहे शुभश्च सः।
कण्वास्तं गायताभीक्ष्णं विष्णुं वा तादृशं गुणैः॥83
पृषत्यो वाहनान्येषामन्यदायुधमुच्यते।
स्वप्रकाशोऽथवा विष्णुस्तैर्लिङ्गैर्वज्यते सह।
तत्तद्देवगतस्यापि विष्णोर्लिङ्गं च तद्भवेत्॥84
यत् ते वदन्ति वचनं मेघनादात्मकं हि तत्।
इहापि श्रूयत इव वर्णा व्यक्तेरिवेति च॥85
हतेष्वेषां कशाः सन्ति चित्रं नार्गेऽधिगम्यते।
रेण्वादिसर्ववस्तूनां गमनान्मार्गचित्रता।
विष्णोः सर्वं जगच्चित्रं मार्गे सम्प्रेर्यतेऽमुना॥86
शोधकाय प्रधानाय वो बलाय च वायवे।
शुद्धाय वा सुप्रकाशज्ञानायातिबलाय च।
[८८]गायत ब्रह्म देवत्तं देवेषु ततमीश्वरम्॥87
प्रीतिर्वायोर्विष्णुगानाद् वेदाख्यं ब्रह्म विष्णवे।
देवैरधीयमानत्वाद् देवत्तं ब्रह्म वैष्णवम्॥88
अहन्तव्यत्वतस्त्वग्ह्न्यं वायुं वृषभरूपिणम्।
क्रीडन्तं वेदरूपासु गोषु तं स्तुहि मारुतम्॥89
माभिर्वेदैः स्तुतत्वेन मारुतो विष्णुरेव वा।
भक्षणार्थं रसस्यासौ ववृधे मरुतां पिता॥3.90
आ समन्तादुत्तमः कः प्रधानो वायुरेव वः।
विष्णोराक्षेप एव स्यात् को नामास्ति परस्त्विति।
त्वत्पर्यन्तं च वर्षिष्ठः को भवेदिति वा भवेत्॥91
आ धूतयो दिवो ग्मश्च भूम्या इत्यन्वयो भवेत्।
तस्मादन्तं प्रतीवैतज्जगत् सन्धूनुथाखिलम्॥92
नीचैर्धृतो मानुषो वो मार्गायोग्राय मन्यवे।
न पूर्यते च कोपाय स्वल्पत्वान्मानुषः क्वचित्॥93
बहुपर्वयुतोऽत्युच्चगिरिर्मार्गे हि वोऽत्यजत्।
मूलं येषां तथाऽज्मेषु मार्गेष्वतिभिया धरा।
कम्पते जीर्णराजेव स्थिरं वो जननं यतः॥94
जाता वायोर्दिवि वयो मातुः प्राप्तानि रेतवे।
निर्गन्तुं तत्क्षणेनैव सर्वलोकाटनाय हि।
यौवनं ते युवानो हि निसर्गान्मातुरा जनेः॥95
मातुरेव प्रसादेन सम्यक् तद्द्विविधं बलम्।
प्रज्ञाबाहुबलं यस्मात् तस्मात् दिश उदापिरे॥96
ते गिरः सूनवो देव्या वाश्रा वचनशीलिनः।
अभिजन्मानुसारेण गुणान् यातुमुदापिरे॥97
पद्भ्यां भूमिरिति श्रुत्या सुता विष्णोर्वसुन्धरा।
तज्जत्वात् पर्वता विष्णोर्नप्तारः सेचनाद्धि मिट्।
हरिस्तमपि मेर्वादिं मरुतश्च्यावयन्ति हि॥98
अमृध्रमप्रधृष्यत्वात् बलं यदपि वोऽखिलम्।
जनांश्च्यावयितुं स्थानाच्छक्ताः सम्यग् गिरीनपि॥99
कुर्वन्ति शास्त्रसंवादं मार्गे श्रुण्वन्ति केचन।
तेषां मध्ये हि मरुतां शीभं क्षिप्रं प्रयात नः॥3.100
मदं कुरुत तत्रैव दोहनान्यत्र सन्ति हि।
सर्वमायुर्जीवसेऽस्ति प्रसादान्मरुतां हि नः॥101
कदनयोर्हस्तयोर्देवा दधिध्वे प्रियतातवत्।
कदाऽपि यत् प्रियस्तातः [८९]कधप्रिय इतीरितः।
स्तृतं बर्हिर्यद्विषये ते प्रोक्ता वृक्तबर्हिषः॥102
दिवः पृथिव्याश्चेदानीं क्व गच्छथ च किं फलम्।
न गच्छथ क्व वाऽप्येतज्ज्ञातव्यं तत्प्रसादतः॥103
आह्वयन्ति [९०]क्व वो गावो यथैव यवसार्थिनः।
फलार्थिनः स्तुवन्तो वः क्वाह्वयन्ति तथैव च॥104
स्तुत्यानि वः सुखानि च कथं ज्ञेयानि नः सदा।
इत्यभिप्रायतः प्रश्नः कस्मिन् नो ज्ञापकस्त्विति।
सुवितानि सुभद्राणि सौभगं लक्षणं परम्॥105
पृश्निर्वेदः प्रश्नयोग्यः पृश्निमाता हरिस्ततः।
ज्ञेयस्तस्यापि विज्ञाता मरुतश्चेत् सुता गिरः।
मानुषा यदि यूयं वः स्तोता देवो भवेदपि॥106
न स्यादसेव्यः स्तोताऽत्र यथा यवसगोचरे।
गोप्राप्ये तु मृगोऽसेव्यो यममार्गं न च व्रजेत्।
याञ्चारीतिविशेषोऽयं निन्दा स्तुत्येकदेशयुक्॥107
मा वधीन्नः क्वचिन्मृत्युः परतः परतोऽपि च।
दुर्हणा दुःखदा हन्त्री यातु सा [९१]तृष्णया सह॥108
अप्रमेया यथा सत्यं धन्वन्नपि हि सेचनम्।
रुचां विद्रावकस्यैव वायोः पुत्रा हि रुद्रियाः।
विनाऽप्येचेतनं वातं वृष्टिं कृण्वन्ति हीच्छया॥109
एषां सकाशाद् वृष्टिश्च विद्युद् भूमिं प्रकाशयेत्।
गौर्वत्समिव भूम्यां च लोकं सिञ्चति मातृवत्॥3.110
मानुषादित्वमन्यच्चाबिभेदेषां स्वनादपि।
गृहमाणिनो गृहाद्यं वा चचालैषां स्वनादपि॥111
अखिन्नैर्गमनैश्चैव दृ.धस्वीयैश्च पाणिभिः।
अनुयात नदीश्चित्राः स्थिराः सन्ति रथादयः॥112
ब्रह्मणश्च पतिं विष्णुं यथावद् व्याप्तया गिरा।
जरायै संस्तुतित्वेन तृतीया भावरूपिणी॥113
सर्वा विभक्तयश्चेत्थम्भाववाचिन्य एव च।
महाव्याकरणे सूत्रमिति संस्तुतिरूपतः।
वद विष्णुं स्वप्रकाशमग्निवत् सूर्यवत् तथा॥114
आह चात्मानमेवात्र दार्.ध्ये स्व प्रतियोगिता।
इति सूत्रात् कीर्तिमस्य विष्णोः कुरु मुखे सदा॥115
विस्तारयति पर्जन्यो यद्वद् वृष्टिं तथैव च।
विस्तृणूहि तथेशस्य तथा कीर्तिं जगत्यपि॥116
[९२]पनस्युं ज्ञानशीलं च विज्ञेयं गणमर्किणम्।
अभवन् ज्ञापका वृद्धा अस्माकं तदनुग्रहात्॥117
[९३]परावतो हरेः स्थानान्मानं शोचिरिवास्यथ।
सूर्यादयो यथा शोचिर्दूरादास्यन्ति जन्तुषु।
एवं ज्ञानं सम्प्रदायान्मरुतो विष्णुरेव वा॥118
इत्थं यथा सर्वदृश्यं तत् तथा भवतां कृतम्।
एवं यत्र क्व वा ज्ञानाद्बलाद्वा गच्छत क्वचित्।
स्वतन्त्रत्वात् परापेक्षा नहि वः क्वचिदिष्यते॥119
किञ्चिद्याथ बलात् किञ्चिद् [९४]धूनुथ स्वबलाद्धि तत्।
शत्रूणामपनोदाय सन्ति वस्त्विह हेतयः।
स्तम्भनाय च शत्रूणां सुदृ.धान्येव ताः सदा॥3.120
स्थिरत्वं दीर्घकालत्वं वीLउत्वं दृ.धता तथा।
[९५]युष्माकं तविषी तेजो बलमस्त्युत्तमं सदा।
मायिनो नहि मर्त्यस्य बलं तेजोऽथवोत्तमम्॥121
स्थिरं चाज्ञानापापादि तद्भक्ताय पराहथ।
गुरूनपि नरान् नित्यं गुणैर्वर्तयथाञ्जसा॥122
पर्वतानां पृथिव्याश्च दिशो नित्यं वियाथन।
वनिनश्च तरून् सम्यग् भजनीयान् सुरान् हरिः॥123
भूमौ दिवि च वः शत्रुः क्वचिन्नैव हि लभ्यते।
[९६]रिशादसः सुसुखिनः सुखेन शमदन्ति यत्॥124
बलं तेजोऽपि वो ह्यस्ति व्याप्ता नित्यतया युजा।
अद्याप्याधर्षणायैव निखिलाशुभसन्ततेः॥125
[९७]प्रवेपयन्ति पर्वतान् विविञ्चयन्ति वनस्पतीन्।
जनिपर्ववतो जीवान् सम्प्रेरयति केशवः॥126
भजनीयपतीन् ब्रह्मपूर्वांश्च फलदानतः।
तारतम्येन सम्यक् च विवेचयति सर्वदा॥127
सर्वप्रजास्वतिष्ठन्त प्राप्तास्ताभिः सहैव च।
मत्ता इव प्रेरयन्ति शुभाशुभकृतौ नरान्॥128
[९८]अयुग्ध्वं पृषतीश्चैव रोहितं पृष्ठतो रथे।
वो यामं प्रति दार्.ध्याय शेषमश्रेत् पुनर्धरा॥129
भीतिमापुर्मनुष्याश्च क्षिप्रं वः प्राप्तये सुखम्।
रक्षां वृणीमहे युष्मद् गन्ताऽद्यापि च नोऽवसा॥130
भीतियुक्ताय कण्वाय मह्यं युष्माभिरेव च।
प्रेरितोऽथ नियन्तृत्वाद् युष्माकं मानुषेण च॥3.131
बाह्यदृष्ट्या त्वभूतीर्नो य इच्छति तमोजसा।
बलेन च द्रावयत युष्मदीयोतिभिस्तथा॥132
ओजोऽसमं बिभृथ च मखेज्याः सममुत्तमम्।
सुदानशीलाः कण्वाय दत्तासममभीप्सितम्।
असमैर्नोऽप्यभिप्रायैर्गन्त [९९]वृष्टिं न विद्युतः॥133
देवयन्तः पूजयन्तः स्तुवन्तोऽतिकृताशनः।
[१००]प्राशूः वायोः सुतेत्येव सहसस्पुत्र इत्यथ।
तद्व्यङ्ग्यत्वाद्धरिः प्रोक्तः शस्रस्तत्सुत एव च॥134
युद्धं हितधनं प्रोक्तं निहितं धनमेव वा।
स्वख्यं तु स्विन्द्रियफलमाचके[१०१]ऽपश्यदित्यपि॥135
पतिस्तु ब्रह्मणो विष्णुर्वागीशत्वात् समीरणः।
अग्रतो यात्वसावस्मत्कार्येष्वेवं सरस्वती॥136
सूनृता वैष्णवी वा वाग् यज्ञं वीरं नरं प्रति।
नयन्तु देवाः सर्वेऽपि यत् पञ्चजनवर्धनः॥137
[१०२]पङ्क्तिराधा हरिस्तेन वीरो नर्यः स एव च।
देवगन्धर्वनृपितृदैत्याः पञ्चजनाभिधाः॥138
[१०३]वाघते स्तुवते विष्णुर्ददाति सूनरं वसु।
सुष्ठु येन नरो भूयात् सुनरं ज्ञानमुच्यते॥139
स धत्ते चाक्षयां कीर्तिमिLआमन्नं यजामहे।
सुवीर्यत्वात् सुवीरं तत् सुप्रतूर्तिः सुपेशकृत्।
प्राणचेष्टानिमित्तत्वात् तदनेह इतीरितम्॥140
स एव भगवान् विष्णुर्मन्त्रं तद्विषयं वदेत्।
उक्थमुत्थापकत्वेन स एव भगवान् हरिः॥3.141
तन्मन्त्रवाच्या देवाश्च यद्वाच्या देवतास्तु ताः।
[१०४]तमेव मन्त्रं वोचेम ज्ञानार्थं सुखकारणम्॥142
इमां वाचं स्वीकुरुत सकाशाद्वोऽखिलं शुभम्।
अश्नवानतिदौर्लभ्याद् [१०५]देवभक्तं क आप्नुयात्।
यजमानं वाऽनुगच्छेत् कः सम्यक् स्तृतबर्हिषम्॥143
तत्रतत्र प्रस्थितोऽसौ यजमानः सुखैः स्वयम्।
स्वेष्टस्थानेषु चान्तर्वा विष्णुरन्तर्गतो यतः।
तद्वत्त्वेन क्षयं स्थानं प्राप्नोति ज्ञानतो यजन्॥144
उपपृक्तः क्षत्रियैः स आवेशेन जनार्दनः।
हन्ति शत्रूंश्च तैर्देवो भये च स्वाश्रयं ददौ॥145
वर्ताऽभिगन्ता तरुता जेता चास्य नहि क्वचित्।
युद्धं महाधनं त्वर्भं प्रसिद्धं धनमेव हि॥146

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं ऋग्भाष्यं समाप्तम्॥

  1. ऋ. १.१.१- अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्।
    होतारं रत्नधातमम्॥
  2. अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत ।
    स देवाँ एह वक्षति ॥
  3. अग्निना रयिमश्नवत् पोषमेव दिवेदिवे ।
    यशसं वीरवत्तमम् ॥
  4. अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि ।
    स इद्देवेषु गच्छति ॥
  5. उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् ।
    नमो भरन्त एमसि ॥
  6. स नः पितेव सूनवेऽग्ने सूपायनो भव ।
    सचस्वा नः स्वस्तये ॥
  7. प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव। यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम्॥ १०.१२१.१०
  8. नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत्। - १०.१२९.१
  9. यं कामये तंतमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्॥ १०.१२५.०५
  10. स शर्धदर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपि गुर्ऋतं नः॥ ७.२१.०५
  11. यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम॥ १०.१२१.०२
  12. वायुरस्मा उपामन्थत्पिनष्टि स्मा कुनन्नमा।१०.१३६.७
  13. अयं त एमि तन्वा पुरस्ताद्विश्वे देवा अभि मा यन्ति पश्चात्।- ८.१००.१
  14. वि हि सोतोरसृक्षत नेन्द्रं देवममंसत। - १०.८६.१
  15. यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः॥ - २.१२.७
  16. मा नः स्तेन ईशत माघशंसो बृहद्वदेम विदथे सुवीराः॥ - २.४२.३
  17. इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः। महाँ अभिष्टिरोजसा॥ - १.९.१
  18. नहि त्वा रोदसी उभे ऋघायमाणमिन्वतः। - १.१०.८
  19. जेषः स्वर्वतीरपः सं गा अस्मभ्यं धूनुहि॥ १.१०.०८
  20. अव क्षिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः।-२.३०.५
  21. किमिच्छन्ती सरमा प्रेदमानड्दूरे ह्यध्वा जगुरिः पराचैः। - १०.१०८.१
  22. अग्निं दूतं वृणीमहे होतारं विश्ववेदसम्। - १.१२.१
  23. अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम्। - १.१२.२
  24. आप इद्वा उ भेषजीरापो अमीवचातनीः। - १०.१३७.६
  25. मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे। - १.१३.२
  26. घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः।आ देवान्सोमपीतये॥-१.१४.६
  27. शृण्वन्तु स्तोमं मरुतः सुदानवोऽग्निजिह्वा ऋतावृधः।- १.४४.१४
  28. युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे। - १.११२.२
  29. यश्चिद्धि त इत्था भगः शशमानः पुरा निदः। अद्वेषो हस्तयोर्दधे॥ १.२४.४
  30. चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत्।- ९.९६.१९
  31. अवस्युमश्विना युवं गृणन्तमुप भूषथो माध्वी मम श्रुतं हवम्॥ - ५.७५.८
  32. वायवा याहि दर्शतेमे सोमा अरंकृताः। - १.२.१
  33. आकीं सूर्यस्य रोचनाद्विश्वान्देवाँ उषर्बुधः। - १.१४.९
  34. नेष्टा उपरि संदर्भाः
  35. पोता उपरि संदर्भाः
  36. अश्विना पिबतं मधु दीद्यग्नी शुचिव्रता।- १.१५.११
  37. सेमं नः काममा पृण गोभिरश्वैः शतक्रतो। स्तवाम त्वा स्वाध्यः॥ १.०१६.०९
  38. मनुष्वत्त्वा नि धीमहि मनुष्वत्समिधीमहि। - ५.२१.१
  39. सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः। - २.३.८
  40. ऋ. १.१८.६ - सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् ।
    सनिं मेधामयासिषम् ॥
  41. नराशंसं सुधृष्टममपश्यं सप्रथस्तमम्। - १.१८.९
  42. एकं चमसं चतुरः कृणोतन तद्वो देवा अब्रुवन्तद्व आगमम् ।
    सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ ॥१.१६१.२
  43. प्रातर्युजा वि बोधयाश्विनावेह गच्छताम् ।
    अस्य सोमस्य पीतये ॥१.२२.१
  44. या वां कशा मधुमत्यश्विना सूनृतावती।
    तया यज्ञं मिमिक्षतम्॥ १.०२२.०३
  45. हिरण्यपाणिमूतये सवितारमुप ह्वये।
    स चेत्ता देवता पदम्॥ १.०२२.०५
  46. अपां नपातमवसे सवितारमुप स्तुहि।
    तस्य व्रतान्युश्मसि॥ १.०२२.०६
  47. विभक्तारं हवामहे वसोश्चित्रस्य राधसः।
    सवितारं नृचक्षसम्॥ १.०२२.०७
  48. आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम्।
    वरूत्रीं धिषणां वह॥ १.०२२.१०
  49. अभि नो देवीरवसा महः शर्मणा नृपत्नीः।
    अच्छिन्नपत्राः सचन्ताम्॥ १.०२२.११
  50. तयोरिद्घृतवत्पयो विप्रा रिहन्ति धीतिभिः।
    गन्धर्वस्य ध्रुवे पदे॥ १.०२२.१४
  51. स्योना पृथिवि भवानृक्षरा निवेशनी।
    यच्छा नः शर्म सप्रथः॥ १.०२२.१५
  52. इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम्।
    समूळ्हमस्य पांसुरे॥ १.०२२.१७
  53. त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः।
    अतो धर्माणि धारयन्॥ १.०२२.१८
  54. विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे।
    इन्द्रस्य युज्यः सखा॥ १.०२२.१९
  55. तद्विप्रासो विपन्यवो जागृवांसः समिन्धते।
    विष्णोर्यत्परमं पदम्॥ १.०२२.२१
  56. तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे।
    वायो तान्प्रस्थितान्पिब॥ १.०२३.०१
  57. हस्काराद्विद्युतस्पर्यतो जाता अवन्तु नः।
    मरुतो मृळयन्तु नः॥ १.०२३.१२
  58. आ पूषञ्चित्रबर्हिषमाघृणे धरुणं दिवः।
    आजा नष्टं यथा पशुम्॥ १.०२३.१३
  59. ऋ. १.२३.१६ - अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् ।
    पृञ्चतीर्मधुना पयः ॥
  60. कस्य नूनं कतमस्यामृतानां मनामहे चारु देवस्य नाम।
    को नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च॥ १.०२४.०१
  61. यश्चिद्धि त इत्था भगः शशमानः पुरा निदः।
    अद्वेषो हस्तयोर्दधे॥ १.०२४.०४
  62. भगभक्तस्य ते वयमुदशेम तवावसा।
    मूर्धानं राय आरभे॥ १.०२४.०५
  63. तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः ।
    अहेळमानो वरुणेह बोध्युरुशंस मा न आयुः प्र मोषीः ॥-1.24.11
  64. तदिन्नक्तं तद्दिवा मह्यमाहुस्तदयं केतो हृद आ वि चष्टे।
    शुनःशेपो यमह्वद्गृभीतः सो अस्मान्राजा वरुणो मुमोक्तु॥ १.०२४.१२
  65. १.२८.१- यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे।
    उलूखलसुतानामवेद्विन्द्र जल्गुलः॥
  66. १.२८.३ - यत्र नार्यपच्यवमुपच्यवं च शिक्षते।
    उलूखलसुतानामवेद्विन्द्र जल्गुलः॥
  67. १.२८.७- आयजी वाजसातमा ता ह्युच्चा विजर्भृतः।
    हरी इवान्धांसि बप्सता॥
  68. १.२८.८ - ता नो अद्य वनस्पती ऋष्वावृष्वेभिः सोतृभिः।
    इन्द्राय मधुमत्सुतम्॥
  69. १.२८.९ - उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सृज।
    नि धेहि गोरधि त्वचि॥
  70. ऋ. १.३२.५ - अहन्वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन ।
    स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक्पृथिव्याः ॥
  71. ऋ. १.३३.१२ - न्याविध्यदिलीबिशस्य दृळ्हा वि शृङ्गिणमभिनच्छुष्णमिन्द्रः । यावत्तरो मघवन्यावदोजो वज्रेण शत्रुमवधीः पृतन्युम् ॥१२॥
  72. ऋ. १.३५.१ - ह्वयाम्यग्निं प्रथमं स्वस्तये ह्वयामि मित्रावरुणाविहावसे ।
    ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारमूतये ॥
  73. आणिं न रथ्यममृताधि तस्थुरिह ब्रवीतु य उ तच्चिकेतत् ॥- १.३५.६
  74. वि सुपर्णो अन्तरिक्षाण्यख्यद्गभीरवेपा असुरः सुनीथः - १.३५.७
  75. क्वेदानीं सूर्यः कश्चिकेत कतमां द्यां रश्मिरस्या ततान ॥- १.३५.७
  76. अष्टौ व्यख्यत्ककुभः पृथिव्यास्त्री धन्व योजना सप्त सिन्धून् ।
    हिरण्याक्षः सविता देव आगाद्दधद्रत्ना दाशुषे वार्याणि ॥ - १.३५.८
  77. हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथिवी अन्तरीयते ।
    अपामीवां बाधते वेति सूर्यमभि कृष्णेन रजसा द्यामृणोति ॥- १.३५.९
  78. हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववाँ यात्वर्वाङ् ।
    अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषं गृणानः ॥ - १.३५.१०
  79. ये ते पन्थाः सवितः पूर्व्यासोऽरेणवः सुकृता अन्तरिक्षे ।
    तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव ॥ १.३५.११
  80. स त्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य ॥ - १.३६.२
  81. होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति स्रिधः ॥- १.३६.७
  82. घ्नन्तो वृत्रमतरन्रोदसी अप उरु क्षयाय चक्रिरे । - १.३६.८
  83. भुवत्कण्वे वृषा द्युम्न्याहुतः क्रन्ददश्वो गविष्टिषु ॥- १.३६.८
  84. सं सीदस्व महाँ असि शोचस्व देववीतमः ।- १.३६.९
  85. वि धूममग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम् ॥- १.३६.९
  86. यमग्निं मेध्यातिथिः कण्व ईध ऋतादधि ।- १.३६.११
  87. रायस्पूर्धि स्वधावोऽस्ति हि तेऽग्ने देवेष्वाप्यम् ।- १.३६.१२
  88. प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे। देवत्तं ब्रह्म गायत॥ १.०३७.०४
  89. कद्ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः। दधिध्वे वृक्तबर्हिषः॥ १.०३८.०१
  90. क्व नूनं कद्वो अर्थं गन्ता दिवो न पृथिव्याः। क्व वो गावो न रण्यन्ति॥ १.०३८.०२
  91. मो षु णः परापरा निर्ऋतिर्दुर्हणा वधीत्। पदीष्ट तृष्णया सह॥ १.०३८.०६
  92. वन्दस्व मारुतं गणं त्वेषं पनस्युमर्किणम्। अस्मे वृद्धा असन्निह॥ १.०३८.१५
  93. प्र यदित्था परावतः शोचिर्न मानमस्यथ।
    कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः॥ १.०३९.०१
  94. को वो वर्षिष्ठ आ नरो दिवश्च ग्मश्च धूतयः।
    यत्सीमन्तं न धूनुथ॥ १.०३७.०६
  95. स्थिरा वः सन्त्वायुधा पराणुदे वीळू उत प्रतिष्कभे।
    युष्माकमस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः॥ १.०३९.०२
  96. नहि वः शत्रुर्विविदे अधि द्यवि न भूम्यां रिशादसः। युष्माकमस्तु तविषी तना युजा रुद्रासो नू चिदाधृषे॥ १.०३९.०४
  97. प्र वेपयन्ति पर्वतान्वि विञ्चन्ति वनस्पतीन्। प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा॥ १.०३९.०५
  98. उपो रथेषु पृषतीरयुग्ध्वं प्रष्टिर्वहति रोहितः। आ वो यामाय पृथिवी चिदश्रोदबीभयन्त मानुषाः॥ १.०३९.०६
  99. असामि हि प्रयज्यवः कण्वं दद प्रचेतसः। असामिभिर्मरुत आ न ऊतिभिर्गन्ता वृष्टिं न विद्युतः॥ १.०३९.०९
  100. उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे। उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचा॥ १.०४०.०१
  101. त्वामिद्धि सहसस्पुत्र मर्त्य उपब्रूते धने हिते। सुवीर्यं मरुत आ स्वश्व्यं दधीत यो व आचके॥ १.०४०.०२
  102. प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता। अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः॥ १.०४०.०३
  103. यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः। तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम्॥ १.०४०.०४
  104. तमिद्वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसम्। इमां च वाचं प्रतिहर्यथा नरो विश्वेद्वामा वो अश्नवत्॥ १.०४०.०६
  105. को देवयन्तमश्नवज्जनं को वृक्तबर्हिषम्।
    प्रप्र दाश्वान्पस्त्याभिरस्थितान्तर्वावत्क्षयं दधे॥ १.०४०.०७