कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः १४

← प्रश्नः १३ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः १४
हिरण्यकेशिः/सत्याषाढः
प्रश्नः १५ →

14.1
अथ चतुर्दशः प्रश्नः ।
राजाऽश्वमेधेन यजेत ॥१॥
यः कामयेत सर्वा व्युष्टीर्व्यश्नुवीयेति ॥ २ ॥
पुण्यनामधेयं चित्रं देवयजनमध्यवस्यति। यस्य पुरस्ताद(दा)पः सुखाः सूपावगाहा अनपस्वरी ॥३॥
चैत्र्यां पौर्णमास्यां सांग्रहण्येष्ट्या यजेत तस्या योत्तराऽमावास्या तस्यां संज्ञान्या ॥ ४ ॥
वैशाख्यां पौर्णमास्यां प्राजापत्यमृषभं तूपरं बहुरूपमालभते ॥ ५॥
तस्या योत्तराऽमावास्या तस्यामपदातीन् महर्त्विजः प्रतिदिशं समावहन्ति ॥ ६॥
अन्वहमितरान्वाऽऽवहन्त्या सुब्रह्मण्यायाः॥७॥
केशश्मश्रूणि वापयते । नखानि निकृन्तते । दतो धावते । स्नाति । अहतं वासः परिधत्ते ॥८॥
अधिवृक्षसूर्ये वाचं यच्छति ॥ ९॥
वाग्यतस्यैताꣳ रात्रिमग्निहोत्रं जुहोति ॥ १४.१.१०॥
अरातयो रातयश्च परित आसते रातय इत्येकेषाम् ॥ ११ ॥
नमो द्रष्ट्रे नम उपद्रष्ट्रे नमोऽनुद्रष्ट्रे नमः ख्यात्रे नम उपख्यात्रे नमोऽनुख्यात्रे नमः शृण्वते नमः सते नमोऽसते नमो जाताय नमो जनिष्यमाणाय नमो भूताय नमो भविष्यते नमो वाचे नमो वाचस्पतये नमश्चक्षुषे नमः श्रोत्राय नमस्तपसेः नमो ब्रह्मण इत्युद्यन्तमादित्यमुपतिष्ठते ॥ १२ ॥
उदित आदित्ये नमोऽग्नये पृथिविक्षित इत्यग्निमुपतिष्ठते । नमो वायवेऽन्तरिक्षक्षित इति वायुम् । नमः सूर्याय दिविक्षित इति सूर्यम् ॥१३॥
वैतसमिध्ममभ्याधाय हिरण्यगर्भः समवर्तताग्र इत्यष्टौ पूर्णाहुतीर्जुहोति ॥ १४ ॥
देवा देवेषु पराक्रमध्वमिति तिस्रः ॥ १५ ॥
चतुष्टय्य आपो दिग्भ्यः समाभृता भवन्ति ॥ १६॥
तासु ब्रह्मौदनं पचति ॥ १७॥
पात्र्यामुपस्तीर्य राजतꣳ रुक्मं निधाय तस्मिन्ब्रह्मौदनमुद्धृत्य प्रभूतेन सर्पिषोपसिच्योपरिष्टात्सौवर्णꣳ रुक्ममवधायाभिघार्य चतुर्भ्य आर्षेयेभ्यो महर्त्विग्भ्य उपोहति ॥ १८ ॥
प्राशितवद्भ्यश्चतुरः सहस्रान्सौवर्णान्निष्कान्ददाति चतुरश्चाश्वतरीरथानेतौ च शतमानौ रुक्मौ ॥ (ख०१) ॥ १९॥
द्वादशारत्निस्त्रयोदशारत्निर्वा दार्वी मौञ्जी वा रशना । तां ब्रह्मौदनस्योच्छेषणेनानक्ति ॥१४.१.२०॥
अश्वस्य रूपाणि समामनन्ति श्वेतः कृष्णपिशङ्गाः सारङ्गोऽरुणपिशङ्गो वा ॥ २१ ॥
यस्य वा श्वेतस्योल्बं कृष्णं तमालभते । सोमपं सोमपयोः पुत्रम् ॥ २२ ॥
यौ शिशू जातौ पुरा तृणाग्रात्सोमं पाययन्ति तौ सोमपौ भवतः । तयोर्यो जायते स सोमपयोः पुत्रः । यं शिशुं जातं पुरा तृणाग्रात् सोमं पाययन्ति स सोमपो भवति॥ २३ ॥
मातृमन्तं पितृमन्तं पृष्ठे वहे च दान्तमध्वर्युꣳ राज्याय परिददाति ॥ २४ ॥
ब्राह्मणा राजानश्चायं वोऽध्वयू राजा या ममापचितिरेतस्मै तां कुरुतादेष वो यच्च चिकित्सितं तद्वच्चिकित्सितमासदिति । यावद्यज्ञमध्वर्यू राजा भवति ॥ २५ ॥
देवस्य त्वेति रशनामादायेमामगृभ्णन्रशनामृतस्येत्यश्वमम्वधिवदति ॥ २६ ॥
ब्रह्मन्नश्वं मेध्यं भन्त्स्यामि देवेभ्यः प्रजापतये तेन राध्यासमिति ब्रह्माणमामन्त्रयते ॥ २७॥
देवेभ्यः प्रजापतये तेनर्ध्नुहीति प्रत्युक्तेऽभिधा असीत्यश्वमभिदधाति ॥ २८ ॥
अत्रैकेऽध्वर्योः परिदानमामनन्ति ॥ २९ ॥
श्वानं चतुरक्षमानयन्ति । विष्वक्ब(ग्व)न्धेन बद्धम् । पितुरनुजायाः पुत्रः पूर्वो नयति मातुरनुजायाः पुत्रः पश्चात्पौꣳश्चलेयः सैध्रकं मुसलं धारयन्पेशसा जानुं वेष्टयित्वा पश्चादन्वेत्यपोऽश्वमभ्यवगाहन्ति श्वानं च ॥ १४.१.३०॥
प्रजापतये त्वा जुष्टं प्रोक्षामीति पुरस्तात्प्रत्यञ्चमश्वं प्रोक्षति । इन्द्राग्निभ्यां त्वेति दक्षिणत उदञ्चम् । वायवे त्वेति पश्चात्प्राञ्चम् । विश्वेभ्यस्त्वा देवेभ्य इत्युत्तरतो दक्षिणा । देवेभ्यस्त्वेत्यधस्तात्सर्वेभ्यस्त्वा देवेभ्य इत्युपरिष्टात्सर्वाभ्यस्त्वा देवताभ्य इति वा ॥ ३१ ॥
यत्र शुनोः प्रतिष्ठा तच्छ्वानं प्रसौति । पुरस्ताद्वा प्रोक्षणात् ॥ (ख०२)॥ ३२॥
यो अर्वन्तं जिघाꣳसतीति पौꣳश्चलेयः सैध्रकेण मुसलेन शुनः प्रहन्ति ॥ ३३ ॥
पूर्वेद्युर्वा शुनः प्रहण्यात्परो मर्त इत्यश्वस्याधस्पद उपप्लाव्य दक्षिणमुपप्लायति ॥ ३४ ॥
अहं च त्वं च वृत्रहन्निति ब्रह्मा यजमानस्य हस्तं गृह्णाति ॥ ३५॥
अभिक्रत्वेन्द्रभूरधज्मन्नित्यध्वर्युर्यजमानं वाचयति ॥ ३६ ॥
ऐषीकमुदूहमाहरन्ति । पुरस्तात्प्रत्यञ्चमभ्युदूहति वरत्रया निबद्धम् । तस्मिन्नार्द्रा वेतसशाखोपसंबद्धा भवति । तं द्वे शते दक्षिणतो द्वे उत्तरतो वितत्य धारयन्ति ॥ ३७॥
तेनैनं महर्त्विजः प्रतिदिशं समुक्षन्त्यनेनाश्वेन मेध्येनेष्ट्वाऽयꣳ राजा वृत्रं वध्यादिति शतेन राजपुत्रैः सहाध्वर्युः पुरस्तात्प्रत्यञ्चम् । अनेनाश्वेन मेध्येनेष्ट्वाऽयꣳ राजा प्रतिधृष्योऽस्त्विति शतेनाराजभिरुग्रैः सह ब्रह्मा दक्षिणत उदञ्चम् । अनेनाश्वेन मेध्येनेष्ट्वाऽयꣳ राजाऽस्यै विशो बहुग्वै बह्वश्वायै बह्वजाविकायै बहुव्रीहियवायै बहुमाषतिलायै बहुहिरण्यायै बहुहस्तिकायै बहु दासपूरुषायै रयिमत्यै पुष्टिमत्यै बहुरायस्पोषायै समृद्धायै राजाऽस्त्विति शतेन सूतग्रामणिभिः सह होता पश्चात् प्राञ्चम् । अनेनाश्वेन मेध्येनेष्ट्वाऽयꣳ राजा सर्वमायुरेत्विति शतेन क्षत्तृसंग्रहीतृभिः सहोद्गातोत्तरतो दक्षिणा समुक्षितमश्वमनू(नु)दकमाक्रमयत्तिष्ठꣳश्चतुर्दिशं यन्त्यन्तरा स्थानमाक्रमणं
च॥ ३८॥
इदं विष्णुः प्रतिद्विष्णुर्दिवो वा विष्णविति तिसृभिर्वैष्णवीभिस्तिस्र आहुतीर्जुहोति ॥ ३९ ॥
अग्नये स्वाहा सोमाय स्वाहेत्यश्वस्तोकान्प्रस्कन्दतोऽनुन्मंत्रयते ॥ १४.१.४० ॥
दशकृत्व एतमनुवाकमावर्तयति ॥ ४१॥
शतकृत्व इत्येकेषाम् । सहस्रकृत्व इत्येकेषाम् ॥ ४२ ॥
अपरिमितकृत्व इत्येकेषाम् ॥ ४३ ।।
अग्नये स्वाहेन्द्राग्निभ्यामित्यश्वस्य पूर्वहोमाञ्जुहोति ॥ ४४ ॥
विभूर्मात्रेत्यश्वमभिमन्त्र्य भूरसि भुवे त्वा भव्याय त्वा भविष्यते त्वेत्युत्सृजति ॥ ४५ ॥
तं परिददाति देवा आशापाला इति शतं वै तल्प्या राजपुत्रा देवा आशापालाः कवचिनस्त एतं गोपायन्ति । अनिवर्तयन्तोऽनुयान्ति ॥४६॥
यद्यद्ब्राह्मणजातमुपेयुस्तान्पृच्छेयुः कियद्यूयमश्वमेधस्य वेत्थेति । यो न विद्यात्तं जित्वा तस्य कुलात्खादं पानं चोपनिवपेयुः ॥४७॥
यज्जनपदेऽन्नं तदेषामन्नन् । रथकारकुले वसति ॥ (ख०३) ॥ ४८॥
इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्दशप्रश्ने प्रथमः पटलः ।

14.2
अथ चतुर्दशप्रश्ने द्वितीयः पटलः ।
इह धृतिः स्वाहेत्यश्वस्य चतुर्षु पत्सु चतस्रः सायंधृतीर्जुहोति ॥१॥
सवित्रे प्रातरष्टाकपालम् ॥ २॥
पुरस्तात्स्विष्टकृत ईंकाराय स्वाहेंकृताय स्वाहेत्याहवनीयेऽश्वचरितानि जुहोति । अञ्ज्येताय स्वाहा कृष्णाय स्वाहा श्वेताय स्वाहेत्यश्वरूपाणि ॥३॥
विपरीतमेके समामनन्ति ॥ ४॥
हिरण्यꣳ शतमानं दक्षिणा ॥ ५॥
तस्याꣳ सꣳस्थितायामित्यददा इत्ययजथा इत्यपच इत्यदः साध्वकरोदिति ब्राह्मणौ वीणागथिनौ गायतः॥६॥
सवित्रे प्रसवित्रे मध्यंदिन एकादशकपालः। रजतꣳ शतमानं दक्षिणा ॥ ७ ॥
सवित्र आसवित्रेऽपराह्णे द्वादशकपालः । सुवर्णꣳ शतमानं दक्षिणा ॥८॥
तस्याꣳ सꣳस्थितायां दक्षिणेन वेदिꣳ हिरण्मयं कशिपूपस्तृणाति । तस्मिन्होतोपविशति ॥ ९ ॥
दक्षिणतो ब्रह्मोद्गातारौ ॥ १४.२.१० ॥
हिरण्यकशिपोरग्रेण होतारम् ।। ११ ॥
हिरण्मये कूर्चे फलके वाऽध्वर्युः ॥ १२ ॥
दक्षिणतो वीणागणकिन उपसन्ना भवन्ति ॥ १३ ॥
समुपविष्टेष्वध्वर्यो३ इति होताऽध्वर्युमामन्त्रयते ॥१४॥
पारिप्लवमाख्यास्यन् भौवन्यवं च हो३ इह होतरित्यध्वर्युः परिगृणाति ॥ १५॥
समाप्ते पारिप्लवे भौवन्यवे च वीणागणकिनः पुराणैरिमꣳ राजभिः ॥ (ख ०४) ॥ साधुकृद्भिर्यजमानꣳ संगायतेति संप्रेष्यति । एवꣳ सदा संप्रेष्यति ।। १६ ॥
सायंधृतिषु हूयमानासु इत्यजिना इत्ययुध्यथा इत्यमुꣳ संग्राममहन्नित्यहो वीर्यमकरोदिति राजन्यो वीणागाथी गायति ॥ १७ ॥
नित्यꣳ सायꣳ सायंधृतीर्जुहोति । प्रातः प्रातरिष्टिभिर्यजते । नित्यं पारिप्लवं भौवन्यवं च नित्यम् । वीणागणकिनौ ब्राह्मणराजन्यावेष्टीनामपवर्गाद्गायतोऽप वृत्तास्विष्टिषु ताभ्याꣳ शतमनोयुक्तं च ददाति । शते चानोयुक्ते चेत्येकेषाम् ॥ १८॥
त्रिꣳशिमास एष संवत्सरो भवति ॥ १९ ॥
ऊर्ध्वमेकादशान्मासादाश्वत्थे व्रजेऽश्वं बध्नाति ॥१४.२.२०॥
तस्मै बद्धाय यवसमाहरन्ति ॥ २१ ॥
यद्यश्वमुपतपद्विन्देदाग्नेयमष्टाकपालं निर्वपेदिति ब्राह्मणव्याख्यातान्यश्वप्रायश्चित्तानि ।। २२॥
अमावास्यायामुखाꣳ संभरति ॥ २३॥
त्रैधातवीया दीक्षणीया ॥ २४ ॥
दीक्षाहुतिकाले त्रीणि वैश्वदेवानि जुहोति । चत्वार्योद्ग्रहणानि ॥ २५ ॥
अग्निना तपोऽन्वभवदित्यौद्ग्रहणानि । स्वाहाऽऽधिमाधीताय स्वाहेति वैश्वदेवानि । सप्ताहमन्वहमौद्ग्रहणैर्वैश्वदेवैश्च प्रचरति ॥ २६ ॥
सोऽयं दीक्षाहुतिकालो विवृद्ध उत्तरोत्तराणि वैश्वदेवानि भवन्ति ॥२७॥
सर्वाण्युत्तमेऽहनि हूयन्ते ।। २८ ॥
भुवो देवानां कर्मणेति कृष्णाजिनमारोहन्तमृतुदीक्षाभिरभिमन्त्रयते ॥ २९॥
आ ब्रह्मञ्जज्ञि बीजमिति जातमुख्यमुपतिष्ठते ॥ १४.२.३० ॥
विसृष्टायां वाचि वीणागणकिनः ॥ (ख.० ५)॥ देवैरियं यजमानꣳ संमायेति संप्रेष्यति ॥ ३१ ॥
वसतीवरीषु प्रह्रियमाणासु जघन्यं देवैः संप्रेष्यति । प्रजापतिना सुत्यासूदवसानीयायामन्ततः ।। ३२ ॥
द्विस्तावा वेदिः । एकविꣳशोऽग्निः ॥ ३३ ॥
वैश्वानरीयेण प्रचरति ॥ ३४ ॥
अग्नये गायत्राय त्रिवृते राथंतराय वासन्तायाष्टाकपाल इति दशहविषꣳ सर्वपृष्ठ्यामिष्टिं निर्वपति ॥ ३५ ॥
समिद्दिशामिति याज्यानुवाक्या भवन्ति ॥ ३६॥
कस्त्वा युनक्ति स त्वा युनक्त्विति परिधीभ्युनक्ति ।। ३७ ॥.
रथवाहने हविर्धाने राज्जुदालमग्निष्ठमेकविꣳशत्यरत्निं संमिनोति ॥ ३८॥
पौतुद्रवावभितो भवतः ॥ ३९॥
त्रयः खादिरा दक्षिणतस्त्रय उत्तरतः । त्रयो बैल्वाः पालाशा दक्षिणतस्त्रय उत्तरतो बैल्वानेक उत्तमान्त्समामनन्ति पालाश उपशयः ॥ १४.२.४० ॥
चतुष्टय्य आपो दिग्भ्यः समाभृता वसतीवरीर्गृह्णाति ॥४१॥
श्वोभूते प्रतायते चतुष्टोमोऽग्निष्टोमो गोतमचतुष्टोमयोः पूर्वः ॥ ४२ ॥
पशुकाल ऐकादशिनान्पशूनुपाकरोति ॥ ४२ ॥
दक्षिणाकाले मध्यमं प्रतिराष्ट्रस्य यदन्यद्ब्राह्मणानां दिक्षुवित्ताद्भूमेः सेनाभ्यः पुरुषेभ्यश्च । तत्त्र्यहे समशः प्रतिविभज्यान्वहं ददाति ॥ ४३ ॥
प्राचीं दिशमध्वर्यवे दक्षिणां ब्रह्मणे प्रतीचीꣳ होत्र उदीचीमुद्गात्रे ॥ ४४ ॥
अपि वा प्राचीꣳ होत्रे । प्रतीचीमध्वर्यवे । एतदेवान्वायन्ति होत्रकाः ॥ ४५॥
पत्नीसंयाजान्तमहः संतिष्ठते । (ख०६) । ४६ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्दशप्रश्ने द्वितीयः पटलः ॥२॥

14.3
अथ चतुर्दशप्रश्ने तृतीयः पटलः ।
अभित आहवनीयꣳ षट्त्रिꣳशतमुपतल्पान्मिन्वीत ॥१॥
अस्तमित आदित्ये षट्त्रिंशतमुपतल्पनारुह्यैकस्मै स्वाहा इत्येतैरनुवाकैः खादिरैः स्रुवैः सर्वाꣳ रात्रिमन्नहोमाञ्जुह्वति ॥ २॥
आज्यं मधु तण्डुलान्पृथुकाँल्लाजान् करम्भान् धानाः सक्तून्मसूस्यानि प्रियङ्गुतण्डुलाꣳश्चाऽऽज्येनान्नेनेति ॥ ३ ॥
व्यत्यासं जुह्वत्ययुज आज्येन युजोऽन्नेनान्ततो जुह्वति ॥ ४ ॥
अत्रैके प्रयुक्तानां प्रयोक्ष्यमाणानां च मन्त्राणामुपयोगꣳ समामनन्ति ॥ ५ ॥
उषसे स्वाहेत्युषसि जुह्वति व्युष्ट्यै स्वाहेति व्युष्टायाम् । उदेष्यते स्वाहेत्युदेष्यति । उद्यते स्वाहेत्युद्यति । उदिताय स्वाहेत्युदिते । सुवर्गाय स्वाहा लोकाय स्वाहा इत्यन्ततो जुह्वति । अन्नपरिशेषान्निदधाति ॥६॥
प्रतायत एकविꣳश उक्थ्यो महानाम्नी साम ॥ ७॥
अन्तरेणाऽऽग्रयणोक्थ्यौ । लौकिकꣳ सोममभिषुत्य । सुवर्णरजताभ्यां पात्राभ्यां महिमानौ गृह्णीतो यः प्राणत इति सौवर्णेनाध्वर्युः पूर्वं गृह्णाति । य आत्मदा इति वा ॥ ८ ॥
हिरण्यगर्भः समवर्तताग्र इति राजतेनोत्तरं प्रतिप्रस्थाता॥९॥
आयुर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभावसुः । दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रस इत्यश्वस्य ग्रीवासु सौवर्णꣳ रुक्मं प्रतिमुञ्चते ॥ १४.३.१०॥
श्येनोऽसि गायत्रच्छन्दा अनु त्वाऽऽरभे स्वस्ति मा संपारयेत्यश्वस्य वालधिमन्वारभन्ते ॥११॥
अग्निर्वृत्राणि जङ्घनदित्यश्वमन्वारभ्य बहिष्पवमानꣳ सर्पन्ति आऽक्रान्वाजी क्रमैरत्यक्रमीद्वाजीति वा । उद्गातारमपरुध्याश्वमुद्गीथाय वृणीते। वडवा उपरुन्धन्ति । ता यदेभिः हिं करोति सं उद्गीथः । यत्प्रत्यभि हिं कुर्वन्ति स उपगीथः । उदगासीदश्वो मेध्यो यज्ञिय इति जपति । शतेन शतब( प )लेन च निष्केण शतमानेन वोद्गातारमुपशिक्षे(क्ष्ये )मां देवतामुद्गायन्तीमनूद्गायेत्युद्गातारमाह ॥ १२ ॥
नमो राज्ञे नमो वरुणायेति वेतसशाखयाऽश्वं तूपरं गोमृगमित्यग्निष्ठ उपाकरोति ॥ १३ ॥
प्लक्षशाखाभिरितरान्पशून् ॥ (ख०१७)।आग्नेयः कृष्णग्रीवः पुरस्ताल्ललाटे सारस्वती मेष्यधस्ताद्धस्त्योः(त्सक्थ्योः) सावित्रौ बाह्वोः सू( सौ)र्ययामौ पार्श्वयोस्त्वाष्ट्रौ लोमशसक्थ्यौ सक्थ्योः। शितिपृष्ठौ बार्हस्पत्यौ पृष्ठे । धात्रे पृषोदर उदरे वायव्यः श्वेतः पुच्छ इत्यश्वे पर्यङ्ग्या( ग्न्या)न्॥ १४॥
रोहितो धूम्ररोहित इत्यष्टादशिनः ॥ १५॥
कृष्णग्रीवा आग्नेया बभ्रवः सौम्या उपध्वस्ता: सावित्राः सारस्वत्यो वत्सतर्यः पौष्णाः श्यामाः पृश्नयो मारुता बहुरूपा वैश्वदेवा वशा द्यावापृथिव्या उक्ताः संचरा एताः ॥ १६॥
ऐन्द्राग्नाः पृश्नयो मारुताः कृष्णा वारुणाः कायास्तूपराः । अग्नयेऽनीकवते प्रथमजानालभते । मरुद्भ्यः सांतपनेभ्यो बाष्कान्मरुद्भ्यो गृहमेधिभ्यः सावातान्मरुद्भ्यः क्रीडिभ्यः सꣳस्पृ ( सृ ) ष्टान्मरुद्भ्यः स्वतवद्भ्योऽनुसृष्टानुक्ताः संचरा एताः ॥ १७॥
ऐन्द्राग्नाः प्राशृङ्गा ऐन्द्रा बहुरूपा वैश्वकर्मणाः पितृभ्यः सोमवद्भ्यो बभ्रून्धूम्राननूकाशान्पितृभ्यो बर्हिषद्भ्यो धूम्रान्बभ्रूननूकाशान्पितृभ्योऽग्निष्वात्तेभ्योऽनूकाशान्बभ्रून्धूम्रान् । रोहिताꣳस्त्रैयम्बकाः । कृष्णाः पृषन्त इत्येके । श्वेता आदित्या उक्ताः संचरा एता ऐन्द्राग्ना बहुरूपा वैश्वदेवाः प्राशृङ्गाः शुनासीरीयाः श्वेता वायव्याः (श्वेताः सौर्या इति चातुर्मास्याꣳश्च पशून्समशः प्रतिविभज्येतरेषु यूपेषूपाकरोति ॥ १८ ॥
सोमाय स्वराज्ञेऽनोवाहावनड्वाहाविति द्वंद्विनः पशून्यथासमाम्नातमग्निष्ठ एवोपाकरोति ॥ १९ ॥
निर्मन्थ्येन प्रचरिते पत्न्योऽश्वमलंकुर्वन्ति ॥ १४.३.२०॥
पर्यग्निकृतमित्येके ।। (ख०८) ॥ २१॥
सहस्रं सौवर्णा मणयः । सहस्रं राजताः सहस्रꣳ सामुद्राः शाङ्खाः सहस्रं काचा वा । वालेषु कुमार्यः काचानावयन्ति । ग्रीवास्वितरान्मणीन्प्रतिमुञ्चन्ति । भूरिति सौवर्णान्महिषी, भुव इति राजतान्वावाता सुवरिति शङ्खमयान्परिवृक्तिः ॥ २२ ॥
वसवस्त्वाऽञ्जन्त्विति गौल्गुलवेनाऽऽज्येन महिष्यश्वमभ्यनक्ति । रुद्रास्त्वाऽञ्जन्त्विति कासां ववे(कौसुम्भे )न वावाता । आदित्यास्त्वाऽञ्जन्त्विति मौस्तकृतेन परिवृक्तिः । विश्वे त्वा देवा वैश्वानरा अञ्जन्त्विति प्रकृतेनेतरा विपरीत एकेऽभ्यञ्जनं मणिप्रतिमोचने समामनन्ति ॥ २३ ॥
युञ्जन्ति ब्रध्नमित्यश्वꣳ रथे युनक्ति ॥ २४॥
युञ्जन्त्यस्य काम्या हरी विपक्षसेतीतरावश्वौ प्रष्टिवाहिनꣳ रथे युनक्ति ॥ २५ ॥
केतुं कृण्वन्नकेतव इति रथे ध्वजमुच्छ्रयति ॥ २६ ॥
जीमूतस्येवेति कवचमध्यूहते ॥ २७ ॥
धन्वना गा इति धनुरभिमृशति ॥ २८॥
वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियमिति ज्याम् ॥ २९॥
ते आचरन्ती समनेव योषेति धनुरार्त्नी ॥ १४.३.३० ॥
बह्वीनां पिता बहुरस्य पुत्र इति पृष्ठ इषुधिं विनह्यति ॥ ३१॥
रथे तिष्ठन्नयति वाजिन इति सारथिमभिमन्त्रयते ॥ ३२ ॥
तीव्रान्घोषान्कृण्वते वृषपाणय इत्यश्वान् ॥ ३३ ॥
स्वादुषꣳसदः पितर इति पितॄन् ॥ ३४॥
सुपर्णं वस्ते मृगो अस्या दन्त इतीषुमादत्ते ॥ ३५॥
ऋजीते परिवृङ्धि न इति परिदानं कुरुते ।। ३६ ॥
आजङ्घन्ति सान्वेषामित्यश्वाजनिमादायाहिरिव भोगैः । पर्येति बाहुमिति इस्तमात्रमभिमृशति ॥ ३७ ॥
वनस्पते वीड्वङ्गो हि भूयेति पञ्चभी रथम् ॥ ३८ ॥
आऽमूरज प्रत्यावर्तयेमा इति दुन्दुभीन्निर्रा॥ दयन्ति ॥ ३९॥
ये ते पन्थानः सवितः पूर्व्यास इत्युदकान्तमभिप्रेत्याऽऽक्रान्वाजी क्रमैरत्यक्रमीद्वाजीति स्वयंस्वयं वाजिन्नपो जुषस्वेत्यपोऽश्वमभ्यवगाहन्ति ।। १४.३.४० ॥
यद्वातो अपो अगमदिति प्रदक्षिणमावर्तयते । अत्रैके धूर्योजनमामनन्ति । (ख०९) ॥ यतः प्रयाति तत्रावतिष्ठते ॥ ४१ ।।
वि ते मुञ्चामि रशना इत्यश्वं विमुञ्चति ॥ ४२॥
द्यौस्ते पृष्ठमित्यश्वस्य पृष्ठꣳ संमार्ष्टि । ४३ ॥
रथवाहनमिति सह संग्रहीत्रा रथवाहने रथमादधाति ॥४४॥
आहिते संग्रहीत्राऽवरोहति ॥ ४५ ॥
यथोपस्थितमश्वमुपस्थापयन्ति ।। ४६ ।।
लाजी३ञ्छाची३न्यशो ममाँ३ इत्यन्नपरिशेषान्पत्न्योऽश्वायोपयन्ति ।। ४७॥
ययोपत्न्युप्तमत्ति तस्मै प्रजा राष्ट्रं भवति ॥ ४८॥
आऽक्रान्वाजी क्रमैरत्यक्रमीद्वाजी द्यौस्ते पृष्ठं पृथिवी सधस्थमित्यश्वमभिमन्त्रयते ।। ४९ ॥
यथोपाकृतान्नियुञ्जन्ति ।। १४.३.५०॥
अश्वे पर्यङ्गेत्यान्यूपेषु प्रान्यान्पशूनारोकेष्वारण्यान्धारयन्ति ॥ ५१ ॥
प्रोक्ष्याश्वमुपपाययन्ति ॥ ५२ ॥
यद्युपपाययमानो न पिबेदग्निः पशुरासीदित्युपपाययेत् ॥ ५३ ।।
समिद्धो अञ्जन्कृदरं मतीनामित्यश्वस्याऽऽप्रियो भवन्ति ॥ ५४ ॥
मेषस्त्वा पचतैरवत्विति पर्यग्नौ क्रियमाणेऽपाव्यानि जुहोति । पर्यग्निकृतान्ग्राम्यान्पशूनालभन्ते प्रारण्यानुत्सृजन्ति । पर्यग्निकृतानां द्वंद्विनां :
वडवे पुरुषे वा( षी चा ) त्सृजन्ति ॥ ५५ ॥
तार्प्ये च कृत्यधीवासे हिरण्यकशिपौ रुक्मे चाश्वꣳ संज्ञपयन्ति । प्लक्षशाखास्वितरान्पशूञ्श्यामूलेनाश्वꣳ संज्ञपयन्ति । स्पन्द्याभिरितरान्पशून्॥५६॥
प्राणाय स्वाहा व्यानाय स्वाहेति संज्ञप्यमान आहुतीर्जुहोति ॥५७
संज्ञप्ते यदक्रन्दः प्रथमं जायमान इति षोडशभिरश्वस्तोमीयं जुहोति । षट्त्रिꣳशता वा । क्रमैरत्यक्रमीद्वाजीति षट्त्रिꣳशी यामेन साम्ना प्रस्तोताऽनुगायति ॥ (ख० १०)॥५८ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्दशप्रश्ने तृतीयः पटलः ॥

14.4
अथ चतुर्दशप्रश्ने चतुर्थः पटलः ।
अम्बे अम्बाल्याम्बिक इति परिश्रिते.प्रतिप्रस्थाता पत्नीमुदानयति ॥१॥
ता दक्षिणान्केशपक्षानुदग्रथ्य सव्यान्मखस्य दक्षिणावूरून्नाघ्नानाः सव्यानित्येकेषाम् ॥२॥
गणानां त्वा गणपतिꣳ हवामह इति प्रदक्षिणमश्वं धावन्त्यः परियन्ति ॥३॥
अवन्तीः स्थावन्तीस्त्वाऽवन्त्विति परीत्य परीत्य जपन्ति ॥४॥
सव्यानुद्ग्रथ्य दक्षिणाऽस्रस्य सव्यानूरूनाघ्नाना दाक्षिणानित्येकेषाम् । त्रिः प्रसव्यं त्रिः प्रदक्षिणमन्ततो यथापुरस्तान्नवकृत्व । संपादयन्ति ॥५॥
अम्बे अम्बाल्यम्बिक इति महिष्यश्वमुपसंविशति ॥ ६॥
तौ सह चतुरः पदः संप्रसारयावहा इति पदः संप्रसारयेते ( यति )॥ ७॥
अहꣳ स्यां त्वꣳ स्याः सुरायाः कुलजः स्यात्तत्रेमाꣳचतुरः पदौ व्यतिषज्य शयावहा इति पदीं व्यतिषजते ॥ ८॥
सुभगे काम्पीलवासिनीति तार्प्येण वाससाऽध्वर्युर्महिषीमश्वं च प्रच्छादयति ॥ ९॥
उत्सक्थ्योर्गृदं धेहीति प्रजनने प्रजननꣳ संदधाति ॥ १४.४.१० ॥
अम्बे अम्बाल्यम्बिक इति महिषीं गर्हते ॥ ११ ॥
ऊर्ध्वामेनामुच्छ्रयतादिति पत्न्योऽभिमेधन्ते ॥ १२ ॥
त्रिर्महिषी गर्हते । त्रिः पत्नयोऽभिमेधन्त उत्तरयोत्तरयर्चा ॥ १३ ॥
दधिक्राव्णो अकारिषमिति सर्वाः सुरभिमतीमृचं वदन्ति ॥ १४ ॥
आपो हि ष्ठा मयोभुव इति तिसृभिर्मार्जयन्ते ॥१५॥
गायत्रीत्रिष्टुबिति द्वाभ्यां महिषी हिरण्मयीभिः सूचीभिरश्वस्यासिपथान्कल्पयति ॥ १६॥
उत्तराभ्यां द्वाभ्यां वावाता राजतीभिरुत्तराभ्यां द्वाभ्यां परिवृक्ती लोहमयीभिरायसीभिर्वा तूष्णीं तूपरगोमृगयोरसिपथान्कल्पयन्ति ॥ १७ ॥
यवपिष्टैर्गोधूमपिष्टैर्वा प्रलिम्पन्ति ॥ १८ ॥
लोम्नामविच्छेदायेति विज्ञायते ॥ १९॥
कस्त्वा छ्यति कस्त्वा विशास्तीत्यश्वस्य त्वचमाछ्यति ॥ १४.४.२०॥
नाश्वस्य वपा विद्यते ॥ (ख०११) ॥ २१॥
चन्द्रं नाम मेदः । तदुद्धरति ॥ २२ ॥
उद्धरतीतरेषां पशूनाम् ॥ २३॥
शृतासु वपासूत्तरत उपरिष्टादग्नेर्वैतसे कटेऽश्वस्य तूपरस्य गोमृगस्येति वपा आसादयति ॥ २४ ॥
दक्षिणतः प्लक्षशाखास्वितरेषां पशूनाम् ॥ २५॥
एकधा प्राजापत्यानां वपाभिः प्रचरति ॥ २६॥
एकधेतरेषां पशूनां प्राजापत्यानां चन्द्रस्य वपयोर्मेदसोऽनुब्रूहि । प्राजापत्यानां चन्द्रस्य वपयोर्मेदसः प्रेष्येत्यश्वस्य तूपरस्य गोमृगस्येति वपानाꣳ संप्रेष्यति वपा मेदः प्रस्थितं प्रेष्यति वा ॥ २७ ॥
विश्वेषां देवानामुस्राणां छागानां - मेषाणां वपानां मेदसोऽनुब्रूहि । विश्वेषां देवानामुस्राणां छागानां मेषाणां वपानां मेदसः प्रेष्येतीतरेषां पशूनाꣳ संप्रेष्यति । वपां मेदः प्रेष्येति वा ॥ २८ ॥
पुरस्ताद्वपानाꣳ होमात्स्वाहा देवेभ्य इति पूर्वं महिमानं जुहोति यस्ते देवेषु महिमा संबभूवेति वा हुत्वा शेषं करोति ॥ २९ ॥
उपरिष्टाद्वपानाꣳ होमाद्देवेभ्यः स्वाहेत्युत्तरं यस्ते पृथिव्यां महिमा संबभूवेति वा हुत्वा शेषं करोति ॥१४.४.३०॥
अत्रैव मार्जनमाम्नातम् ॥ ३१ ॥
अग्रेणाऽऽहवनीयमभितो यूपमुपविश्य होता ब्रह्मा च ब्रह्मोद्यं वदतो दक्षिणतो ब्रह्मोत्तरतो होता। अथ वा किꣳ स्विदासीत्पूर्वचित्तिरिति होतुः पृष्ठानि प्रज्ञातानि ब्राह्मणे । ब्रह्मणो विजयꣳ संज्ञपयन्ति ॥ ३२ ॥
प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्यास्थि लोम च तिर्यगसंभिन्दन्तः सूकरविशसं विशसतेति संप्रैषवत्कुर्वन्ति ॥ ३३॥
अश्वस्य लोहितं स्विष्टकृदर्थं निदधाति ॥ ३४ ॥
गोमृगकण्ठमश्वशफं च माहेन्द्रस्य स्तोत्रं प्रत्यभिषिञ्चति ॥ ३५॥
हिरण्यगर्भः समवर्तताग्र इति षट्प्राजापत्यान्पुरस्तादभिषेकस्य जुहोति ॥ ३६ ॥
षडुपरिष्टात्सप्तममेकेषां यः प्राणत इति पूर्वासां प्रथमा भवति ॥ (ख०१२ )॥३७॥ प्रजापतिश्चरति गर्भे अन्तरजायमानो बहुधा विजायते । तस्य धीराः परिजानन्ति योनिं मरीचीनां पदमिच्छन्ति वेधसः॥ यो देवेभ्य आतपति यो देवानां पुरो हितः । पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये । रुचं ब्राह्मं जनयन्तो देवा अग्रे तद : ब्रुवन् । यस्त्वैवं ब्राह्मणो विद्यात्तस्य देवा असन्वशे । ह्रीश्च ते लक्ष्मीश्च पन्यावहोरात्रे पार्श्वे । नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्टं मनिषाणामुं मनिषाण सर्वं मनिषाण ॥ भूतो भूतेषु चरति प्रविष्टः स भूतानामधिपतिर्बभूव । तस्य मृत्यौ चरति राजसूयꣳ स राजा राज्यमनुमन्यतामिदम् । प्रजापत इत्येषा । तवेमे लोकाः प्रदिशो दिशश्च परावतो निवत उद्वतश्च । प्रजापते विश्वसृज्जीवधन्व इदं नो देव प्रतिहर्य हव्यमित्युत्तरासामुत्तमा ॥ ३८ ॥
अयं पुरोभुव इति पञ्चाशतं प्राणभृतः पुरस्तादभिषेकस्य जुहोति । प्राची दिशां वसन्त ऋतूनामिति पञ्चाशतमपानभृत उपरिष्टात् ॥ ३९ ॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादिति पुरुषेण नारायणेन शतातृण्णꣳ सौवर्णꣳ रुक्मं यजमानस्य शिरसि निदधाति ।। १४.४.४०॥
प्रजापतेस्त्वा पृथिव्यै बाहुभ्यामन्तरिक्षस्य हस्ताभ्यां प्रजापतिꣳ साम्राज्यायाभिषिञ्चामीति महिम्नोरुद्रेकेण पर्णमयैः .पात्रैः स(सिꣳ)ह चर्मण्यध्यभिषिञ्चति ॥ ४१ ॥
ऋषभचर्माभिषिच्यमानस्योपरिष्टाद्धारयन्ति ॥ ४२ ॥
ऊर्ध्वा अस्य समिधो भवन्तीति प्राजापत्याभिराप्रीभिर्यजमानस्य हस्तं गृह्णाति ।। ४३॥
मृगो न भीम इति वैमृधीभ्यां मुखं विमृष्टे ॥ ४४ ॥
अग्निना देवेन पृतना जयामीति जागतान् । विष्णुक्रमान् क्रामति ॥ ४५ ॥
मधुश्च माधवश्चेति द्वादशाऽऽहुतीर्जुहोति । . त्रयोदशेत्येकेषाम् । वसन्ताय स्वाहा । ग्रीष्माय स्वाहेति जुहोति ॥ ४६ ॥
हविरासादनप्रभृतीनि कर्माणि प्रतिपद्यते ॥ ४७॥
उत्तरत उपरिष्टादग्नेर्वैतसे कटेऽश्वं तूपरं गोमृगमिति यथाङ्गमनुपूर्वम् ।।(ख०१३)। प्राञ्चः कल्पयन्ति ॥ ४८ ॥
प्रतीचो वा दक्षिणतः प्लक्षशाखास्वितरान्पशून् ॥ ४९ ॥
नानाकुम्भीष्वेते पशवः श्रप्यन्ते । वपाभिः प्रचरणकल्पो व्याख्यातः ॥ १४.४.५० ॥
क्रमैरत्यक्रमीद्वाजीति वैतसेन कटेनाश्वं तूपरं गोमृगमिति सर्वहुतं जुहोति ॥ ५१ ॥
हुताय स्वाहेति हुतमभिजुहोति ॥ ५२ ॥
येऽश्वस्य हुतस्य गन्धमाजिघ्रन्ति ।। ५३ ॥
सर्वे ते पुण्यलोका भवन्तीति विज्ञायते ॥ ५४ ।।
स्तेगान्दꣳष्ट्राभ्यां मण्डूकाञ्जम्भ्येभिरित्याज्यमवदानं कृत्वा प्रतिसंख्यायाऽऽहुतीर्जुहोति ॥५५॥ .
ग्राम्यान्हुत्वाऽरण्येऽनुवाक्यं जुहोति द्यावापृथिवीयꣳ हुत्वाऽश्वस्तोमीयं जुहोति ॥५६॥
इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः । यज्ञं च नस्तनुवं च प्रजां चाऽऽदित्यैरिन्द्रः सह सीषधातु । आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजाऽकरत् । अग्ने त्वं नो अन्तम इति द्विपदाꣳ हुत्वाऽश्वलोहितेन शृतेन स्विष्टकृतो जुहोति।।५७॥
गोमृगकण्ठेन प्रथमामाहुतिं जुहोति । अश्वशफेन द्वितीयाम् । अयस्मयेन कमण्डलुना चरुणा वा तृतीयाम् ॥ ५८ ॥
पत्नीसंयाजान्तमहः संतिष्ठते ॥ (ख०१४) ।। ५९ ॥
इति सत्याषाढहिरण्यकशिसूत्रे चतुर्दशप्रश्ने चतुर्थः पटलः ।

14.5
अथ चतुर्दशप्रश्ने पञ्चमः पटलः ।
श्वोभूते प्रतायते सर्वस्तोमोतिरात्र उत्तमो बृहत्सामा ॥ १ ॥
पशुकाल ऐकादशिनान्वायव्यान्पशूनुपाकरोति । प्राजापत्यमृषभं तूपरं बहुरूपं द्वादशमुपालम्भ्यꣳ सर्वेभ्यः कामेभ्यः ॥ २॥
अवभृथेन प्रचरिते पुरस्तात्स्विष्टकृतः॥ ३ ॥
आत्रेयं खलतिं विक्लिधꣳ शुद्धं पिङ्गाक्षꣳ शिपिविष्टं तिलकावलमवभृथमभ्यवनीय जुम्बुकाय स्वाहेति तस्य मूर्धञ्जुहोति । चुम्बुकाय स्वाहेत्येकेषाम् । मृत्यवे स्वाहेति द्वितीयाम् । भ्रूणहत्यायै स्वाहेति तृतीयाम् । ब्रह्महत्यायै स्वाहेत्येकेषाम् ॥ ४ ॥
तस्मै शतमनोयुक्तं च ददाति ॥५॥
शते वाऽनोयुक्त चेत्येकेषाम् ॥ ६॥ .
सह पुण्यकृतः पापकृतश्चावभृथमवयन्ति ॥ ७॥
अवभृथादुदेत्य हस्तसꣳसक्ता ग्राममायन्ति ॥८॥ . .
सौरीर्नव श्वेता वशा अनूबन्ध्या भवन्ति पञ्चदश वा । छगलः फल्माषः किकिदीविर्विदीग्रय इति त्रयस्त्वाष्ट्राः ।। (ख०१५) ॥९॥
पात्नीवते संतिष्ठतेऽतिरात्रः ॥१४.५.१०॥
श्वोभूते त्रिपशुना पशुबन्धेन बैल्वे त्रिविशाखे यूपे यजत आग्नेयमैन्द्राग्नमाश्विनम् । तान् पशूनालभते । अपिवा त्रैतानां प्रथमजमाश्विनं कालकाभ्रुमश्विभ्यां मध्यमे विशालयूपे त्रैतानां मध्यमजमूर्जे दक्षिणे विशालयूपे त्रैतानामुत्तमजं पृथिव्या उत्तरे विशालयूपे ॥ ११ ॥
पशुपुरोडाशं निरुप्याग्नयेऽꣳहोमुचेऽष्टाकपालमिति दशहविषं मृगारेष्टिं निर्वपति ॥ १२॥
अग्नेर्मन्वे प्रथमस्य प्रचेतस इति याज्यानुवाक्या भवन्ति ॥ १३ ॥
पशुपुरोडाशानां मृगारेष्टेश्च समानꣳ स्विष्टकृदिडम् ॥ १४ ॥
श्वोभृते द्वादश ब्रह्मौदनानन्वहं निर्वपति । द्वादशाभिर्वेष्टिभिर्यजेत ॥१५॥
तासु द्वादशानि शतान्यन्वहं ददाति ॥ १६ ॥
पिशङ्गास्त्रयो वासन्ता इति यथर्तु यथादैवतं यथासमाम्नातमृतुपशुभिर्यजेत ॥ १७ ॥
संतिष्ठतेऽश्वमेधः ॥ (ख०१६) ॥ १८॥
इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्दशप्रश्ने पञ्चमः पटलः ।

14.6
अथ चतुर्दशप्रश्ने षष्ठः पटलः ।
पञ्चाहः पुरुषमेधः । राजा ब्राह्मणो वा । यः कामयेत सर्वेषां भूतानां जैष्ठ्यꣳ श्रैष्ठ्यꣳ स्वाराज्यमाधिपत्यं गच्छेयमिति । स एतेन यजेत॥१॥
तस्याश्वमेधेन कल्पो व्याख्यातः ॥ २ ॥
त्रयोविꣳशतिर्दीक्षाः । द्वादशोपसदः । पञ्च सुत्याः । एकादश यूपा एकादशाग्नीषोमीया अग्निष्टोमः प्रथममह उक्थ्यो द्वितीयमतिरात्रस्तृतीयमुक्थ्यश्चतुर्थमग्निष्टोमः पञ्चमम् । मध्यमेऽहनि पौरुषमेधिकान्पशूनुपाकरोति ॥ ३ ॥
तस्याहीनद्वादशादिति भाष्यकृत् । शिशिरे दीक्षते । अग्निचित्यमाश्रित्य देव सवितः । तत्सवितुः । विश्वानि देव सवितरिति पुरुषानुपाकरिष्यꣳस्तिस्रः सावित्रीर्जुहोति॥४॥
ऐकाशिनानुपाकृत्य पुरुषानुपाकरोति ॥ ५॥
ब्रह्मणे ब्राह्मणमालभत इति यथासमाम्नातम् । तेषामष्टाचत्वारिꣳशतं मध्यम उपाकरोति ॥ ६ ॥
एकादशैकादशेतरेष्ववशिष्टान्मध्यमेऽष्टौ वा ।। ७ ॥
उत्तमानग्नियुक्तान्पुरुषान्सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादिति पुरुषेण नारायणेन दक्षिणतो ब्रह्माऽभिष्टौति ॥ ८॥
पर्यग्निकृतान्पुरुषानुदीचो नीत्वोत्सृज्याऽऽज्येन तद्देवता आहुतीर्हुत्वाऽथैकादशिनीः सꣳस्थापयन्ति॥९॥
दक्षिणाकाले मध्यमं प्रतिराष्ट्रस्य यदन्यद्ब्राह्मणाद्दिक्षु वित्ताद्भूमेः सेनाभ्यश्च तत्पुरुषमेधे ददाति. ॥ (ख०१७) ॥ १४.६.१० ॥
यथाऽश्वमेधे ब्राह्मणो यजमानः सर्ववेदसं दद्यात् ।। ११ ॥
एकादश यूपा एकादशानूबन्ध्या मैत्रावरुणी वैश्वदेवी बार्हस्पत्या वा ॥ १२ ॥
त्रैधातवीयोदवसानीया तयेष्ट्वा पृथगरणीष्वग्नीन्समारोह्योत्तरनारायणेनाऽऽदित्यमुपस्थाय गृहेषु प्रत्यवस्येद्यानभिप्राप्नुयात्तान्यज्ञक्रतूनारभेत॥१३॥
संतिष्ठते पुरुषमेधः ॥ १४ ॥
सर्वमेधो दशरात्रः । यः कामयेत सर्वमिदं भवेयमिति । स राजे(एते)न यजेत। तस्य पुरुषमेधेन कल्पो व्याख्यातः॥१५॥
त्रिस्तावा वेदिरेकशतविधोऽग्निरग्निष्टुत् ।। १६ ।।
अग्निष्टोमः प्रथममहः । सर्वमाग्नेयं क्रियते ॥१७॥
इन्द्रस्तुदुक्थ्यो द्वितीयꣳ सर्वमैन्द्रं क्रियते॥१८॥
सूर्यस्तुदुक्थ्यस्तृतीयꣳ सर्वꣳ सौर्यं क्रियते ॥१९॥
विश्वेदेवस्तुदुक्थ्यश्चतुर्थꣳ सर्वं वैश्वदेवं क्रियते ॥ १४.६.२० ॥
आश्वमेधिकं मध्यमं पञ्चमम् । तस्मिन्नश्वं मेध्यमालभते ॥ २१ ॥
पौरुषमेधिकं मध्यमꣳ षष्ठम् । तस्मिन्पुरुषान्मेध्यानालभते ॥ ॥ २२ ॥
अप्तोर्यामः सप्तमम् । तस्मिन्सर्वान्मेध्यानालभते ॥२३ ।।
वपा वपावतां त्वच उत्कृत्यावपानां जुहोति ॥२४॥
संवृश्चौषधिवनस्पतीनार्द्राञ्शुष्काश्चाꣳश्चानुप्रकिरन्ति ॥ २५ ॥
प्रातःसवने सन्नेषु नाराशꣳसेषु चान्नमन्नं जुहोति ॥२६॥
सर्वं जुहोति सर्वस्याऽऽप्त्यै सर्वस्यावरुद्ध्या इत्येवं माध्यंदिने सबने तथा तृतीयसवने हुतेषु .हविःषु त्रिणवमष्टमम् । त्रयस्त्रिꣳशं नवमम् । विश्वजित्सर्वपृष्ठोऽतिरात्रो दशमम् ॥ २७॥
दक्षिणाकाले मध्यमं प्रतिराष्ट्रस्य यदन्यद्ब्राह्मणाद्दिक्षु वित्तात्तत्सभूमि पुरुषवद्ददाति । यथा पुरुषमेधे यथा पुरुषमेधे ॥ (ख०१८)॥ २८ ॥
इति सत्याषाढहिरण्यकशिसूत्रे चतुर्दशप्रश्ने षष्ठः पटलः । .
इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्दशः प्रश्नः ।

२०६५ १४ प्रश्ने सत्यापादविरचितं श्रौतसूत्रम्-

14.1 अथ चतुर्दशः प्रश्नः ।

विनेययुक्ताखिलसिद्धवर्यलसच्चिदानन्दसुखं मुनीन्द्रम् । नमामि सूत्रार्थविदे मुदाऽहं हिरण्यकेश्याख्यगुरु कृपाब्धिम् ॥ गुरुं गणपतिं नौमि जन्मज्ञानप्रदौ तथा । सह गौर्या महेशानं नौमि विष्णु च पद्मया ॥ वाजपेयराजसूयौ गतावित्थं त्रयोदशे। अश्वमेध नमेधं च व्याचष्टेऽथ चतुर्दशे ।। ननु । योऽश्वमेधेन यजते' (तै० सं० ५-३-१२) इत्यादौ राजपदाभावात्रयाणां वर्णानामेवाधिकारोऽश्वमेधस्येति प्रतीयते । तदेवं पापक्षयार्थमश्वमेधक्रतुं तदुपासनं च कुर्यात् । तथा च ' सर्वस्य वा एषा प्रायश्चित्तिः सर्वस्य भेषनः सर्व वा एतेन पाप्मानं देवा तरति ब्रह्महत्या अतरत्नपि वा एतेन ब्रह्महत्यांमतरन्सर्वं पाप्मानं तरति तरति ब्रह्महत्या योऽश्वमेधेन यसते य उ चैनमेव वेद' (ते. सं० ५-३-१२) इति । येयमन्वमेधानुष्ठितिः सैषा सर्वस्य पाप्मन उपपातकरूपस्य महापातकरूपस्य च प्रायश्चित्तिर्भव. ति। किंच सर्वस्य व्याधिनातस्य तद्धेतुपापक्षयद्वारेणाश्वमेधानुष्ठानं भेषजम् । अत एवेदानीतना देवाः पूर्वस्मिन्मनुष्यजन्मन्येतेनाश्वमेधेन गोवधादिरूपमुपपातकं ब्रह्महत्यादिरूपं महापातकं च परिहृतवन्तः । तस्मादिदानीमपि योऽश्वमेधकतुना यजते सोऽयमुपपातिकमहापातके तरति । योऽपि च पुरुष एनमश्वमेध शास्त्रोक्तप्रकारेण जानाति । ज्ञान व विविधम् .. अनिर्णय उपासनं च। तत्रार्थनिर्णयः पदवाक्यप्रमाणपर्यालोचनया संपयते । उपासनमकारस्तु सप्तमकाण्डस्थान्तिमानुवाके-'यो वा अश्वस्य मध्यस्य शिरो भेद' (ले० सं०७-९-२८) इत्यमिधास्यते । सौत्रामणीविधानसमनन्तरं श्रुतिमन्त्रपाठावसरप्रामोऽश्वमेधोऽनुविधीयते -

राजाऽश्वमेधेन यजेत ॥१॥

राजशब्दोऽभिषेकषति क्षत्रिये वर्तत इत्युक्तं प्रदेशान्तरे । तथा च ' क्षत्रिययज्ञ उ वा एष यदश्वमेधस्तस्माद्राष्ट्यश्वमेधेन यनेत ' इति । कात्यायनोऽपि सूत्रयामास• रानयज्ञोऽश्वमेधः' (का-१० २०-१) इति । राज्ञो यज्ञो राजयक्षः । न ब्राह्मणवैश्ययोरिति । अश्वमेध इति त्रिरात्रस्य यज्ञक्रतोनामधेयम् । आपस्तम्बोऽपि'राना सार्वभौमोऽश्वमेधेन यजेत । अप्यसार्वभौमः' (आप० श्री० १०-१) इति । अश्वमेध इति सर्वेष्टिपशुसोमानी समुदायनाम । राज्ञो नित्योऽश्वमेध इति ॥ १ ॥

यः कामयेत सर्वा व्युष्टीर्व्यश्नुवीयेति ॥ २ ॥ १ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३०९

___ वानसनेयिबामणमिति शेषः । स सर्वकामस्य भवति । सर्वकामावाप्तिश्च परमात्माख्यस(त)त्त्वप्राप्तिमन्तरेण न भवति । यावच्छरीरकालभाव(वि)नो हि कामा इति । तेन सर्वकामस्येति मुमुक्षोरित्येतदुक्तं भवति । तथा च ' सर्वान्ह वै कामानाप्नोति सर्वा न्युष्टीयंभुते योऽश्वमेधेन यजते ' इति। यदा-सर्वे कामा ब्राह्मणस्य विजयो राज्ञः पुष्टिवैश्यस्य चेति त्रयाणां वर्णानामेवाश्वमेधाधिकार इति ॥ २॥

पुण्यनामधेयं चित्रं देवयजनमध्यवस्यति। यस्य पुरस्ताद(दा)पः सुखाः सूपावगाहा अनपस्वरी ॥३॥

पुण्य पावनं नामधेयं यस्य श्रवणमात्रेण प्रतीयते तत्पुण्यनाम स्थानं पुष्करवनं गीतमवनं वाराणसी कुरुक्षेत्रमित्यादि । यत्राऽऽपः पुरस्तात्सुखाः सुखस्पर्शा नात्युष्णा 'प्रीमतों नातिशीता हेमन्तौ । सूपावगाहाः सुतीर्थाः । अनपस्वरी:, अपेत्य न पः ( याः ) स्वरन्ति संभृता वहन्ति संस्कारयन्ति भूमिमम्युभिः स्रोतोभिरशोण्या वा । एवंगुणविशेषणविशिष्टायां भूमौ चित्रानक्षत्रकालेऽव्यवस्यति देवयजनं करोती. त्यर्थः । चैत्र्यां पौर्णमास्यां प्रातरग्निहोत्र५ हुत्वाऽश्वमेधेन यक्ष्ये स्वर्ग लोकमवाप्नवान्मत्युक्त्वा गृह एव ब्राह्मणैः सह स्वस्तिवाचनं कृत्वा विद्युत् । खोमप्रवाफवरणं च मधुपर्कोदिभिरम्यर्च्य तं प्रेषयेत् । स चाववादिर्ग्रहान्प्रत्वागत्यक्रमेण राजेन्द्रवर्मणोऽश्वमेधो भविष्यति तत्र भवताऽध्वयादि, एवमुद्रातृपर्यन्ताना नाहीनं इत्युक्ते नाहीनोऽश्वमेध इति प्रतिवचनम् । महन्मे वोच इति जपानन्तर चाध्वर्युब्रह्महोतॄन्हस्त्यश्वादिभिरपदातीनानयन्ति राजमनुष्यास्त आरूढा एव देवो देवमेस्वित्यादि राजगृहं गच्छन्ति । तत नो( उदातणां मधुपर्कः । ततो देवतोपस्थानं नान्दीश्राम् । हस्त्यश्वादिनाऽऽसीधमानयति । तत आग्नीध्रवरणं मधुपर्क च कुंयोत् ॥ ३॥

चैत्र्यां पौर्णमास्यां सांग्रहण्येष्ट्या यजेत तस्या योत्तराऽमावास्या तस्यां संज्ञान्या ॥ ४ ॥

इमा जमतों स्वस्यापेक्षित जनसमूह संग्रहीयामीत्यभिप्रेत्य सांग्रहण्याख्ययेष्टया घजते । सा चेधिः-वैश्वदेवी सांग्रहणी निझामकाम इत्यत्रोत्पन्ना । संगृह्यतेऽपेक्षितं -सर्व ययाऽसौ संग्रहणी सैव सांग्रहणी । सांग्रहण्येष्टया यक्ष्य इत्यादि, सांग्रहणीय हविः काम्येष्टिकरणे वक्ष्यते । अनन्तरममावास्या तस्यां संज्ञान्या यक्ष्य इत्यादि । सा च कृत्स्नेष्टिाख्यास्यते । एते कामरहिते ॥ ४ ॥ २१० सत्यापाढविरचितं श्रौतसूत्रम्- १४ प्रश्

वैशाख्यां पौर्णमास्यां प्राजापत्यमृषभं तूपरं बहुरूपमालभते ॥ ५॥

वैशाख्यां पौर्णमास्यां मैत्रावरुणप्रतिप्रस्थातारौ हस्त्यश्वादिभिर्वाऽऽनयन्ति । ततः प्राजापत्यमृषभं तूपरं सर्ववर्ण शुक्लनीलपीतादियुक्तमालभेत । पशुबन्धेन यक्ष्ये, सर्वाकामानवाप्तवानीत्युक्त्वा । प्रजापतये त्वा जुष्टमुपाकरोमीति । शेषं निरूढपशुबन्धवत् ॥ ५॥

तस्या योत्तराऽमावास्या तस्यामपदातीन् महर्त्विजः प्रतिदिशं समावहन्ति ॥ ६॥

अनन्तरभाविन्याममावास्यायां हस्त्यश्वादिभिर्वोद्गातुरानयनं भवति। तदाऽऽरूढ एव देवो देवमेत्वित्यादि। आगते मधुपर्कः। अथवाऽस्मिन्काले वरणं कृत्वा मधुपर्कः । तस्यामपदातीन्महत्विज आनयन्ति । महविजामानयनमस्मिन्नहनीत्यर्थः । उद्गातृवर्जमाग्नी, पूर्वमेवेष्टेरानीतं पशौ मैत्रावरुणप्रतिप्रस्थातारौ ॥ ६ ॥ अथविगानयने विशेषमाह..

अन्वहमितरान्वाऽऽवहन्त्या सुब्रह्मण्यायाः॥७॥

अन्वहमितरानानयन्ति हस्त्यश्वादिभिर्यथाज्येष्ठमा सुब्रह्मण्यायाः। अथवा-ये ऋत्विजः स्वस्वगृहे वृतास्तानृत्विजोऽपदातीनावहन्ति पादसंचार निवार्य हस्त्यश्वादीनारोह्य राजपुरुषास्तानृत्विज आनयन्ति । तत्र कालावधिरा सुब्रह्मण्याया इति । यस्यां चैध्या पौर्णमास्यां सांग्रहणी तत आरभ्य संवत्सरेऽतीते सत्युपारीतनसंवत्सरे वैशाख्याममावास्यायां त्रैधातवीयरूपायां दीक्षणीयामारभ्य सप्तसु दिनेषु तस्यां दीक्षणीयां समाप्तायां तत्समाप्तिदिनमारभ्य दिनत्रये दीक्षा परिसमाप्य तत्रोपरितने प्रायणीयेऽहनि सुब्रह्मण्या प्रवर्तते । तत्सुब्रह्मण्यापर्यन्तम॒त्विजां समावहनं कर्तव्यम् । तद्यथा-सांग्रहणीष्टिदिने तस्य तस्य गृहे गत्वा सोमप्रवाकेण वृतानध्वर्युब्रह्महोतनाग्नीधं च हस्त्यश्वादिकमारोप्येष्ट्यर्थमानयन्ति । अनन्तरभाविन्यां वैशाख्यां पौर्णमास्यां प्राजापत्रमृषभं तूपरमालब्धं सोमप्रवाकवृतौ मैत्रावरुणप्रतिप्रस्थातारौ हस्त्यश्वादिकमारोप्य राजपुरुषा आनयन्ति । तदनन्तरभाविन्यां वैशाख्याममावास्यायां ब्रह्मौदनार्थ चतुर्णी महविजामपेक्षितत्वादध्वर्युब्रह्महोतृणां पूर्वमेवाऽऽनीतत्वादवशिष्टमहार्वजमुद्गातारं हस्त्यश्वादिभिरानयन्ति । अथाऽऽगामि. संवत्सरगतायां वैशाख्याममावास्यायां दीक्षणीयेष्टौ साम गातुं प्रस्तोतारं हस्त्यादिभि रानयन्ति । ततो दीक्षारम्भदिवसादूर्ध्व तृतीयादिष्वहःस्वन्वहमितरानष्टावृत्विनो हस्त्यश्वादिकमारोप्याऽऽनयन्ति । ब्राह्मणाच्छंसिनमच्छावाकं नेष्टारं प्रतिहर्तारं ग्रावस्तुतं पोता. रमुन्नेतारं सुब्रह्मण्यमित्येतान्सोमार्थमानयन्ति ॥ ७ ॥ १ पटलः ] . महादेवशास्त्रिसंकलितमयोग चन्द्रिकाध्याख्यासमेतम् । २११

यथप्ययमश्वमेधो द्वादशाहविकृतिद्वारा परम्परयाऽग्निष्टोमविकृतिः । अतो वपनादिकमन्न प्राप्तम् । तथाऽप्येतद्दीक्षासमीपे न वन्न । अतोऽप्राप्तमपूर्व वपनादिकमत्राऽऽह -

केशश्मश्रूणि वापयते । नखानि निकृन्तते । दतो धावते । स्नाति । अहतं वासः परिधत्ते ॥८॥

अत्राऽऽपस्तम्बोऽपि-'अमावास्यामिष्ट्वा देवयजनमभिप्रपद्यते । केशश्मनु वपते । नखानि निकृन्तते । दतो धावते । स्नाति । अहतं वासः परिधत्ते' (आप०ौ ०२०१-१३ ) इति । अहतमच्छिन्नं नूतनम् ॥ ८॥

अधिवृक्षसूर्ये वाचं यच्छति ॥ ९॥

वाचं यत्वोपवसति । सुवर्गस्य लोकस्य गुप्त्यै ( ते. ब्रा० ३-८-१) इति ब्राह्मणम् । वाग्यमनपूर्वकणोपवासेन स्वर्गलोको रक्षितो भवतीत्यर्थः ॥ ९॥

वाग्यतस्यैताꣳ रात्रिमग्निहोत्रं जुहोति ॥ १४.१.१०॥

वाग्यतस्यैता५ रात्रिमग्निहोत्रं जुह्वति । प्रातहोमोऽपि रात्री वोषस्येव प्राक्प्रातहोंभावाग्विसर्गः । अन्यकर्तृकाग्निहोत्रहोमः ॥ १० ॥

अरातयो रातयश्च परित आसते रातय इत्येकेषाम् ॥ ११ ॥

ये रातयस्ते जागरयन्ति, इत्यापस्तम्बः । ये रातयः मित्राणि जागरयन्ति ॥ ११ ॥

नमो द्रष्ट्रे नम उपद्रष्ट्रे नमोऽनुद्रष्ट्रे नमः ख्यात्रे नम उपख्यात्रे नमोऽनुख्यात्रे नमः शृण्वते नमः सते नमोऽसते नमो जाताय नमो जनिष्यमाणाय नमो भूताय नमो भविष्यते नमो वाचे नमो वाचस्पतये नमश्चक्षुषे नमः श्रोत्राय नमस्तपसेः नमो ब्रह्मण इत्युद्यन्तमादित्यमुपतिष्ठते ॥ १२ ॥

एकविंशत्या नमस्कारैरुद्यन्तमादित्यमुपतिष्ठते ॥ १२ ॥

उदित आदित्ये नमोऽग्नये पृथिविक्षित इत्यग्निमुपतिष्ठते । नमो वायवेऽन्तरिक्षक्षित इति २१२ ..सत्यापाढविरचितं श्रौतसूत्रम्-. ... [११ प्रो

वायुम् । नमः सूर्याय दिविक्षित इति सूर्यम् ॥१३॥

अध्वर्युस्तिसभिरग्निं वायु सूर्य यथालिङ्गमुपतिष्ठते यजमान इत्येके ॥ १३ ॥

वैतसमिध्ममभ्याधाय हिरण्यगर्भः समवर्तताग्र इत्यष्टौ पूर्णाहुतीर्जुहोति ॥ १४ ॥ देवा देवेषु पराक्रमध्वमिति तिस्रः ॥ १५ ॥

अथ नाग्वंशकरणम् । एदमगन्म, एते पन्धान इति । सर्वेषां. गार्हपत्यादीनां समारोपणं गतश्रीत्वात् । देवयजनमध्यवसानं प्राग्वशं प्रविश्य आहवनीये वैतसमिध्ममभ्याधायैकादश पूर्णाहुतीर्जुहोति हिरण्यगर्भः इत्यष्टौ । देवा देवेषु पराक्रमध्वर स्वाहा । प्रथमा द्वितीयेषु पराक्रमध्वः स्वाहा । द्वितीयास्तृतीयेषु पराक्रमध्वः स्वाहा

चतुष्टय्य आपो दिग्भ्यः समाभृता भवन्ति ॥ १६॥

चतुष्प्रकाराश्चतुष्टय्यः । आनयति वर्ष्याः कृप्याः स्थावरा वहन्त्यश्चतसृभ्यो दिग्भ्यः समाभृता नैकस्याः । यद्वा----वर्ष्याः कूष्याः स्थावरा वहन्त्यश्चेति जलाना चातुर्विध्यम् । एतच्चाऽऽरुणकेतुके चयने स्पष्टमाम्नातम् । प्राच्यादिभ्यश्चतसम्यो दिग्भ्यस्ता आप आहर्तव्या न त्वेकस्या दिशः ॥ १६ ॥

आहतास्वप्स्वोदनपाकमाह -

तासु ब्रह्मौदनं पचति ॥ १७॥

तास्वप्सु ॥ १७ ॥

पात्र्यामुपस्तीर्य राजतꣳ रुक्मं निधाय तस्मिन्ब्रह्मौदनमुद्धृत्य प्रभूतेन सर्पिषोपसिच्योपरिष्टात्सौवर्णꣳ रुक्ममवधायाभिघार्य चतुर्भ्य आर्षेयेभ्यो महर्वि्यग्भ्य उपोहति ॥ १८ ॥

पायामुपस्तीर्य राजतमित्यादिसौवर्ण रुक्ममुपरिष्टात्कृत्वा प्रयच्छति । आर्षेयग्रहणं कर्वन्तरे प्रतिनिधीयमानेऽसनिहिते तदशक्ती वाऽऽपैयार्थं यथा स्यादिति । औपासने अपर्ण ब्रह्मौदनस्य ॥ १८ ॥

प्राशितवद्भ्यश्चतुरः सहस्रान्सौवर्णान्निष्कान्ददाति चतुरश्चाश्वतरीरथानेतौ च शतमानौ रुक्मौ ॥ (ख०१) ॥ १९॥ ५ पडला ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाल्याख्यासमैतम् ।

प्राशितवद्भयश्चत्वारो महविज्ञस्तेभ्यः सहस्त्रान्सौवर्णानिषकाम्दवाति, किंच चुरश्वाश्च तरीरथानेतौ च रुक्मौ ॥ १९॥

द्वादशारत्निस्त्रयोदशारत्निर्वा दार्वी मौञ्जी वा रशना । तां ब्रह्मौदनस्योच्छेषणेनानक्ति ॥१४.१.२०॥

भुक्तस्य यदुच्छेषणं पात्रस्थं रोनानक्ति । दृहत्वात(य) ॥ २० ॥ .

अश्वस्य रूपाणि समामनन्ति श्वेतः कृष्णपिशङ्गाः सारङ्गोऽरुणपिशङ्गो वा ॥ २१ ॥ यस्य वा श्वेतस्योल्बं कृष्णं तमालभते । सोमपं सोमपयोः पुत्रम् ॥ २२ ॥ यौ शिशू जातौ पुरा तृणाग्रात्सोमं पाययन्ति तौ सोमपौ भवतः । तयोर्यो जायते स सोमपयोः पुत्रः । यं शिशुं जातं पुरा तृणाग्रात् सोमं पाययन्ति स सोमपो भवति॥ २३ ॥ मातृमन्तं पितृमन्तं पृष्ठे वहे च दान्तमध्वर्युꣳ राज्याय परिददाति ॥ २४ ॥ ब्राह्मणा राजानश्चायं वोऽध्वयू राजा या ममापचितिरेतस्मै तां कुरुतादेष वो यच्च चिकित्सितं तद्वच्चिकित्सितमासदिति । यावद्यज्ञमध्वर्यू राजा भवति ॥ २५ ॥

अश्वस्य रूपाणि । सर्वकृष्णः सर्वश्वेतः, इत्यादीनि मातृमान् पितमान् वोका सोमपः सोमपयोः पुत्र एवंभूतयोरश्व आ(मश्वमा)लभ्य रशनाखनोत्तरकालमध्वर्यु राज्याय परिददाति । ब्राह्मणा आस इ(दि)ति परिदानम् । आडै(द)कं पलम् । हे राजानश्वायमध्वर्युभवतां राजा या मम पूजा सा भवतामध्वर्यो भवतामिल करोति एतस्माअवयवे भवतु । यावद्यज्ञमेष राजा भवति । अध्वर्युरुगातारं कृतमेवेति ( यद्वैष करोति तद्वः कृतमासविति)॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥

देवस्य त्वेति रशनामादायेमामगृभ्णन्रशनामृतस्येत्यश्वमम्वधिवदति ॥ २६ ॥

द्वादशारत्नित्रयोदशारनिर्वा रशना । आदद इत्यन्तः । तामादाय, इमामग्रम्णनशनामृतस्येत्यभिमन्व्येत्यापस्तम्बः ॥ २६ ॥

ब्रह्मन्नश्वं मेध्यं भन्त्स्यामि देवेभ्यः प्रजापतये तेन राध्यासमिति ब्रह्माणमामन्त्रयते ॥ २७॥ ११४ . सत्याषाहविरचितं श्रौतसूत्रम्- . [१४ प्रश्ने

अध्वर्युराह । यद्वा-ब्रह्मन्नश्वमिति मन्त्रेण ब्रह्माणमामन्ध्य ॥ २७ ॥

देवेभ्यः प्रजापतये तेनर्ध्नुहीति प्रत्युक्तेऽभिधा असीत्यश्वमभिदधाति ॥ २८ ॥

तेन मसुते बध्नाति ॥ २८॥

अत्रैकेऽध्वर्योः परिदानमामनन्ति ॥ २९ ॥

अत्रैके शाखिनोऽध्वयोंः परिदानं परिपठन्ति ॥ २९ ॥

श्वानं चतुरक्षमानयन्ति । विष्वक्ब(ग्व)न्धेन बद्धम् । पितुरनुजायाः पुत्रः पूर्वो नयति मातुरनुजायाः पुत्रः पश्चात्पौꣳश्चलेयः सैध्रकं मुसलं धारयन्पेशसा जानुं वेष्टयित्वा पश्चादन्वेत्यपोऽश्वमभ्यवगाहन्ति श्वानं च ॥ १४.१.३०॥

अक्ष्णोरुपरिभागेऽक्षिसदृशं बिन्दुद्वयलाञ्छनं यस्य शुनः सोऽयं चतुरक्षः । तत्राश्वस्थावगाहनप्रदेशे श्वा कश्चिन्नेतन्यः | तन्नयनप्रकारमापस्तम्ब आह-आनयन्ति श्वानं चतुरक्षं विष्वम्बन्धेन बद्धं पितुरनुजायाः पुत्रः पुरस्तान्नयति मातुरनुजायाः पुत्रः पश्चासैयकं मुसलं पोश्चलेयः पेशसा जानुं वेष्टयित्वा पश्चादन्वेत्यापोऽश्वमभ्यवगाहन्ति श्वानं च' (आप० श्री०२०-२-१०) इति । यजमानस्य राज्ञः पितृण्वस्त्रीयो मातृष्वस्त्रीयश्व गच्छतः । सर्वतो बद्ध्वा नीयमानस्य शुनः पुरस्तात्पश्चाच्चोभौ गच्छतः ॥ ३० ॥

प्रजापतये त्वा जुष्टं प्रोक्षामीति पुरस्तात्प्रत्यञ्चमश्वं प्रोक्षति । इन्द्राग्निभ्यां त्वेति दक्षिणत उदञ्चम् । वायवे त्वेति पश्चात्प्राञ्चम् । विश्वेभ्यस्त्वा देवेभ्य इत्युत्तरतो दक्षिणा । देवेभ्यस्त्वेत्यधस्तात्सर्वेभ्यस्त्वा देवेभ्य इत्युपरिष्टात्सर्वाभ्यस्त्वा देवताभ्य इति वा ॥ ३१ ॥

प्रजापतये त्वेत्यनेन मन्त्रेण पूर्वस्यां दिशि प्रत्यङ्मुखावस्थितोऽध्वर्युः प्रोक्षेत् । एवमुत्तरत्र ज्ञेयम् ॥ ३१ ॥

यत्र शुनोः प्रतिष्ठा तच्छ्वानं प्रसौति । पुरस्ताद्वा प्रोक्षणात् ॥ (ख०२)॥ ३२॥

प्रोक्षणात्पुरस्ताद्वेति विकल्पः ॥ ३२ ॥

यो अर्वन्तं जिघाꣳसतीति पौꣳश्चलेयः सैध्रकेण मुसलेन शुनः प्रहन्ति ॥ ३३ ॥ १ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १५

सैधको महापारो वृक्षो यस्य वृक्षस्य मध्ये लोहसमानं सारं कृष्णारुणादिवर्णयुक्त विद्यते तदीयं मुसलं साधनम् । बहुषु पुरुषेषु चलति न त्वेकस्मिन्भर्तरि नियता वर्तत इति पुंश्चली दासी । तत्पुत्रः शुनो हन्ता । पौंश्चलेयो हन्ति ( तै० ब्रा० ३-८-४) इति ब्राह्मणम् ।। ३३ ॥

पूर्वेद्युर्वा शुनः प्रहण्यात्परो मर्त इत्यश्वस्याधस्पद उपप्लाव्य दक्षिणमुपप्लायति ॥ ३४ ॥

तमश्वस्याधस्पदमुपास्यति परो मतः परः श्वेति दक्षिणोपप्लान्य' (आप० श्री. २०-३-१४ ) इत्यापस्तम्बः । भाप्यकारस्तु सूत्रान्तरमनुसृत्य यो अन्तमिति मन्त्र हनने विनियुज्य परो मर्त इति मन्त्रः पादानामधः शुनोऽक्ष्णोरुपरिभागेऽक्षिसदृशं बिन्दुद्वयलाञ्छनं तत्प्रक्षेपे विनियुक्तवान् ॥ ३४ ॥

अहं च त्वं च वृत्रहन्निति ब्रह्मा यजमानस्य हस्तं गृह्णाति ॥ ३५॥

हस्तं दक्षिणहस्तं राज्ञो गृह्णीयादित्यर्थः ।। ३५ ॥

अभिक्रत्वेन्द्रभूरधज्मन्नित्यध्वर्युर्यजमानं वाचयति ॥ ३६ ॥

स्पष्टोऽर्थः ।। ३६ ॥

ऐषीकमुदूहमाहरन्ति । पुरस्तात्प्रत्यञ्चमभ्युदूहति वरत्रया निबद्धम् । तस्मिन्नार्द्रा वेतसशाखोपसंबद्धा भवति । तं द्वे शते दक्षिणतो द्वे उत्तरतो वितत्य धारयन्ति ॥ ३७॥

आहरन्त्यैषीकमुदूहम् | उदूधत(हति)एषा(ता)भूमि संमार्जयति पुरस्तात् प्रत्यञ्चमिति वचनात् । वरनया बद्धं तस्मिन्नुदूह आईवेतसशाखो पसंबद्धा भवति । चर्मरज्जुनयं बद्भवेत्यर्थः । तमुहं द्वे शते जना दक्षिणतो द्वे शते उत्तरतो धारयन्त्युदूहो महान् भवति

तेनैनं महर्त्विजः प्रतिदिशं समुक्षन्त्यनेनाश्वेन मेध्येनेष्ट्वाऽयꣳ राजा वृत्रं वध्यादिति शतेन राजपुत्रैः सहाध्वर्युः पुरस्तात्प्रत्यञ्चम् । अनेनाश्वेन मेध्येनेष्ट्वाऽयꣳ राजा प्रतिधृष्योऽस्त्विति शतेनाराजभिरुग्रैः सह ब्रह्मा दक्षिणत उदञ्चम् । अनेनाश्वेन मेध्येनेष्ट्वाऽयꣳ राजाऽस्यै विशो बहुग्वै बह्वश्वायै बह्वजाविकायै बहुव्रीहियवायै बहुमाषतिलायै बहुहिरण्यायै बहुहस्तिकायै बहु .. ११६ ::सत्यापाढावरचितं श्रौतसूत्रम्-- १४ प्रश्ने

दासपूरुषायै रयिमत्यै पुष्टिमत्यै बहुरायस्पोषायै समृद्धायै राजाऽस्त्विति शतेन सूतग्रामणिभिः सह होता पश्चात् प्राञ्चम् । अनेनाश्वेन मेध्येनेष्ट्वाऽयꣳ राजा सर्वमायुरेत्विति शतेन क्षत्तृसंग्रहीतृभिः सहोद्गातोत्तरतो दक्षिणा समुक्षितमश्वमनू(नु)दकमाक्रमयत्तिष्ठꣳश्चतुर्दिशं यन्त्यन्तरा स्थानमाक्रमणं च॥ ३८॥

नौहेनाश्व प्रत्यञ्च प्रत्यङ्मुखं चत्वारिं शतान्युदूहन्ति । उदकस्थमश्वं शतेन राज'पुत्र सहाध्वर्युः पुरस्तात् प्रत्यङ् तिष्ठन्प्रोक्षति-अनेनाश्वेनेति मन्त्रेण । इतरे तूष्णीम् । 'शतन शिजमिहपौरनभिषिक्त रानपुत्रैः सह ब्रह्मा दक्षिणतोऽनेनाश्वेनेति । सूतमामाणिमिः सह होता पश्चात् प्राङ्मुखोऽनेनाश्वेनेति । क्षत्तुसंग्रहीतृभिः सहोत्तरत उद्दाता-अनेनाश्वेमेति । अझैपीकमुहमुपलावयति प्रवाहयति । अनुदकदेशेऽश्व संस्थापयति । प्रोक्षणमुदक एवं नेतरस्थले । यत्र न पुरा तिष्ठति तत्स्थानमाक्रमयति । स्थानाक्रमणयोरन्तरा यत्पूर्व प्रवाहयति । उदकात्तिष्ठतोऽश्वस्य पदम् । केचित्तु-अध्वर्युब्रह्महोत्रुद्गातारश्चत्वारस्तदीयेन समुक्षणेन प्राच्यादिम्यश्चतसृभ्यो दिग्भ्यो सकाशनमधमभिसमीरयन्त्याभिमुख्येन तत्तद्दिशि सम्यगुत्साहयन्ति । राजपुत्रा अभिषिक्तक्षत्रियपुत्राः स्वयं राज्याहस्तैिः शतसंख्याकैः सहितोऽयमध्वर्यु। पूर्वस्यां दिशि प्रत्यङ्मुखः स्थित्वा तमा प्रोक्षेत् । अनेनेत्यादिवध्यादित्यन्तः प्रोक्षणमन्त्रः । उग्राः शूराः । सूताः सारथयः । ग्रामण्यो ग्रामनेतारो ग्रामस्वामिनः । वैश्यशूद्राम्या मातापितम्यामुत्पादिताः शंत्तारः । कोशवृद्धिकारिणः संग्रहीतारः । स्पष्टमन्यत् ॥३८॥

इदं विष्णुः प्रतिद्विष्णुर्दिवो वा विष्णविति तिसृभिर्वैष्णवीभिस्तिस्र आहुतीर्जुहोति ॥ ३९ ॥

तस्मिन्पादे तिस्रो वैष्णवी होति । जुहोतिचोदितत्वात्स्वाहाकारप्रदानम् ।। २९ ॥

अग्नये स्वाहा सोमाय स्वाहेत्यश्वस्तोकान्प्रस्कन्दतोऽनुन्मंत्रयते ॥ १४.१.४० ॥ दशकृत्व एतमनुवाकमावर्तयति ॥ ४१॥

अवस्य स्तोकान विभुषोऽनुमंत्रयमाणाः स्तोक्याः । अग्नये स्वाहा सोमाय स्वाहा' (तै० सं०७-१-१६) इत्याद्या वा( ब )टमा दशान्वाह ॥ १० ॥ ४१ ॥ अनुवचनीयानां मन्त्राणां संख्यामाह--

शतकृत्व इत्येकेषाम् । सहस्रकृत्व इत्येकेषाम् ॥ ४२ ॥ २ पटलः ] : महादेवशास्त्रिसंकालतप्रयोगचन्द्रिकाव्याख्यासमेतम् । २१७ ।

.अग्नये स्वाहा (ते. सं० ७-१-१५) इत्यनुवाकास्त्रय आम्नाताः । तत्र मध्यमा सुधाके पठिता एकादश मन्त्राः । तत्रान्तिमः 'सर्वम्मै स्वाहा ' इत्ययमुपसंहाररूपत्वा दन्ते पठनीयः । ततः पूर्वं तु दश मन्त्राः शतकृत्व आवृत्ताः सहस्रं संपद्यन्ते । तत्सहस्त्रमनुब्यादित्यर्थः ॥ ४२ ॥ ___ अथ मन्त्रसंख्यायां पक्षान्तरमाह -

अपरिमितकृत्व इत्येकेषाम् ॥ ४३ ॥

सहस्रसंख्यां गणयित्वा परिमितस्यानुवचरेन भोगमपि परिमितमेव प्राप्नुयात् । अतो गणनामकृत्वैवापारमिता अनुब्रूयात् ॥ ४३ ॥

अग्नये स्वाहेन्द्राग्निभ्यामित्यश्वस्य पूर्वहोमाञ्जुहोति ॥ ४४ ॥

गृहं प्रत्यागत्याऽहवनीय वित्याग्नये स्वाहेति पूर्वहोमान् ॥ १४ ॥

विभूर्मात्रेत्यश्वमभिमन्त्र्य भूरसि भुवे त्वा भव्याय त्वा भविष्यते त्वेत्युत्सृजति ॥ ४५ ॥

विभूर्मात्रा प्रभूः पित्रेत्यश्वस्य दक्षिणे कर्णे यजमानमश्वनामानि वाचयित्वा ( आप श्री० २०-५-९) इत्यापस्तम्बः । द्वितीयदिने प्रोक्षणानन्तरं विभूर्मात्रा इत्यादीन्य. श्वनामानि अश्वस्य दक्षिणे: करें यनमानं वाचयतीति भावः । भूरसीति पुनरश्वसमीपं गत्वाऽनेन मन्त्रेणावं रशनाभ्यामुत्सृनति रशनावन्धं विमुञ्चतीत्यर्थः ॥ ४५ ॥

तं परिददाति देवा आशापाला इति शतं वै तल्प्या राजपुत्रा देवा आशापालाः कवचिनस्त एतं गोपायन्ति । अनिवर्तयन्तोऽनुयान्ति ॥४६॥

देवा आशावाला इति । रत्निभ्यः परिददाति । शतं कवचिनो र न्ति । अपर्यावर्तयन्तोऽश्वमनुचरन्ति । चतुःशता इनीत्येकेषाम् । शतं तल्प्या राजपुत्राः संनद्धाः संनद्धसारथिनः, शतं वैश्या विपर्थिनः, शतं शूद्रा वरूथिनः । तेऽश्वस्य गोतारो भवन्ति । अनेन मन्त्रेण तेभ्य एव राजपुत्रेभ्यो रक्षार्थमनमश्वं परिददाति । अस्मिन्मन्त्र आशापालदेवशब्देनाभिषिक्तस्य राज्ञः पुत्रास्तल्प्या राज्ञा सहैकस्मिातल्पे शयना : शतसंख्याका विवक्षिताः । यद्वा-इदं शतमश्वस्य, आशापालाश्चतसृषु दिक्षु रक्षामन्त्रोक्ता देवा इत्यर्थः । देवनशीलाः देवाः । चतुर्णी शतानामिदमुपलक्षणम् । प्राधान्या. दस्योपादानम्, ' चतुःशता रक्षन्ति ' (० वा. ३-८-९) इति ब्राह्मणम् । केचित्- रत्निभ्यः परिददाति रस्निनः कवचिनश्च संनद्धा अनुवर्तिनः पृष्ठतोऽश्वमनगच्छन्ति । शतं तल्प्याः पाणिगृहीत्याः पुत्रा राजपुत्रा उमा उमजीविनः पर्वतवा. २१८ सत्यापाढविरचितं श्रौतसूत्रम्- - १४ प्रभेसिनः । वैश्या (विपणिनः ) विपथिनः पन्थानमतिक्रम्याश्वस्य पार्श्वयोर्गच्छन्ति । ये शूद्रा वरूथिनः गृहगामिनोऽश्वस्य यवसमाहरन्ति एतेऽश्वस्य गोप्तार इति ॥ ४ ॥

यद्यद्ब्राह्मणजातमुपेयुस्तान्पृच्छेयुः कियद्यूयमश्वमेधस्य वेत्थेति । यो न विद्यात्तं जित्वा तस्य कुलात्खादं पानं चोपनिवपेयुः ॥४७॥

यद्यद्ब्राह्मणजातमुपेयुरुपगच्छेयुस्तत्पृच्छेयुः कियद्भवानश्वमेधस्य जानाति मन्त्र ब्राह्मणं कल्पं वेति । यदि न किंचिज्जानाति तं जित्वा तस्य गृहाद्भक्षणमश्वस्य खादं चणकादि पानीयं नयेयुः ॥ १७ ॥

यज्जनपदेऽन्नं तदेषामन्नन् । रथकारकुले वसति ॥ (ख०३) ॥ ४८॥

इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्दशप्रश्ने प्रथमः पटलः ।

यद्राह्मणानां कृतान्नं तदेषामन्नम् ( आप० श्री० २०-६-१७) इत्यापस्तम्बः । न तु क्षत्रियवैश्यानामन्नमितरेषां च भक्षणं भवति । सायंकाले स्थकारगृहेऽश्वस्य वासो भवति । आहूते सुब्रह्मण्येऽत्र समायाते शचीपतौ। पदातितैव युक्तेति प्रागेवाऽऽनयनं कृतम् ॥ रशनाञ्जनतः पश्चादध्वयु परिदापयेत् । ...... राज्याय स च राजा स्याद्यायत्संतिष्ठते क्रतुः ॥ आनयन्ति ततः श्वानं यजमानस्य पूरुषाः ।। विष्वग्बन्धेन बद्धाङ्गं चतुरक्षं विवक्षितम् ॥ अक्ष्णोरुपार यः श्वेतबिन्दुद्वितयलान्छितः । ते समाचक्षते श्वानं चतुरक्षं विचक्षणाः ॥ सैधक मुसलं हस्ते गृह्णन्दासीसुतस्ततः । सौवर्णावृतजानुस्तु पृष्ठतोऽश्वमनुवजेत् ॥ प्रवेशयन्त्यश्वमथाप्सु मुञ्चन् श्वानं जले यत्र शुनोऽप्रतिष्ठा । अध्वर्युणाऽय प्रसुतो जहीति स पौंश्चलेयोऽस्य शुनः प्रहन्ति ।। १ कियथ्यमश्वमेधस्य। ३ पटल::]. महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । २१९

संनाभाह)वन्तः क्षितिपालपुत्राः संनद्धसूताः शतमस्य तरुप्याः । गोपाथितारः शतमेवमुनाः संनाहितास्तादृशसूतयुक्ताः ॥ वैश्याः शतं प्रान्तचराः पथ: स्युघरूथिनः स्युः शतमेव शूद्राः ।। ताः(ते) स्वैरचारं परिपालयन्तोऽ नावर्तयन्तोऽनुचरन्ति सर्वे ॥

पृच्छेयुः पयितेऽश्वमेधविषयं भो ब्राह्मणा वः कियत् .::.:: मन्त्रबाह्मणकालवेदनमिति स्युर्वेत्यकिंचिद्विदः ।। आदेयं तुरगस्य तद्भवनतः स्यात्खाद्यपेयादिकं . तेषां क्षत्रियवैश्यवेश्मत इह ग्राह्य कृतान्नं भवेत् ॥ .. रथकारगृहेऽश्वस्य वसतः सायमस्य तु ॥ ४८ ॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रसंकलितायां प्रयोगचन्द्रिकायां चतुर्दशप्रश्ने प्रथमः पटलः ।

14.2 अथ चतुर्दशप्रश्ने द्वितीयः पटलः ।

इह धृतिः स्वाहेत्यश्वस्य चतुर्षु पत्सु चतस्रः सायंधृतीर्जुहोति ॥१॥

अश्वस्य बन्धनस्थानीया इह धृतिः, इत्याद्या धृतयश्चतुर्यु पत्सु होतव्याः । अन्यो ,विप्रतिषेधादश्वेन सहाऽऽगतोऽध्वर्युः प्राकृतमुक्तुवाज्यस्थाल्याज्येन जुहोतात्यर्थः ॥१॥

सवित्रे प्रातरष्टाकपालम् ॥ २॥

निर्वपतीति शेषः । श्वोभूते तृतीयायां सवित्रे जुष्टमित्यादि नारिष्ठान्तं कर्म कुर्यात् ॥ २॥

पुरस्तात्स्विष्टकृत ईंकाराय स्वाहेंकृताय स्वाहेत्याहवनीयेऽश्वचरितानि जुहोति । अञ्ज्येताय स्वाहा कृष्णाय स्वाहा श्वेताय स्वाहेत्यश्वरूपाणि ॥३॥ २२० सत्यापाडविरचितं श्रौतसूत्रम्- [१४ अथे

विपरीतमेके समामनन्ति ॥ ४॥ हिरण्यꣳ शतमानं दक्षिणा ॥ ५॥

पुरस्तात्स्विष्टकृत इत्युपहोमस्य कालचोदनात्, आयनाय स्वाहा प्रायणाय स्वाहे. त्यद्रावा होतीत्यापस्तम्बः। ईकाराय स्वाहेत्यनुवाकेन प्रतिमन्त्रम् । अज्येताय स्वाहा . कृष्णाय स्वाहा, इत्यष्टाचत्वारिंशतमेकमतिरिक्तं सर्वस्मै स्व हेति । दक्षिणाकाले शतमानं हिरण्यम् ॥ ३ ॥ ४ ॥५॥

तस्याꣳ सꣳस्थितायामित्यददा इत्ययजथा इत्यपच इत्यदः साध्वकरोदिति ब्राह्मणौ वीणागथिनौ गायतः॥६॥

तस्यां प्रातरिष्ट्या ब्राह्मणतर्पणान्तायां समाप्तायामत्र ब्राह्मणो वीणागाथी गायतिइत्यददा इति नित्यशो बारणेभ्यो भुम्यादि दान( दत्त )वान् । इत्ययजथा बाजपेयराजसूयादिभिरिष्टवान् । इत्यपचः हरिणादिमांसादि पक्वान् । इत्यदः साध्वकरोदिति । शास्त्रमनुसृत्य सन्मार्गमकरोदित्येवं गायतौ वीणागःथिनौ ॥ ६ ॥

सवित्रे प्रसवित्रे मध्यंदिन एकादशकपालः। रजतꣳ शतमानं दक्षिणा ॥ ७ ॥

माध्यदिनेष्टया यक्ष्य इत्यादि सवित्रे प्रसवित्रे जुष्टमित्यादि ब्राह्मणतर्पणान्तम् ॥ ७ ॥

सवित्र आसवित्रेऽपराह्णे द्वादशकपालः । सुवर्णꣳ शतमानं दक्षिणा ॥८॥

ब्राह्मणतर्पणान्तेयमिष्टिः॥

तस्याꣳ सꣳस्थितायां दक्षिणेन वेदिꣳ हिरण्मयं कशिपूपस्तृणाति । तस्मिन्होतोपविशति ॥ ९ ॥

आद्यायामेवोद्रावहोमादिगानान्तं संस्थितायामापराह्निक्यामिष्टौ दक्षिणेनाऽऽहवूनीयमित्यादि ॥ ९॥

दक्षिणतो ब्रह्मोद्गातारौ ॥ १४.२.१० ॥

तस्मिन्नुपविशत इति शेषः ॥ १०॥

हिरण्यकशिपोरग्रेण होतारम् ॥ ११ ॥

दक्षिणेनाऽऽहवनीयं होता हिरण्यकशिपावुपविशतील्यापस्तम्बः ॥ ११ ॥

हिरण्मये कूर्चे फलके वाऽध्वर्युः ॥ १२ ॥

उपविशतीति शेषः । पुरस्तादध्वयोंहेरण्ये कूर्च इत्यापनम्बः ॥ १२ ॥ २ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमैतम् । .

दक्षिणतो वीणागणकिन उपसन्ना भवन्ति ॥ १३ ॥

पोपविशन्ति ॥ १३॥

समुपविष्टेष्वध्वर्यो३ इति होताऽध्वर्युमामन्त्रयते ॥१४॥

सर्वेषूपविष्टेष्वध्वर्यो३ इति होताऽध्वर्यु प्रत्यामन्त्रयते ॥ १४

पारिप्लवमाख्यास्यन् भौवन्यवं च हो३ इह होतरित्यध्वर्युः परिगृणाति ॥ १५॥

हो३ होतरिति प्रतिगरः ॥ १५ ॥

समाप्ते पारिप्लवे भौवन्यवे च वीणागणकिनः पुराणैरिमꣳ राजभिः ॥ (ख ०४) ॥ साधुकृद्भिर्यजमानꣳ संगायतेति संप्रेष्यति । एवꣳ सदा संप्रेष्यति ॥ १६ ॥

संस्थितयोराख्यातयोः संप्रेष्यति वीणागणार्किन इति युधिष्ठिरादिभिस्तुल्यमिति कृत्वमं मंगायतेति । एवमुक्तप्रकारेण संप्रेषः ॥ १६ ॥

सायंधृतिषु हूयमानासु इत्यजिना इत्ययुध्यथा इत्यमुꣳ संग्राममहन्नित्यहो वीर्यमकरोदिति राजन्यो वीणागाथी गायति ॥ १७ ॥

धृतिषु हूयमानांसु राजन्यो वीणागाथी इत्यजिना मांधात्रादिभिस्तुल्य एवं बाधुनिसवान् युद्धं कृतवान् संग्राम कृतवान् इत्यादि ॥ १७ ॥

नित्यꣳ सायꣳ सायंधृतीर्जुहोति । प्रातः प्रातरिष्टिभिर्यजते । नित्यं पारिप्लवं भौवन्यवं च नित्यम् । वीणागणकिनौ ब्राह्मणराजन्यावेष्टीनामपवर्गाद्गायतोऽप वृत्तास्विष्टिषु ताभ्याꣳ शतमनोयुक्तं च ददाति । शते चानोयुक्ते चेत्येकेषाम् ॥ १८॥

नित्यमिति वचनादहरहः सायं प्राततिहोमादि । एवमैतानि सावित्रादीमि संवत्सरं कर्माणि क्रियन्ते (आप० श्री० २०-७-२) इत्यापस्तम्बोक्तिः । संवत्सरमित्यत्यन्तसंयोगे द्वितीया, इति वचनात्संवत्सरपर्यन्तमित्यर्थः । अपवृत्तास्विष्टिषु ताम्यां वीणागाथिभ्यां शतमनोयुक्तं रथं च दद्यात् । शते चानोयुक्ते चेत्येके शांतिषः पठन्ति ॥ १८ ॥ ___ सत्यापादविरचितं श्रौतसूत्रम्- : [ १४ प्रो

त्रिꣳशिमास एष संवत्सरो भवति ॥ १९ ॥

एवं साधिवेष्टयादि गृह एवान्वहं संवत्सरं गानान्तानि क्रियन्ते । सावनाच्चान्द्रमासोक्तस्याउंगामिन्या वैशाखपौर्णमास्या उपरिष्वादमावास्याया उर्ध्वमपि सावित्रेष्ट यादीनि । एष संवत्सरो त्रिशम्मासात्मको वर्तत इत्यर्थः ॥ १९ ॥

ऊर्ध्वमेकादशान्मासादाश्वत्थे व्रजेऽश्वं बध्नाति ॥१४.२.२०॥

संपूर्ण एकादशमासे 'तृतीयाप्रभृति । अश्वत्थमये गृहे काष्ठे मडीरा(टीर)शकोर(काव)श्वं बध्नन्त्यश्वपरिचारकाः ॥ २० ॥

तस्मै बद्धाय यवसमाहरन्ति ॥ २१ ॥

स्पष्टोऽर्थः ॥ २१ ॥

यद्यश्वमुपतपद्विन्देदाग्नेयमष्टाकपालं निर्वपेदिति ब्राह्मणव्याख्यातान्यश्वप्रायश्चित्तानि ॥ २२॥

यानि ब्राह्मणव्याख्यातान्यश्वप्रायश्चित्तानि सान्यापस्तम्बोऽपि सूत्रयामास--- 'यद्यश्वमपातपद्विन्देदाग्नेयमष्टाकपालं निवपेत्सौम्यं चरुं सावित्रमष्टाकपालम् । पोष्णं चरुं यदि लोणः । रौद्रं च यदि महती देवताऽमि मन्येत । वैश्वानरं द्वादशकपालं मिर्वपेन्मृगाखरे यदि नाऽऽगच्छेत् । यद्यधीयादग्नयेऽहोमुचेऽष्टाकपालः सौर्य पयो वायव्य आज्यभागः । यदि बडवामधीयात्प्राजापत्यं चरु द्वादशकपालं बा । यदि नश्येद्वायव्यं बरुम् । यदि सेनाऽभीत्वरी-विन्देतेन्द्राय यात एकादशकपालम् । यदि प्रसहा(ह्याऽऽ)नयेयुरिन्द्राय प्रसाहन एकादशकपालम् । यद्यन्धः स्यात्सौर्य चरुमेककपालं वा । यदि श्वभेऽवपतेद्वैष्णवं चरुम् । यद्यविज्ञातेन यक्ष्मणा नियेत प्राजापत्यं चरुं द्वादशकपालं वा । यद्यमित्रा अश्वः विन्देरन्हन्येतास्य यज्ञः । अथान्यमानीय प्रोक्षेयुः' ( आप० श्री. २०-८-२) इति । उपतपसंतापको रोगविशेषः । श्लोणो दुष्टत्वक् । लौण्यस्य त्वग्दोषस्य चिकित्सक पूषा । महती देवता रुद्रः पशूनामधिपतिः । तस्मिन्पशुष्वभिमन्यमाने सति ज्वरादिना पशः पीयते । अश्वस्य पशुत्वेन रुद्रदेवत्यत्वाद्रौद्रयागेऽनुष्ठिते सति स्वकीययैव देवतया:चिकित्सितबदोगरहितो भवतीत्यर्थः । मृगस्याश्वस्याऽऽखरः सुत्येऽहनि निवासस्थामं स्तनामनामाने वैश्वानरेष्टिं कुर्यात् । वडवां गर्दभी वा चिन्तयेदारोहेद्वा । आज्यमेव मागो भृजनीय हविः । आज्यभागस्योपांशुयाज( ग )वत् । यदि वडवामारो. हेस्मरेता प्राजापत्य चरुम् । यदि सर्वत्र न दृश्येत वायव्यं चरुम् । यदि सेतोऽभीत्वरी अभिगमनशीलो वारितगमनो वा, इन्द्राय यजेत । प्रसह्य बलेन नयेयुः, इन्द्राय प्रसा २ पटलः] महादेव स्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १२३

(ख)ने । यद्यन्धः सौर्य चरुम् । यदि जणि कूपे पतेद्वैष्णवश्वरः । अविज्ञातेऽनेन रोगेणेत्यविज्ञाते प्राजापत्यश्वरुः । अमित्राः शत्रवो यद्येनमश्वं प्राप्नुयुः । अन्यं तद्रूपं. वणे सषयसम् । मातृमन्तमित्यादिविशिष्टमानीय प्रोक्षेयुः । प्रजापतये वेति पिल्यै स्वत्यन्तेन श्लोणत्वादी विहितप्रायश्चित्तं कृत्वोत्सृज्यान्यमानीयेत्यादि । २.२ः ॥

अमावास्यायामुखाꣳ संभरति ॥ २३॥

एतस्य संवत्सरस्योत्तरेत्यापस्तम्बः । उत्तराऽमावास्या यस्यां महत्विज उद्गातुरानयन कृतं तत्प्रभृत्यागामिन्या वैशाखपौर्णमास्या उपरिष्टादमावास्यायामुखांसंभरणादीनि । एष संवत्सरश्चान्द्रमानेन । तस्याममावास्यायां प्रातः पवित्रेष्टि कृत्वा बृहस्पतिपुरोहिता. इति, कृष्णाजिन उखार्थ पुरीषसंभरणं, काले सीद होतः स उ लोक इति । तिसभिस्तिसभी राजन्य इति वचनात् । चमस इति चतखो हुत्वा स्वाहाऽऽधिमाधीताय स्वाहेति त्राणि वैश्वदेवानि हुत्वा विरामः । ध्रौवसमाप्तिः | समाप्ते वीणागायिभ्यां दानम् । इति वैखानससूत्रम् । उखापचनादि यस्मिन्कस्मिंश्चिदिने । यस्मिन्कस्मिन्पर्वणि पञ्चपशुभिर्वायव्येन वा यजेत, इति ॥ २३ ॥

त्रैधातवीया दीक्षणीया ॥ २४ ॥

आगामिवसन्तेऽग्निवदीक्षणीया । यस्मिन्कस्मिंश्चित्पर्वणि महावीरकरणम् । आगामि'वसन्ते प्रस्तोतुरानयनं हस्त्यश्वादिमिः । प्रातरग्निहोत्र हुत्वा दक्षिणावर्षे पूर्वमेको महिप्युखाकरणस्थापनान्तं करोति, । माध्यंदिने सवित्रे प्रसव इत्यादि सावने संवत्सरे समाप्ते सावित्रेष्ट्यादीति । आज्यं पशव इत्यादि आदितस्त्रधातीयां विधाय दीक्षया पत्नीसंयानान्ता संतिष्ठते ॥ २४ ॥

दीक्षाहुतिकाले त्रीणि वैश्वदेवानि जुहोति । चत्वार्योद्ग्रहणानि ॥ २५ ॥अग्निना तपोऽन्वभवदित्यौद्ग्रहणानि । स्वाहाऽऽधिमाधीताय स्वाहेति वैश्वदेवानि । सप्ताहमन्वहमौद्ग्रहणैर्वैश्वदेवैश्च प्रचरति ॥ २६ ॥ सोऽयं दीक्षाहुतिकालो विवृद्ध उत्तरोत्तराणि वैश्वदेवानि भवन्ति ॥२७॥ सर्वाण्युत्तमेऽहनि हूयन्ते ॥ २८ ॥

उत्तरेण बहिः प्राग्वंशमित्यादि आहवनीयमुपोपविशतीत्यन्तं कृत्वाऽऽकूत्यै प्रयुने. इति चत्वाद्रिहणानि हुन्या वाचा म० इति चतस्रः स्वाहाऽऽधिमाधीताय स्वाहेति त्रीणि वैश्वदेवानि हुत्वा विराम इति भाष्यकृत् । श्वोभूते प्रथमायां चत्वार्योदहणानि वा हुत्वा वाचाम इति केचित् । उत्तरेषु न वाचाम इत्येके ! काय स्वाहा इति त्रीणि वैश्वदेवानि । सत्यापाठविरचितं श्रौतसूत्रम्- [१४ प्रश्

नेएवं द्वितीयायां, अदित्या इति त्रीणि । तृतीयायां सरस्वत्येति त्रीण । चतुर्थी कृष्ण इति श्रीणि । पञ्चन्यां त्वाष्ट्र इति त्रीणि । षड्डत्तमेऽहन्यौद्रहणानि जुहोति । सर्वस्मै स्विहिति पूर्णाहुतिमुत्तमाम् । षडहमाग्नावैष्णवेन प्रचरति । सप्तम्यामाग्निक्या त्रिहविषेति वानसनेयकम् । (आप० श्री० २०-८-११ ) इत्यापस्तम्बः । सप्तमेऽहनि दीक्षारम्भाधेदुपेक्षायां चौद्रहणानि हुत्वा वाचा म इति पश्चमम् । अनम्यासपक्षे मनसा म इति हुत्वाऽऽकृतिमग्निमिति षडानिकीः, विश्वदेवस्येति पूर्णाहुतिः । विष्णवे स्वाहेति त्राणि वैश्वदेवानि । सर्वस्मै स्वाहेति पूर्णाहुतिः । आदिषु त्रिषु पुरस्तादन्ते च स्वाहाकार उत्तम एवान्या आग्निकः, अहन्यहनीति केचित् । चत्वाय द्रहणानि हुत्वा संग्रह यजमानस्य भोजनम् । क्षारलवणवर्जन, व्रतस्या (स्य) प्रवृत्तत्वात् । अथवा पलहमांगावैष्णवेन । धातवीया सप्तमेऽहनि । आग्निक्या त्रिविष्क [ या ] २५ ॥ २६ ॥ २७ ॥ २८ ॥

भुवो देवानां कर्मणेति कृष्णाजिनमारोहन्तमृतुदीक्षाभिरभिमन्त्रयते ॥ २९॥

भुवो देवानामिति पथ्याऽसीति पूर्वत्रानुषज्यते । मुभिर्देवभिः, दक्षियामीत्यन्तम् | वासि स्टेभिः पथ्यास्त्वाऽऽदित्येभिः पथ्याऽसि विश्वभिः पथ्याऽस्यशिरोभिः, त्यादि । इमाँ पियमिति कृष्णाजिनमारोहन्त यजमानमभिमन्त्रयते । अहं दीक्षामिनिशानिशामित्यन्तम् । यत्प्रामुष्टीकरणात्कृत्वोखाप्रवृञ्जनम् । गतश्रीत्वान्निर्मन्थ्येन

आ ब्रह्मञ्जज्ञि बीजमिति जातमुख्यमुपतिष्ठते ॥ १४.२.३० ॥

आ ब्रह्मन् जाज्ञ बीजम् । इत्यनुवाकाभ्यां जातमुख्यमुपतिष्ठते । प्राकृतस्य निवृत्तिः ॥ ३० ॥

विसृष्टायां वाचि वीणागणकिनः ॥ (ख.० ५)॥ देवैरियं यजमानꣳ संमायेति संप्रेष्यति ॥ ३१ ॥

विसृष्टायां वाच यजमानो व्रतं कृणुतेत्युक्ते संप्रेष्यत्यध्वर्युः । वीणागणकिन इल्यादि, इन्दतुल्य इति गायन्ति ॥ ३१ ॥

वसतीवरीषु प्रह्रियमाणासु जघन्यं देवैः संप्रेष्यति । प्रजापतिना सुत्यासूदवसानीयायामन्ततः ॥ ३२ ॥ .२ पटलः ] महादेवशास्त्रसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । २२५

एवं सदोषवसथात् । प्रजापतिना सुत्यास्ववभृथोद नौयानूबन्ध्योदवसानीयास्विति देवरन्ततः ( आप० श्री० २०-८-१७ ) इत्यापस्तम्बः । एवमौपवसथात् | अग्नि वदीक्षापरिमाणं व्यहपक्षमाश्रित्य प्रयोगः । केचिद्वादशाहवदीक्षोपसदौ । तदा शिशिरे दीक्षान्त इत्याअत्र तिस्रो दीक्षाः । षडुपसदः । यदहः प्रयायादित्यादि गार्हपत्यचिति कृत्वा प्रायणीचं प्रचर्य वेदिमानम् ॥ ३२ ॥

द्विस्तावा वेदिः । एकविꣳशोऽग्निः ॥ ३३ ॥

वेदिकाले द्विस्तावा वेदिः । त्रिस्तावोऽग्निरकवि शो वा ( आप० श्री० २०-९१) इत्यापस्तम्बोऽपि सूत्रयामास । वेदिकाले द्विगुणां प्राकृत्या वेदिं करोति । विकरण्या वेदिमानम् । त्रिंशदगुलस्य चतुरश्रस्य वाऽक्ष्णयारज्जुः । स प्रक्रमः । त्रिस्तावोऽग्निः पुरुषस्य त्रिकरणी । पुरुषस्थानीया प्रमाणं तिर्यद्धिकरण्यायामस्तस्याक्ष्णयारज्जुस्त्रिकरणी एवं पुरुषस्य त्रिकरणी, आत्मचतुर्थीशेन चतुर्भागीया, तस्यान तत्पादाः पञ्चमभागेन पञ्चमभागीयास्तदर्धेन पादेष्टका गार्हपत्यचितेः प्रकृतिवद् विष्णियानां च । प्रायणीयां प्रचर्य वेद्यग्नी शोल्वेन मीत्वा मन्त्रेण वेदि मीत्वा प्रायणीयध्रुवादित्यादि । सोमकरणकाले गवा ते तस्या आत्मा० भूयो वा० एकोनसहस्रं ते क्रीणानि | त्रिरात्रपर्याप्तसोमफलयोः क्रयः । आतिथ्यया प्रचोग्निमानादि । चितः स्थ० सं ते पयार सिं० इति सिकतान्यूहनम् । आतिथ्याया ध्रुवादित्यादि तीग्निवदोपवसथ्यात् । अहरहेंदेवैरिति वीणागाधिनः सायंकाले [ गायेयुः ] । यूपच्छेदनकाले एकविंशति यूपान् । राज्नुदालोऽशिष्ठः लष्मातकः । तत्रिवलैः (दुभयतः) पौतुद्रवौ । - बैल्वाः षट् खादिराः षट् पालाशाः षट् । एकविंशत्यरत्नयः सर्वे । पालाशा उपशयपानीवतविशाला यूपाः प्राकृतपरिमाणा औपवसध्येऽहनि ॥ ३३ ॥

वैश्वानरीयेण प्रचरति ॥ ३४ ॥

अग्निगणको वैश्वानरः । ब्राह्मणतर्पणान्तेयमिष्टिः ॥ ३४ ॥

अग्नये गायत्राय त्रिवृते राथंतराय वासन्तायाष्टाकपाल इति दशहविषꣳ सर्वपृष्ठ्यामिष्टिं निर्वपति ॥ ३५ ॥

शाखाहरणादि प्रसूनमयं बहिश्वदेवपर्ववत्परिस्तरणं, षट्पञ्चाशत्कपालानि चतस्रः स्थाल्यः । निर्वापणकाले--अग्नये गायत्राय त्रिवृते रार्थतराय वसन्ताय जुष्टं निर्वामि । इन्द्राय त्रैष्टुभाय पञ्चदशाय बार्हताय नैष्मायें० विश्वेभ्यो देवेभ्यो जागतेभ्यः सदशेभ्यो वैरूपेभ्यो वार्षिकेभ्यो जु० मित्रावरुणाभ्यामानुष्टुभ्यामेकविशाभ्यां वैराजाम्या शारदाभ्यां पयस्या बृहस्पतये पाक्ताय त्रिणवाय शाक्कराय हैमन्तिकाय जुष्टं ० सवित्र २२६ सत्यापाढविरचितं श्रौतसूत्रम्- : १४ प्रश्नै

आतिच्छन्दसाय त्रयस्त्रि शाय रैवताय शैशिराय जुष्टं० अदित्यै विष्णुपत्न्य अ. अग्नये वैश्वानराय जुष्टं ० अनुमत्य जुष्टं ० काय जुष्टं ० इत्यादि उत्करे विनिनीय यथाभागमित्यादि कपालान्युपधाय प्रातदोहकर्म निष्टपनादि कामधुक्ष० मित्रावरुणाम्यामानुटुब्भ्यामेकविशाभ्यां वैराजाभ्या५ शारदाम्या हविरिन्द्रियामितिनिगमाः । पिण्डं कृत्वा च्यावर्तध्वमिति त्रिः । अथवा व्यावध्विमिति चर्वन् व्यावर्तध्वमितिपुरोडाशान् व्यावं. तैयामिति पुरोडाशौं । अधिश्रयणादि । परिधीन्परिदधाति गन्धर्वोऽसीति नास्ति, कस्त्वेत्यस्यामिष्टा । तेषां प्रत्याम्नायः । अस्य यज्ञस्येति त्रिष्वप्यनुषङ्गः। नात्रामुष्मा इति कायस्य नामग्रहणं कायानुब्रूहि कंयज । एककपालधर्मेण प्रचारः । मधुश्च स्वाहेत्यादि ब्राह्मणतपंणान्तेयमिष्टिः ॥ ३५ ॥

समिद्दिशामिति याज्यानुवाक्या भवन्ति ॥ ३६॥

इदं याजुषं होत्रम् ।। ३६ ॥

कस्त्वा युनक्ति स त्वा युनक्त्विति परिधीभ्युनक्ति ॥ ३७ ॥.

गतम् ॥ ३७॥

रथवाहने हविर्धाने राज्जुदालमग्निष्ठमेकविꣳशत्यरत्निं संमिनोति ॥ ३८॥

वसोर्धाराऽग्निवत् । हविर्धानप्रवर्तनकाले रथवाहने हविर्धानार्थे. भवतः । स्थवाहनसमर्थे अनसी । यूपसंमानकाले राज्जुदालमेकविशत्यरत्निमग्निष्ठं मिनोति ॥ ३८॥

पौतुद्रवावभितो भवतः ॥ ३९॥

पौतुद्रवी देवदारुमयौ दक्षिणत उत्तरतश्च ।। ३९ ॥

त्रयः खादिरा दक्षिणतस्त्रय उत्तरतः । त्रयो बैल्वाः पालाशा दक्षिणतस्त्रय उत्तरतो बैल्वानेक उत्तमान्त्समामनन्ति पालाश उपशयः ॥ १४.२.४० ॥

इत्येवमादिव्यत्यासेन मानम् । तत उपशयनिधानम् । अग्नीषोमीययागः ॥१०॥

चतुष्टय्य आपो दिग्भ्यः समाभृता वसतीवरीर्गृह्णाति ॥४१॥

सतः सुब्रह्मण्यान्ते चतुष्टय्य इत्यादि देवयनन एव पशुपुरोडाशादिदेवसुवा हवींषि, याजमानस्येत्यत्र । सुब्रह्मण्यान्ते वीणावादी प्रजापतितुल्य इति गायति ॥ ४१ ॥

श्वोभूते प्रतायते चतुष्टोमोऽग्निष्टोमो गोतमचतुष्टोमयोः पूर्वः ॥ ४२ ॥ पशुकाल ऐकादशिनान्पशूनुपाकरोति ॥ ४२ ॥ ३ पटल:.]. महादेवशाखिसंकलितप्रयोग चन्द्रिकान्याख्यासमेतम् । २२७

महारान्ने बुद्ध्वा गोतमचतुष्टोमयोः पूर्वम् । ध्रुवां प्रयुज्याग्निष्टोमवत्थोडशिपात्रं, हृदे स्वेत्युहः। पर्याप्तमुपावहृत्य, अभियुनज्मीत्यादिसर्वमग्निष्टोमवत् । पशुकाल आग्नेयं सवनीयपशुमैकादशिनान्वा ॥ ४२ ॥

दक्षिणाकाले मध्यमं प्रतिराष्ट्रस्य यदन्यद्ब्राह्मणानां दिक्षुवित्ताद्भूमेः सेनाभ्यः पुरुषेभ्यश्च । तत्त्र्यहे समशः प्रतिविभज्यान्वहं ददाति ॥ ४३ ॥

दक्षिणाकाले प्राप्ते यहाह्मणानां दिक्षु न्यायधनं यस्मिन्नश्व उत्सृष्टस्तत्प्रभृति संचित धनं ध्यहे समशेऽन्वहं ददाति ॥ ४३ ॥

प्राचीं दिशमध्वर्यवे दक्षिणां ब्रह्मणे प्रतीचीꣳ होत्र उदीचीमुद्गात्रे ॥ ४४ ॥

प्रागादिदिग्धनमध्ववादिभ्यः कमाइदाति ॥ ४४ ॥

अपि वा प्राचीꣳ होत्रे । प्रतीचीमध्वर्यवे । एतदेवान्वायन्ति होत्रकाः ॥ ४५॥

अपि वेति पलान्तरप्रदर्शनार्थम् । अन्नाप्यापस्तम्बीये विशेषः-महिषीं ब्रह्मणे ददाति। वावाता होने । परिवक्ती(क्ति)मुद्गात्रे | पालाकिलीमध्वर्यव इति विज्ञायते(आप.श्री०२० २-१०-१२) इति । महिषीं बहाणे ददातीति वचनात्तासामपि धनं ददातीत्यर्थः । अग्निदक्षिणाऽध्वर्यवे कल्याणीरित्यादि ॥ १५ ॥ ।

पत्नीसंयाजान्तमहः संतिष्ठते । (ख०६) । ४६ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्दशप्रश्ने द्वितीयः पटलः ॥२॥

विषाणापासनान्ते यज्ञायज्ञीयेऽग्निष्टोमसाम्नि वर्तमाने चतुष्टय्य आप इत्यादि वसतीवरीगुहाति । एकया प्रस्तुतमित्यादि पत्नीसंयाजान्तमहः संतिष्ठते परिसमाप्यतं इत्यर्थः ॥ ४६॥ इति सत्याषादहिरण्यकशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगच न्द्रिकायां चतुर्दशप्रश्ने द्वितीयः पटलः ।

14.3 अथ चतुर्दशप्रश्ने तृतीयः पटलः ।

अभित आहवनीयꣳ षट्त्रिꣳशतमुपतल्पान्मिन्वीत ॥१॥

नसल्यविसर्गः परिहरन्ति पत्नम्यि उदकमियीन्त, पत्नीनां पन्येजनार्थम्() । समिधमा..... ........ . . मेण। २२८ ... सत्यापाढविरचितं श्रौतसूत्रम्- [१५ प्रमे

हूत्याऽऽदधाति । एवमन्तमहः । तत्र विशेषः-हार्यो(रियो)जने श्वः सुव्यमिति प्रेषो महत्वृत्वमतात् । सूक्तवाक इत्यापस्तम्बमते । तच्छृत्वाऽऽनिश्चापि प्रेष्यति । प्रज्ञाप्रतिना तुल्य इति गानम् । एवं कृतेऽस्तमिो पनि शतमुपतल्पान्मिन्वति ॥ १॥

अस्तमित आदित्ये षट्त्रिंशतमुपतल्पनारुह्यैकस्मै स्वाहा इत्येतैरनुवाकैः खादिरैः स्रुवैः सर्वाꣳ रात्रिमन्नहोमाञ्जुह्वति ॥ २॥ आज्यं मधु तण्डुलान्पृथुकाँल्लाजान् करम्भान् धानाः सक्तून्मसूस्यानि प्रियङ्गुतण्डुलाꣳश्चाऽऽज्येनान्नेनेति ॥ ३ ॥ व्यत्यासं जुह्वत्ययुज आज्येन युजोऽन्नेनान्ततो जुह्वति ॥ ४ ॥

ततो दक्षिणतन्धोत्तरतन्धोपतल्पानासाद्य षटत्रिशुध्वर्यव उपाकृताः खादिरैदीर्घ दण्डैः स्वैः सर्वां रात्रिमन्नहोमाजुह्वति । मधु मक्षिकम् । तण्डुला ब्रीहिभिनिष्पन्नाः । पृथुकाश्चिपिटकाः । लाजा ब्रीहिप्रथवाः पुष्पवद्विकसिताः । करम्भा आज्यमिश्रिताः सक्तवः । धाता, अर्जितयवतण्डुलाः । सक्तवो . भर्जिततण्डुलपिष्टानि । मसूस्यानि, एते: नैव नाम्नोत्तरदेशे. प्रसिद्धो धान्यविशेषः । येन सूपनिष्पत्ति । प्रियशुतण्डुलास्तु हेमसमानबर्णत्वात्प्रियाङ्गाः । दशद्रव्याणां मिश्रीकृत्य होमः। दुशान्नानि जुहोति ( ने ब्रा० ३-८-१४ ) इति । अत्राऽऽपस्तम्बोऽपि-चतुष्टयमेत समामनन्ति । आज्येन जुहोति लाजैर्जुहोति धानाभिर्नुहोति सक्तुभिर्नुहोति । एकस्मै स्वाहा इत्येतेषामनुवाफानामयुज आज्येन युजोऽन्नेन । आज्येनान्ततः (आप. औ० २०-१०-७) इति । एकस्मै स्वाहेति प्रथमतृतीयपञ्चमसप्तमनवमा अयुज अज्येन, द्विवीयचतुर्थषष्ठाष्टमदशमा युजोऽन्नेन ॥ २ ॥ ३ ॥ ४ ॥

अत्रैके प्रयुक्तानां प्रयोक्ष्यमाणानां च मन्त्राणामुपयोगꣳ समामनन्ति ॥ ५ ॥उषसे स्वाहेत्युषसि जुह्वति व्युष्ट्यै स्वाहेति व्युष्टायाम् । उदेष्यते स्वाहेत्युदेष्यति । उद्यते स्वाहेत्युद्यति । उदिताय स्वाहेत्युदिते । सुवर्गाय स्वाहा लोकाय स्वाहा इत्यन्ततो जुह्वति । अन्नपरिशेषान्निदधाति ॥६॥

एवमेताननुवाकान्पुनः पुनरम्यासं : रात्रिशेष हुत्वा । अन्येऽभ्यासे संस्थाने वाडनुवाकेनाऽऽज्येन । अनुवाकस्यान्ततः सर्वस्मा . इत्यन्ततः । उषसे स्वाहेत्यादीनामेव २ पटलः ] महादेवशास्त्रिसंकलितमयोग चन्द्रिकाप्याख्यासमेतम् । २१९

प्रयोगः । एकस्मा इत्यादि प्रागुषसे स्वाहा इत्यादि सकृमृत्वा पूर्ववदायेनानी पव्यत्यासेन भवति । । (अथानेन-विभूर्माप्रेतित्रयोदशान्यिहीत्यन्तानि अग्नये स्वाहेतीह धृतिः स्वाहेति मन सूरतीत्युत्सर्गमन्त्रः, देवा आशापाला इति परिदानमन्त्रश्वःआपनाय साहस दावाम् , अग्नये स्वाहेति पूर्वहोमान् , पृथिव्यै स्वाहेत्यन्त हुत्याऽनये स्वाहेखि पूर्वक दीक्षाः । पृथिव्यै स्वाहेत्येकविश्शिनी दीक्षा भुवो देवानामित्युतुदीक्षाश्चतुर्दशं पूर्वववैबुर षज्यते दीक्षयामीत्येताः पञ्च ब्रह्मणा चेत्यूतमेषामिति द्वे आदिष्टं अन्ते के नाली पतलो धृतयः । अर्वाङ्यज्ञो भूतं भव्यमिति नव । आ में ग्रहा इसि सिखः । अक्षिता सपोऽन्वभवदिति चतुर्विशतिः स्वाहाऽऽधि दद्यः अज्येताय कृष्णाय ओषसिक वनस्पतिभ्यो० मेषस्त्वा० कृप्याभ्यः स्वाहा० अम्भोभ्यः० नभोभ्यः० महोभ्यः । नमो राज्ञे त्रयोदश । मयो भूर्दश । प्राणाय स्वाहा सिताय स्वाहा पृथिव्यै स्वाहा दत्वते स्वाहा यः प्राणतो य आत्मदा० इति महिमानौ । आ. ब्रह्म-ब्राह्मणो० द्वादश । नजि बीजं पञ्च अग्नये समनमत् ० . संनमन्त्विति मन्त्रान्तः । वाय समनमत्० अन्तरिक्षाय समनमत्० यथा पायुरन्तरिक्षण समनमदेवं मह्यं मद्राः समनमन् । सूर्याय चन्द्रमसे वरुणाय साम्ने ब्रह्मणे राज्ञे स्थाय प्रजापतये समनमदेवमिति सर्वत्रानुषतः । भूताय स्वाहा भविष्यते स्वाहा इति भूतभव्यौ । यद्कन्दः प्रथमं० हविष्मानिस्यने. नाऽज्येनान्नेन च व्यत्यासम् ) एकस्मा इति रात्रिशेषं प्रागुषास जाताया-उपस इति सकृत् , व्युष्टचै उदेष्यते, उद्यते उदिताय प्रज्ञातानशेषानिदधाति । एवं वर्तमाने प्रधानेऽध्वर्युर्वसतीवरीः परिहत्य पञ्चदोहादिधर्मदधिलोप उक्थ्यत्वात् । एका पलाशशःखा बाह्या पक्षशाखा वेतसशाखाहरणादि सवनीयपरिस्तरणान्तम् ॥ १॥५॥

प्रतायत एकविꣳश उक्थ्यो महानाम्नी साम ॥ ७॥

महारा। बुद्ध्वा प्रतायत एकविश उक्थ्यो महानाम्नी साम गायति ॥ ७॥

अन्तरेणाऽऽग्रयणोक्थ्यौ । लौकिकꣳ सोममभिषुत्य । सुवर्णरजताभ्यां पात्राभ्यां महिमानौ गृह्णीतो यः प्राणत इति सौवर्णेनाध्वर्युः पूर्वं गृह्णाति । य आत्मदा इति वा ॥ ८ ॥ हिरण्यगर्भः समवर्तताग्र इति राजतेनोत्तरं प्रतिप्रस्थाता॥९॥

न त्वतिग्राह्यपात्रं ध्रुवां प्रयोज्य षोडशिपात्रं त्रिरात्रस्य मध्यमेऽहनि, इति राजतसौवर्णौ वायव्यौ । तूष्णीं परिप्लवादि । सवनीयपशूनां पात्रासादनकाले जुह्वा सह वैतसस्य कटस्य प्रयोगः । द्विचत्वारिंशयूपरशना द्विरशनो यूप इति । उपशयस्य द्वे सत्यापादविरचितं श्रौतसूत्रम् --... [१५ प्रश्न स्शनः । एवं चतुश्चत्वारिंशत् । नवत्यधिकशतत्रयं पशुरशना । एकोनविंशत्यधिक पञ्चशतानि स्वरवः । तेषामेकः पूर्वमेवे प्रयुक्तस्तेन सह प्रयोगः । एकोनपश्चाशदधिकपञ्चशतानि दर्भयुगलानि नवत्यधिकशतत्रयं कुम्भीः (म्भ्यः) । अश्वतूपरगोमृगाणां संहत्य हृदयशूलवपाश्रपर्णानां ..कुम्भीवत्खाते . तेषां चिह्नम् । हृदें, वेत्यूहः (त्यहः ) . पर्याप्तमाहत्याग्निं युनज्मीति शुक्रग्रहमाग्रयणं :च गृहीत्या लौकिकसोमं तूष्णीमभिषुत्य लौकिक्राद्भिः संयुत्य यः प्राणत. इत्युपनामान्तेन गेहाति । राजतेन य आत्मदा ० इत्युपयामान्तेन सौवर्णेन सूर्यस्त इति पूर्व सादयति चन्द्रमास्ते महिमा इत्युत्तरमुक्थ्यादि उक्थ्यवदेव पारध्यञ्जनादिपरिमार्जयति धारेम्यादिविप्नुड्ढोमान्तं कुर्यात् ॥ ८ ॥९॥

आयुर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभावसुः । दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रस इत्यश्वस्य ग्रीवासु सौवर्णꣳ रुक्मं प्रतिमुञ्चते ॥ १४.३.१०॥

शोभनं निष्कमाभरणविशेषमश्वस्य ग्रीवामु कण्ठे बध्नांति ॥ १०॥

श्येनोऽसि गायत्रच्छन्दा अनु त्वाऽऽरभे स्वस्ति मा संपारयेत्यश्वस्य वालधिमन्वारभन्ते ॥११॥

भवस्य पुच्छमन्वारभ्य सर्पन्ति नवागनेगा, हिरण्येन स्तोत्रोपाकरणम् । आस्तावळे गत्वा हिरण्यकशिपुमुद्गातारमपरुध्य निर्वास्योद्गाता रथमश्वं वृणीते ॥ ११ ॥

अग्निर्वृत्राणि जङ्घनदित्यश्वमन्वारभ्य बहिष्पवमानꣳ सर्पन्ति आऽक्रान्वाजी क्रमैरत्यक्रमीद्वाजीति वा । उद्गातारमपरुध्याश्वमुद्गीथाय वृणीते। वडवा उपरुन्धन्ति । ता यदेभिः हिं करोति सं उद्गीथः । यत्प्रत्यभि हिं कुर्वन्ति स उपगीथः । उदगासीदश्वो मेध्यो यज्ञिय इति जपति । शतेन शतब( प )लेन च निष्केण शतमानेन वोद्गातारमुपशिक्षे(क्ष्ये )मां देवतामुद्गायन्तीमनूद्गायेत्युद्गातारमाह ॥ १२ ॥

अग्निर्धेत्यापस्तम्बः । अश्वमन्वारभ्य-अन्वारम्भः स्पर्शः । बहिष्पवमानः सर्पन्ति प्रसर्पकाः । अश्व वडवासमीपे धारयन्ति । वडवां प्रति हिंकरोति चाश्वस्तदुदानमधं . ... .... १ पूर्व एव । "ई पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३१

प्रति वडवा यदभि हिंकुर्वन्तिं तदुपगानम् । शतेन गवां शतपलपरिमाणेन निष्केण । निष्क आभरणविशेषः । शतफ्लानि शतसुवर्णानि निष्कानि(णि ) याचयित्वा-उदगासीदित्युक्त्वा याचते । ततः संप्रेष्यति । इमामिति तेन शतपलेन बहिष्पवमानमुपाकरोति बर्हिषि प्रत्याम्नायः ॥ १२ ॥

नमो राज्ञे नमो वरुणायेति वेतसशाखयाऽश्वं तूपरं गोमृगमित्यग्निष्ठ उपाकरोति ॥ १३ ॥

उपाकृतायेत्यन्तः। परिव्ययणमुपशयान्तानामग्निष्ठवानाम् । नव नव स्वरवः | अष्टादशार्थानां दशाधिकशतद्वयसंख्याविशिष्टाने( नामे )कोनत्रिंशच्छतानामारण्यपश्चर्थानां, तान्स्वरूननिष्ठ उपगृहति । अथाश्वादीनां स्नपमम् । इषे त्वेति । बर्हिरादाय उपवीरीति वेतसशाखां, उपो देवान्प्रजापतिरित्यन्तयोः स्थाने नमो राज्ञः मयि धेहीत्यन्तमुक्त्वा प्रजापतये त्वा जुष्टमुपाकरोमीत्यश्वम् । उपाकृताय स्वाहेति बहिपि निधाय, अन्या ( दा दाय तेनैव मन्त्रेण वेतसशाखया सह प्रजापतये वेत्यादि तपरगोमृगौ । अश्वः प्रसिद्धः । तूपरः शृङ्गरहितोऽजः । गोमृग आरण्यगोः पतिः ॥१३॥

प्लक्षशाखाभिरितरान्पशून् ॥ (ख०१७)।आग्नेयः कृष्णग्रीवः पुरस्ताल्ललाटे सारस्वती मेष्यधस्ताद्धस्त्योः(त्सक्थ्योः) सावित्रौ बाह्वोः सू( सौ)र्ययामौ पार्श्वयोस्त्वाष्ट्रौ लोमशसक्थ्यौ सक्थ्योः। शितिपृष्ठौ बार्हस्पत्यौ पृष्ठे । धात्रे पृषोदर उदरे वायव्यः श्वेतः पुच्छ इत्यश्वे पर्यङ्ग्या( ग्न्या)न्॥ १४॥

अथोपाकरणादिसंस्कारार्थ, बहवोऽध्वर्यवो भवन्ति । विप्रतिषेधाद्वि( द्वे )त्युत्तरेषा प्रयाणामेकैकोऽध्वर्युः । ग्राम्यानारण्यान्पशूनुपाकरोति । अश्वे निश्चलेऽय पर्यायान् । मोक्षणादि संस्कृते यूपस्थानीय उपाकरोति ॥ १४ ॥

रोहितो धूम्ररोहित इत्यष्टादशिनः ॥ १५॥

नव नव प्रतिविभज्यन्द्राग्नदशमानेके समामनन्ति, ( आप ० श्रौ० २०-११-) हत्यापस्तम्बः । अष्टादशसंरख्याकानां पशूनामेकैकः संघातः ।। १५ ॥

कृष्णग्रीवा आग्नेया बभ्रवः सौम्या उपध्वस्ता: सावित्राः सारस्वत्यो वत्सतर्यः पौष्णाः श्यामाः पृश्नयो मारुता बहुरूपा वैश्वदेवा वशा द्यावापृथिव्या उक्ताः संचरा एताः ॥ १६॥ १२.. . सत्यापादविरचितं श्रौतसूत्रम्- १४ प्रो1:

कृष्णो वणों ग्रीवायां यस्य च्छागस्यासौ कृष्णग्रीवः । बभ्रुः पिङ्गलवर्णः । श्यामाः श्यामवर्णाः । पृश्निः शुष्लासिन्दुचितश्चित्रवर्णः ॥ १६ ॥

ऐन्द्राग्नाः पृश्नयो मारुताः कृष्णा वारुणाः कायास्तूपराः । अग्नयेऽनीकवते प्रथमजानालभते । मरुद्भ्यः सांतपनेभ्यो बाष्कान्मरुद्भ्यो गृहमेधिभ्यः सावातान्मरुद्भ्यः क्रीडिभ्यः सꣳस्पृ ( सृ ) ष्टान्मरुद्भ्यः स्वतवद्भ्योऽनुसृष्टानुक्ताः संचरा एताः ॥ १७॥ ऐन्द्राग्नाः प्राशृङ्गा ऐन्द्रा बहुरूपा वैश्वकर्मणाः पितृभ्यः सोमवद्भ्यो बभ्रून्धूम्राननूकाशान्पितृभ्यो बर्हिषद्भ्यो धूम्रान्बभ्रूननूकाशान्पितृभ्योऽग्निष्वात्तेभ्योऽनूकाशान्बभ्रून्धूम्रान् । रोहिताꣳस्त्रैयम्बकाः । कृष्णाः पृषन्त इत्येके । श्वेता आदित्या उक्ताः संचरा एता ऐन्द्राग्ना बहुरूपा वैश्वदेवाः प्राशृङ्गाः शुनासीरीयाः श्वेता वायव्याः (श्वेताः सौर्या इति चातुर्मास्याꣳश्च पशून्समशः प्रतिविभज्येतरेषु यूपेषूपाकरोति ॥ १८ ॥ सोमाय स्वराज्ञेऽनोवाहावनड्वाहाविति द्वंद्विनः पशून्यथासमाम्नातमग्निष्ठ एवोपाकरोति ॥ १९ ॥

अश्वे तेषां-नियोजनम् । केचिदग्निष्ठ एव नियोजनं पर्यङ्गयामामपि आग्नेयं कृष्ण"मीवमित्यादि नासिकयो( नासिकापुटयो) ललाटमिति स्मृतिमात्रमेव । क्षशाखया -अग्नये स्था जुष्टं उत्तरेषां स्वीय स्वीयं बर्हिषि चाऽऽदायान्यं पलं ललाटस्य पूष्णे त्वेति शिरोदेशस्येन्द्राय पूषभ्यां बाहोरग्नये त्या सक्थ्योः , त्वष्ट्रे त्वा० पृष्ठे श्वेतपृष्ठौ पश' । बृहस्पतये त्वा पार्श्वयोः सूर्यायः स्वा०. यमाय स्वाऽवस्तात् , धात्रे (कापुच्छे (च्छस्य ) सूर्याय त्वा० पर्यङ्गयाश्छागाः । उत्तरा अष्टादशिनो नय नव विभज्यावशिष्टयूपेषु रोहित इत्याद्या अग्निष्ठस्योत्तरे नव । अग्निष्ठस्य दक्षिणेऽप्येवं व्यत्यासेनोपाकरणक्रमः । ऐन्द्रामदशम इत्यापस्तम्बेऽपि विकल्पः शाखान्तरमतानानादिकल्पस्तस्य । अस्माकं तु नित्य एकस्मिन्गणे रोहितो लोहितः पुच्छनिर्वापः शिवदिपि:() धूम्ररोहितोऽस्पष्टलोहितः कर्कन्धुरोहितो बदरफलवर्णः। एतान्प्रमापतये त्वा । बक्षुः पाण्डुरकपिलः । अरुणभ्रू रक्तकपिलः । शुकबधुर्हरितकसमानवर्णः । रुवाय ३ पटलः ]. महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २३३

स्था० । श्येतो रक्तकवर्णः। श्येताक्षोऽरक्तदृष्टिः । श्येतग्रीवः प्रसिद्धः । पितृभ्यस्त्वा । कृष्णा वशा वन्ध्या गावस्तिस्त्रः । वरुणाय त्वा श्वेतवशास्तिस्रः । सूर्याय त्वा. धूम्रललामा धूम्रपुच्छाः । तूपराः शङ्गहीनाः । मित्राबृहस्पतिभ्यां त्वा । पृश्निनानावर्णः शुक्ल इत्येके । तिरश्चीनश्निः, तिर्यक्प्रवृत्तनिवर्णः । एतेनोर्ध्वपृश्निाल्यातः । मरुचस्स्वा जुष्टं। फल्गुलवणवर्णो बदरफलवर्णः पाटलवर्णों वा । लोहितीणी लोहितलोमा । बलक्षी लोहिताक्षी (श्वेताक्षी वा ) सरस्वत्यै त्वा० । पृषती चित्रवर्णा । स्थूलपृषती अनल्पचित्रा । सुव्रपृषती अत्यल्पचित्रा । विश्वेभ्यो देवेम्यस्त्वा । श्यामास्तिस्रो वशाः । ईपक्तकृष्णाः । पूष्णे त्वा । रोहिणीगोरोचमवर्णाः । वित्राय त्वा । अरुणललामाः संध्यावर्णपुण्डाः । इन्द्राबृहस्पतिभ्यां त्वा । शितिबाहुः । बाहोरेकदेशे श्वेतत्वं यस्य अन्यतः प्रथमावन्यन्न बाहेकदेशे श्वेतत्वं यस्य सः । समन्तः सर्वतः बाहोः श्वेतस्वं यस्य सः । इन्द्रावायुभ्यां । शितिरन्ध्रो रन्धेषु श्वेतः । अन्यत एकस्मिनन्धे श्वेतत्वम् । समन्तः सर्वरन्धेषु श्वेतत्वम् । मित्रावरुणाभ्यो त्वा। शुद्धवाल ईपच्छुलवालः सर्वशुद्धवाल: स्फटिकसहशवालः । मणिवालः शुक्लाशलवाला अश्विम्पा स्वा० शिल्पा नानावर्णास्तिस्रो वशाः । विश्वभ्यो देवेभ्यस्त्वा०। श्यमीः कुमदसनिमाः । परमेष्ठिने त्वा । श्यामललामाः श्यामपुण्ड्राः । सोमापूषम्यां त्वा० । उन्नत उन्नतपृष्ठः । ऋषभो युवा वामनोहस्वः । इन्द्रावरुणाम्यां त्वा । शितिपकुत् वेसकेकुस् । शितिपछ उक्तः । शितिमसत् श्वेतनधनः । इन्द्रावृहस्पतिम्या त्या शितिपाच्छित्योष्ठः शितिभ्रुः । इन्द्राविष्णुभ्यां । सिध्माः सिध्मलाङ्गा पावे सिताः सिध्माल्यरोगयुवा वा तल्लेस्तेओडपत् । कर्णास्तिनस्तादृश्यो वशाः । विश्वकर्मणे स्वा० । पृषोदरान्धिकोदरा धात्रे स्वा० । श्वेतललामाः श्वेतपुण्ड्राः, इन्द्रापूषाभ्यां स्वा० । कर्णाच्छिन्नकर्णा यमाय त्या । श्वितङ्गाः श्वेताङ्गाः श्वेतभे(पा)दा वा सोमाय स्वा । नकुला नकुलवर्णा अग्नये यविष्ठाय त्वा० । रोहिणालोहितवर्णा वसुम्यस्त्वा । अरुणा अरुणवर्णा अदित्यै त्वा । द्विवर्षा रुद्रेभ्यस्त्वा० । नभुललामा धेलपुण्डाः कपिलाः सोमेन्द्राभ्यां त्वा० । शुण्ठा, अल्पकाया विष्णवे स्वा० । अधीलोंघकर्णः कोपरि रूढकर्णा विष्णक उरुक्रमाय स्वा० । उरुक्रमाय विस्तीर्णपादाय । लप्सुदिनो लम्बमानच्छः । पश्चाव्योऽर्धतृतीयवर्षा आदित्येभ्यस्त्वा । त्रिवत्सास्त्रिवर्षा अलि होभ्यस्त्वा० । गौरललामा गौरपुण्ड्रा इन्द्राविष्णुभ्यां त्वा० । शितिपृष्ठा इन्द्राय राजे वा । शितिककुद इन्द्रायाधिराजाय त्वां । शितिभसद इन्द्राय राज्ञे त्वा । तुयॊह्यः साधचतुर्वर्षाः साध्येभ्यस्त्वा । षष्ठौह्यश्वतुर्वर्षा विश्वेभ्यो देवेभ्यस्त्वा । कृष्णललामा अग्नेन्द्राभ्या त्या रोहितता लोहितश्वेता अदित्यै त्वाः । कृष्णैताः कृष्णश्वेता इन्द्राण्य त्वा० । अरुणैता अरुणश्वेताः सन्ध्यावर्णाः कुहै त्वा० । धेनवो नयप्रसूता, २३४ .....सत्यापाढविरचितं श्रौतसूत्रम्-- ... [१४ प्रश्ने

राकायै त्वा । अनडाहः शकटवाहाः । सिनीवाल्यै स्वा० । रोहितललामा लोहित'पुण्ड्रा अग्नाविष्णुभ्यां त्वा० । पिशङ्गा गोरोचनवर्णाः सोमाय त्वा० । सारङ्गाः सोमाय राज्ञे त्वा० । नमोरूपा आकाशवर्णाः पर्जन्याय त्वा । अजा मल्हा गलस्तना इन्द्राण्यै त्वा० । मेष्य आदित्येभ्यस्त्वा । मालङ्गा महाकाया द्यावापृथिवीभ्यां त्वा । कृष्ण ललामा वरुणाय त्वा० । रोहितललामा वरुणाय राज्ञे त्वा.| अरुणललामा वरुणाय रिशादसे त्वा० । शिल्पा विश्वेभ्यो देवेम्यस्त्वा० । पृश्नयः सर्वदेवता येषां ते सर्वदेवत्याः सर्वाय त्वा । एवं सर्वत्र । संझोपसर्जनानां प्रतिषेधान्न सर्वनामकार्यम् । सर्वाम्यो देवताभ्यस्त्वा । श्वेतललामा ऐन्द्रासूराम्यां त्वा० । अत्र रोहितप्रभृति त्रयाणां प्रयाणां प्रत्येकमुपाकरणं कार्यम् । अष्टादाशनो नव नव प्रतिविभज्योपाकरणं करोत्येवमारण्यानाम् । तान्यूपान्तरालेषु धारयन्ति । दश दश प्रायश आरण्यानां ये दुर्गायाः पुरुषमृगकिनरसिंहादयस्तान्, चित्रं प्रतिकृति (वोछिख्य) वा विधायोपाकरणाद्युत्सर्जनान्तं कुर्यात्, इति कठसूत्रम् । यूपान्तरालेवारण्यापशून्बन्धनोपायेन बध्नीयुरिति मानवकल्पसूत्रम् । नाडीषु मशकान् । करण्डेषु सान् । पञ्जरेषु मृगव्याघसिंहान् । कुम्भेषु मकरमत्स्यमण्डूकान् । जालेषु पक्षिणः | कारेषु(रासु) हस्तिनः । नौषु चोदकानि । यथार्थानतिराणि। ये पशवो येन येनोपायेन युपान्तरालेषु तिष्ठन्ति तेन तेनोपायेन स्थापनीया इति तात्पर्यार्थः । - - - - : .... • अत्र येषामारण्यानां पशूनां पदानामा न जायन्ते ते. निगमनिरुतनिघण्टुल्या करणवृत्त्यभिधानमन्थेभ्यो विलोक्यावगन्तव्याः । अष्टादशिनानुपाकृत्याऽऽरण्यानुपाक रोति--सूकरो वराहस्तं बर्हिभ्यां प्लाशाखया च इन्द्राय राज्ञे त्वा "जुष्टमुपाकरोमीत्युक्त्वा | कृष्णः कृष्णमृगः, वरुणाय राज्ञे त्वा० । ऋश्यः शृङ्गी मृगः, यमाय रातें स्वा० । गवयो गोपश्चाकृतिः सानादिरहितः, ऋषभाय राज्ञे “त्वा." । गौरोऽत्यन्तश्वेतमृगः शार्दूलाय राज्ञे त्वा० । मकटो वानरः पुरुषराजाय स्वा० । वर्तिका चटकासदृशाः । टिभिः क्षिप्रा श्येनाय त्या० । क्रिमिः (कीट:) मामयवृत्तिर्गोमयापिण्डकारी नीलगवे वा० । कुलुङ्गो : दंष्ट्रामृगः : कटुस्वनः सोमाय राज्ञे त्वा । शिशुमारो ग्रहो जलचरः सिन्धवे त्वा० । हस्ती गजों हिमवते त्वा० । मयुः किंनरः किंपुरुषो वा प्रनापतये स्वा। उलो मण्डकः सो का | हलीक्ष्णस्तृणहिंसकः । हरितचटक इत्यन्ये । वृषवंशो मार्जारः । एते त्रयों भातृदेवत्याः । प्रत्येकं धाने त्वा० । एवं सर्वत्र । शारिः शुकस्त्री पुरुषवाक् सरस्वत्यै स्वा० । शुकः श्वेतः पुरुषवाक् सरस्वते त्वा० आरण्योऽनः शरभः । नकुलः प्रसिद्धः । शका मक्षिका, पूष्णे त्वा० । क्रौञ्चों दारुणरवः । खञ्जरीटों वा । वाचे स्वाग झ(ज)षो नषवत्तुण्डो मकरः अपानपत्रे त्वा । नको दीर्घतुण्डो ग्रहः । मकरः पर्य ३. पटस:] महादेवशास्त्रिसंकलितप्रयोगन्द्रिकाव्याख्यासमेतम् । २३५

स्तत्तुण्डो ग्रहः कलीकयो बहुपान्मत्स्यः । अकूपाराय त्वा० । पैङ्गराजो भरद्वानो रक्ताक्षः, याचे त्या • । कुतिकः समुद्रकाकः । आरण्यकुक्कुटो वा । भगाय वा। आती कुरङ्गी । वाहसः पृष्ठे क्षुल्लकशङ्खवाही जन्तुः । दर्विका जलपक्षी । यायचे स्वा । चक्रवाको दिवाविहारी दिग्भ्यस्त्वा० । अजगरो महोरगो बलाय रथा० । आखुर्मूषकः । सूक्षया कृष्णमहिषः । नीलमक्षिका वा जीवंजीविका । शयण्डकः कृकलासः । वृक्षगोधा या शर(ल)भो वा । मित्राय त्वा । असितः कृष्णसर्पः, मृत्यवे स्वा० । स्वजः पललं बिलादिषु यत्स्वयमेव जायते तत्स्वेदजः श्वेतसो वा नानापदो वा । मन्यवे त्वा० । कुम्भीनसः स्वापशीलः सर्पः । पुष्करसादोऽहिराजः पुष्करसों वा भ्रमरो वा । लोहिताहिौहितसर्पः । त्वष्ट्रे स्वा० । वाहसोऽल्पसर्पः प्रतिश्रुत्काये त्वा० । पुरुषमृगो नरमुखमृगश्चन्द्रमसे त्वा० । गोधा स्थलगोधा । कालका सरटा । दावाघाटः कृष्णसारङ्गः । वनस्पतिभ्यस्त्वा । एणी मृगी, अह्न त्वा० | कृष्णः कृष्णमृगो राध्ये त्वा। पिकः कोकिलः विङ्का रक्तमुखी वानरी नीलशीष्म कृष्णमुखी वानरी गोलाङ्गुली अर्यम्णे त्वा । कत्कटः कर्कटो धात्रे त्वा । बलाका प्रावृप्रिया सूर्याय त्वा । ऋश्यः पुंमृगः । मयूरः शिरवी, श्येनः पत्री। गन्धर्वेभ्यस्त्वा० । कपिञ्जलोऽधोनिपातीशकुनिः वसुभ्यस्त्वा । तित्तिरिस्तित्तिभः पुरुषवाक्शकुनी रुद्रेभ्यस्त्वा । रोहिता ऋश्यस्त्री कुण्डणाची ग्रहगोधिका कुख्यमत्स्यः । गोलात्तिका खबरीटकोऽप्सरोभ्यस्त्वा० । समरश्वमरः । पृषतः श्वेतबिन्दुशबलाको मृगः । विश्वेभ्यो देवेभ्यस्त्वा० । पित्वो महापुत्तिका व्याघ्रो वा । न्यङ्गुर्गोमायुर्हरिणो वा । ऋक्ष इत्यन्ये । कशः शृगालः । अनुमत्य त्वाः । अन्यवापः काकः अर्धमासेम्यस्त्वा कश्यपः, मासेभ्यस्त्वा । क्वयिर्जलकुक्कुटः कुटरुमुंगसिंहः उलूकविशेषो वा । दात्यौहः काको जलकुक्कुट इत्येके, सिनीवाल्यै त्वा । शित्पुटो भ्रमरो बृहस्पतये त्वा० । शका मक्षिका भूम्यै त्वा० । पान्नो गृहकलिकः शकः । कशः सूतवशा नकुलनातिरत्यल्पको वा । मान्थीलवः समारमुक्जलकुक्कुटो ‘वा पितृभ्यस्त्वा० । जहका विलवासी कोष्टा । शललीजातीया, ऋतम्यस्त्वा० । लोपा श्मशानशकुनिका संवत्सराय त्वा० । कपोतो रक्तपादः । उलको दिवाभीतः । शशः शशकः, नित्यै त्वा० । कृकवाकुः कुक्कुटः सवित्रे त्वा० । रुरुः शृङ्गत्यागी मृगः, रुद्राय त्वा० । कृकलासः सरटः । शकुनिः काकः । पिप्पका कुलालशकुनिका शर. न्याय त्वा० । हरिणः प्रसिद्धो मरुदयस्त्वा० । शार्ग आरण्यचटकः, ब्रह्मणे त्वा | तरक्षुयाघ्रविशेषः । व्याघाकारगर्दभमक्षक इत्येके । चित्रव्यानविशेषः । कृष्णः श्वा चतुरक्षोऽक्ष्णोरुपरिबिन्दुद्वयवान् । गर्दमः खरः, इतरजनेभ्यस्त्वा जु० । धूक्ष्णा श्वेतकाकः, अग्नये त्वा० । अलजो भासः | अन्तरिक्षाय त्वाः । उद्रो जलबिडालः । महः पानीयकाकः । प्लवः परिप्लवः अद्यस्त्वा । हंससाचिः क्षुद्रहंसः, अदित्यै स्वाना २३६ :- "सत्यापादविरचितं श्रौतसूत्रम् [१४

अकेकीर्शा कुक्कुटविशेषः, इन्द्राण्यै स्वा० । गृध्रः प्रसिद्धः । शितिकक्षी माण्डरोदरी गृधः । वार्धाणसः कङ्कणत्वारिकः खड्गमगो वा दिव्येभ्यस्त्वा ० । श्वाविच्छलली सूनीरोमो यावापृथिवीभ्यां - त्या । सुपर्णो गरुडः । पर्जन्याय वा । हंसः प्रसिद्धः । वृकोऽरण्यश्वा । वृषदंश उक्तः । इम्झाय त्वा । उद्र उक्तः, -अयस्त्वा० । लोपाशः कोष्टा, अर्यणे त्वा० । सिंहलकुलव्याघ्राः प्रसिद्धा, महेन्द्राय स्वा० । परश्वान् महिषः आस्ण्यास्ताम्यूपान्तरालेषु धारयन्ति । दश दश प्रागारण्यानां दुर्गायाः पुरुषमृगसिंहकिंपुरुषादयस्ताश्चित्रपटे विलिख्योपाकरणाद्युत्सर्जनान्त कुर्यादिति कैचिद्वचाचक्षते । नैतद्युक्तम् । प्रतिनिधिकरण प्रमाणाभावास्कमहानिप्रसङ्गाच । सूकरो बर्हिम्यां पक्षशाखया चेन्द्राय राज्ञे त्वा जुष्टमुषाकसैमीत्यादि। आरण्याः । एतेषां च शालान्तर्रायाः पशिद्देवतापेक्षया ( ताः ) पश्वपैक्षयो चाष्टादश । कृष्णो भौमाः कृष्णवर्णास्त्रयो भय त्वा नवर्णास्त्रयोऽन्तरिक्षाय स्वा० । महाप्राणास्त्रयो दिवे त्वा० । शबलवर्णास्त्रयः कर्बुरवर्णास्त्रयो विद्युते त्वा । सिध्मास्त्रयस्तारकायै स्वा० । एते पञ्चदश अजा अग्निष्ठ एव । उत्तरे चातुर्मास्याः कृष्ण ग्रीवास्त्रयौ बभ्रवस्त्रय उपध्वस्तात्रयो वत्सतर्यस्तिस्रः श्यामास्त्रयः पञ्च संचाराः । एता. स्त्रयः पृश्नयस्त्रयः कृष्णास्त्रयस्तूपरास्त्रयः प्रथमजास्त्रयो वत्सा: सापातास्त्रयः समन्ववत्सा बाकात्रयश्चिरकालप्रसूताः संसृष्टा वर्णी वर्णान्तरे संसृष्टा गर्भिण्यो बीभत्सवमा अनुसृष्टा अविच्छिन्ना मातृभ्यः पृष्ठतः । अथवा वर्षान्त संसृष्टाः पुनश्च कृष्णामीवा इत्यादिपौष्णान्ताः पश्च । एताः श्वेतास्त्रयः प्राशृङ्गास्त्रयो मुखे प्रत्यागतशृङ्गा बहुरूषास्त्रयो विश्वकर्मणे त्वा । धूम्रानूकाशाः कतमप्रदेशे धूम्रानूकाशाः कतमप्रदेशे धूम्राः कपिलास्त्रयो धूम्रास्त्रयो बभ्रुर ( भ्रवोऽ) नकाशाः कतमप्रदेशेऽतिबभ्रवः । धूम्नास्त्रयो लोहितास्त्रयो नाकदेवत्यै ( तायै ) त्वा । श्वेता आदित्याः । पुनश्च कृष्णप्रीवा इत्यादि पौष्णान्ताः पञ्च । एतात्रयो बहुरूपास्त्रयः प्राङ्गास्त्रयः श्वेतास्वयः श्वेताः सौर्यस्त्रय एता अग्निष्ठ एव दधाति । अथ द्वयानेकादशिनान्प्राकृतान्-आग्नेयादिवारुणपर्यन्ताननिष्ठ एव । आश्वमेधिकानमयेऽनीकवते रोहितामिरनड्यानित्यादि ( द्याग्निष्ट एव रो) लोहितराज (लिङ्ग) युक्तोऽधोरामावधस्तादुदरप्रदेशे कृष्णौ रजतनाभी शुक्लनाभी पिशङ्गो गोरोचनवर्णी कल्माषवर्णः कृष्णोऽजः । एकश्वेतपादः । पेल्लो शालि तमुष्को मेषः । ...... ................ ..: .. अथ द्वंद्विनः पशून् अनोवाही शक्टवहनसम वनडाही बलीवौं । ओनौदाम्या मष्ट्मधातुप्रदातृम्यामुष्टारौ शकटवाहिनोः सहकारित्वेन पुरोगामियुगयोदारी । सीरवाही लाङ्गालवाहिनाववी अविसदृशौ हस्वामडाहावित्यर्थः । भूमेर्धनद्वयम् । दिशा वक्षया अदल] महादेवशाखिसंकलितमयोग चन्द्रिकायोख्यासमेतम् ।

१ . यम् । पुन मनुवयम् । विराड्देवतायाः पुरुषी मनुष्यस्त्रियो । पुनभूमधनुद्वयम् । आरोहणवाही मनुष्यारोहणार्थ निर्मितं शकटं पहन्तौ बलीवी । पूर्व धान्यादिवाहिशकटार्थीयुक्तौ । अन तु राजकुमारादिविनोदार्थशकठंबाहिनावित्यर्थः । वरुणस्य तु कृष्णमृगजातीये स्त्रियी बन्ध्ये । युदेवतायास्त्वाराड्याधुच्छ्रितशृङ्गो । ऋषमी सेचकौ । परिमरावुभयती मरणयुक्तौ । यस्य पशोरमजोऽमि मृतोऽमुमोऽपि मृतस्तादृशौ । इत्याग्नछे द्वंद्विनः। अथ पशूनां संख्या उच्यन्ते । अश्वनूपरगीमृगास्त्रयः पर्यङ्ग्यास्त्रयोदेश अष्टाद. शिनोऽशीत्यधिकशतं पञ्चदशिनः पञ्चदेश चातुर्मास्येषु पञ्चत्रिशदधिकशतमेकादशिम एकादश पुन चौदशाश्वमेधिनो द्विनो द्वाविंशतिः । एवं . नवत्यधिकशतवया माम्याः पशवः । आरण्या इन्द्राय राज्ञ इत्यनुवाकेषु चैकादशाधिकशत: यासम्ताच कोपिलान इत्यष्टौंदश, एकोनत्रिंशदधिकशतयारण्याः । ग्राम्यारण्याभ्यां सहकोनविंशत्यधिलशतसंख्या उक्ताः पशवः । माकृत्य पञ्चहोमानाबग्निरित्यन्तम् ॥ १९ ॥

निर्मन्थ्येन प्रचरिते पत्न्योऽश्वमलंकुर्वन्ति ॥ १४.३.२०॥

पन्त्यो महिण्याचा अश्वमलकुर्वन्ति ॥ १०॥

पर्यग्निकृतमित्येके ॥ (ख०८) ॥ २१॥

अलंकरणे कालविकल्म उक्तः ॥ २१ ॥

सहस्रं सौवर्णा मणयः । सहस्रं राजताः सहस्रꣳ सामुद्राः शाङ्खाः सहस्रं काचा वा । वालेषु कुमार्यः काचानावयन्ति । ग्रीवास्वितरान्मणीन्प्रतिमुञ्चन्ति । भूरिति सौवर्णान्महिषी, भुव इति राजतान्वावाता सुवरिति शङ्खमयान्परिवृक्तिः ॥ २२ ॥

एकैकस्याः शतं शतं कुमार्यः सचिवा भवन्ति । अपत्यस्थानीयानां रामपुरीणां राजकन्यानो शतं महिष्याः । उपाणां राजदासभूतानां शतं वावातायाः । सूतमामणीना कन्यानां शतं परिवृक्त्याः । सूतानां पञ्चाशदूग्रामणीनां दासभूतानां पञ्चाशत् । सौवर्णराजतन सामुद्राणां मणीनां सहस्रं सहस्रमकैकस्य यथाक्रमं सुवर्णमयरजतमयसमुद्रमयमौक्तिकानेतान्मणीनाववन्ति वालेषु । बालशब्देन रोमाण्युच्यन्ते । वालेषु मणीन्मन्थयन्ति भूरिति महिषी सौवर्णान्मुखादारस्याङ5 कण्ठप्रदेशात् । मणौ मन्त्रावृत्तिव्यपृथक्त्वात् । भुव इति राजनान्वावाना प्रत्यग्वा ग्रहात्माक्लोणेः । सुवरिति परिवृतीति १ स्थापयन्ति । २३८ । सत्यापाविरचितं श्रौतसूत्रम्-... [१४. प्रश्ने

शेषः । अथ सौवर्णादिनथितवालेषु कुमार्यः शङ्खमणीनुपनथ्नन्ति । यावान्देशोऽलंकृतस्त देशमाज्येनानक्ति ॥ २२ ॥

वसवस्त्वाऽञ्जन्त्विति गौल्गुलवेनाऽऽज्येन महिष्यश्वमभ्यनक्ति । रुद्रास्त्वाऽञ्जन्त्विति कासां ववे(कौसुम्भे )न वावाता । आदित्यास्त्वाऽञ्जन्त्विति मौस्तकृतेन परिवृक्तिः । विश्वे त्वा देवा वैश्वानरा अञ्जन्त्विति प्रकृतेनेतरा विपरीत एकेऽभ्यञ्जनं मणिप्रतिमोचने समामनन्ति ॥ २३ ॥

गुग्गुलपक्कसर्पिषा महिष्यनक्ति वसवस्त्वा इति । गोल्गुलवेन सुराभिरित्यापस्तम्बक्तिमन्त्रो विकल्पः । कासांववे(कौसुम्भे)न देवदारुपक्वेन चावाता रुद्रास्त्वा० इति । मौस्तक्ततेन पक्केन परिवृत्तिः, आदित्यास्त्वा० इति । स्पष्टमन्यत् ॥ २३ ॥

युञ्जन्ति ब्रध्नमित्यश्वꣳ रथे युनक्ति ॥ २४॥

दिवीत्यन्तः । रथस्य दक्षिणपार्श्व एवालंकृतमश्वं युनक्ति ॥ २४॥

युञ्जन्त्यस्य काम्या हरी विपक्षसेतीतरावश्वौ प्रष्टिवाहिनꣳ रथे युनक्ति ॥ २५ ॥

नृवाहसेत्यन्तः । तस्याश्वस्य सहायभूतावितरौ द्वावश्वौ युनक्ति ॥ २५ ॥

केतुं कृण्वन्नकेतव इति रथे ध्वजमुच्छ्रयति ॥ २६ ॥

समुपद्भिरजायथा इत्यन्तः ॥ २६ ॥

जीमूतस्येवेति कवचमध्यूहते ॥ २७ ॥

पिपवित्यन्तः ॥ २७ ॥

धन्वना गा इति धनुरभिमृशति ॥ २८॥

जयेमेत्यन्तः । यजमानो धनुरादत्त इत्यापस्तम्बवैखानसौ ॥२४॥

वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियमिति ज्याम् ॥ २९॥

पारयन्तात्यन्तः ज्यामभिमशतात्यनुकषः ॥ २९ ॥

ते आचरन्ती समनेव योषेति धनुरार्त्नी ॥ १४.३.३० ॥

अमित्रानित्यन्तः । धनुष आत्नी संमृशतीत्यर्थः ॥ ३० ॥

बह्वीनां पिता बहुरस्य पुत्र इति पृष्ठ इषुधिं विनह्यति ॥ ३१॥

प्रसूत इत्यन्तः । पृष्ठभागे बाणं निनह्यति बध्नाति ॥ ३१ ॥

रथे तिष्ठन्नयति वाजिन इति सारथिमभिमन्त्रयते ॥ ३२ ॥

१ क. निनत्यति। ३ पटलः ] महादेवशाखिसकलितपयोगचन्द्रिकाव्याख्यासमेतम् । २३९

रश्मयः इत्यन्तः ।। ३३ ॥

तीव्रान्घोषान्कृण्वते वृषपाणय इत्यश्वान् ॥ ३३ ॥

शत्रूशनपव्ययन्त इत्यन्तः ॥ ३३॥

स्वादुषꣳसदः पितर इति पितॄन् ॥ ३४॥

ईशत इत्यन्तः । तिहाभिः पितृनुपतिष्ठत इत्यापस्तम्बः ॥ ३४ ॥

सुपर्णं वस्ते मृगो अस्या दन्त इतीषुमादत्ते ॥ ३५॥

यसन्नित्यम्तः ॥ ३५ ॥

ऋजीते परिवृङ्धि न इति परिदानं कुरुते ॥ ३६ ॥

यच्छत्वित्यन्तः । परिदानमात्माभिमर्शनम् । अपामुपस्पर्शनं स्मार्तम् ॥ ३९ ॥

आजङ्घन्ति सान्वेषामित्यश्वाजनिमादायाहिरिव भोगैः । पर्येति बाहुमिति इस्तमात्रमभिमृशति ॥ ३७ ॥

विश्वत इति मन्त्रान्तः । अश्वाजनिरश्वप्रेरककशा । हस्तधममिमन्त्रयत इत्यापस्तम्बः। हन्यमानश्चर्मविशेषो हस्तनः ॥ ३७॥

वनस्पते वीड्वङ्गो हि भूयेति पञ्चभी रथम् ॥ ३८ ॥

वीडयस्वेत्यन्तः । धनुरादानादिरथामिमन्त्रणान्तं याजमानमेव ॥ ३८॥

आऽमूरज प्रत्यावर्तयेमा इति दुन्दुभीन्निर्रा॥ दयन्ति ॥ ३९॥

जयन्त्वित्यन्तः । दुन्दुभीन्संहादयन्त्यध्वर्यव इति वैखानसः ॥ ३९ ॥

ये ते पन्थानः सवितः पूर्व्यास इत्युदकान्तमभिप्रेत्याऽऽक्रान्वाजी क्रमैरत्यक्रमीद्वाजीति स्वयंस्वयं वाजिन्नपो जुषस्वेत्यपोऽश्वमभ्यवगाहन्ति ॥ १४.३.४० ॥

उदकान्तमभिप्रेत्याऽऽगत्य स्वं स्वमश्वं प्रथम पाययत्युदकै ततोऽवगाहनम्

यद्वातो अपो अगमदिति प्रदक्षिणमावर्तयते । अत्रैके धूर्योजनमामनन्ति । (ख०९) ॥ यतः प्रयाति तत्रावतिष्ठते ॥ ४१ ॥

रथयुक्तोऽयमश्वो यतो रथशालायाः प्रयातः पुनः प्रादक्षिण्येनाऽऽवृत्तस्सस्यामेव रथशालायामवतिष्ठते । अत्र धूर्योजनं शाखान्तरीयम् ॥ ११ ॥

वि ते मुञ्चामि रशना इत्यश्वं विमुञ्चति ॥ ४२॥

प्रत्यश्वं मन्त्रावृत्तिः॥४२॥

द्यौस्ते पृष्ठमित्यश्वस्य पृष्ठꣳ संमार्ष्टि । ४३ ॥

भिद्भिः समृशति ॥ १३ ॥

रथवाहनमिति सह संग्रहीत्रा रथवाहने रथमादधाति ॥४४॥ » से सत्यापाढविरचितं श्रौतसूत्रम्- १४

प्रणेसुमनस्यमाना इत्यन्तः । रथो यस्मिञ्छकटे स्थाप्यत इति तच्छकटं स्थवाहन तस्मि. नयमादधाति स्थापयति ॥ ४४ ॥

आहिते संग्रहीत्राऽवरोहति ॥ ४५ ॥

आहिते स्थापितेश्वे ॥ ४५ ॥

यथोपस्थितमश्वमुपस्थापयन्ति ॥ ४६ ॥

सष्टम् ॥११

लाजी३ञ्छाची३न्यशो ममाँ३ इत्यन्नपरिशेषान्पत्न्योऽश्वायोपयन्ति ॥ ४७॥

प्रनायतः इत्यन्त । रात्री यैर्दशभिरन्नोमाः कृतास्तदन्नशेषेषु लाना अपि विद्यन्ते, तानयमश्वी भक्षयेत् ॥ ४७ ॥

ययोपत्न्युप्तमत्ति तस्मै प्रजा राष्ट्रं भवति ॥ ४८॥

स्वानमत्ति तत्पुत्रस्य राज्यम् ।। ४८॥

आऽक्रान्वाजी क्रमैरत्यक्रमीद्वाजी द्यौस्ते पृष्ठं पृथिवी सधस्थमित्यश्वमभिमन्त्रयते ॥ ४९ ॥

स्पष्टम्

यथोपाकृतान्नियुञ्जन्ति ॥ १४.३.५०॥

मोष्विति शेषः । ५.51

अश्वे पर्यङ्गेत्यान्यूपेषु प्रान्यान्पशूनारोकेष्वारण्यान्धारयन्ति ॥ ५१ ॥

उपाकृतस्थानेऽश्वं स्थापयित्वोपाकृत्य पञ्चहोमादि अग्नावनिरित्यन्तम् । केचिदुपाकसमानामावग्निहोमान्त कृस्वाऽलंकरणाययोक्तनुषाकृत नियुज्ज्यादश्चमनिछे ।। ६१ ॥

प्रोक्ष्याश्वमुपपाययन्ति ॥ ५२ ॥

भालन्याय स्वाहेति प्रोक्षणं सर्वेषां पायनं च ।। ५२ ॥

यद्युपपाययमानो न पिबेदग्निः पशुरासीदित्युपपाययेत् ॥ ५३ ॥

न पिवेदश्वः पानीयं मन्त्रेण पाययेदध्वर्युः । नैमित्तिकमिदं कर्म। अयं वेद इत्यादिखुच्यमाधार्य पशूनां सर्वेषां समञ्जनम् ॥ ५३॥

समिद्धो अञ्जन्कृदरं मतीनामित्यश्वस्याऽऽप्रियो भवन्ति ॥ ५४ ॥

इदं यानुषं होत्रम् । समिझो अञ्जन्नित्यश्वमेधस्याऽप्रियो मध्यमेऽहन्येक वशेष्टा नुहा सुकुम्वधिनील्यादि सर्वेऽध्वर्यवः पर्यमिकरणं तन्त्रेणैव ॥ १४ ॥ ३ पटला . महादेवशास्त्रिसंकालतप्रयोगचन्द्रिकाव्याख्यासमेतम् । २४१

मेषस्त्वा पचतैरवत्विति पर्यग्नौ क्रियमाणेऽपाव्यानि जुहोति । पर्यग्निकृतान्ग्राम्यान्पशूनालभन्ते प्रारण्यानुत्सृजन्ति । पर्यग्निकृतानां द्वंद्विनां वडवे पुरुषे वा( षी चा ) त्सृजन्ति ॥ ५५ ॥

मेषस्त्वेत्यपाव्यानि दश नित्यानां निवृत्तिः । पर्यनिकरणे कृते प्रतिनिवृत्तिः । आग्नीध्र आरण्यानुत्सृजन्तीति वैखानसः । वडवे पुरुषे(पी) तन्त्रेण नयनमत्रापि । ये बध्यमाना • प्रमुञ्चमाना ० तन्त्रेणाग्नेहरणम् । अश्वस्य पुरस्तादजो नीयते ॥ ५५ ॥

तार्प्ये च कृत्यधीवासे हिरण्यकशिपौ रुक्मे चाश्वꣳ संज्ञपयन्ति । प्लक्षशाखास्वितरान्पशूञ्श्यामूलेनाश्वꣳ संज्ञपयन्ति । स्पन्द्याभिरितरान्पशून्॥५६॥

घेतसशाखा तस्यां तेनैव ताप्य कृत्त्यधीवास हिरण्यकशिपूनास्तीय रुक्ममुपरिष्टास्कृत्वाऽश्वतूपरगोमान्निवघ्नन्ति । प्लसंशाखास्थितरान् । श्यामूलनाचं श्यामूलं कम्बलम् | स्पन्याभिरितरान् श्रीवायां संवेष्टय रज्जुभिर्गले वेष्टनं कुर्यादित्यर्थः ॥ १६ ॥

प्राणाय स्वाहा व्यानाय स्वाहेति संज्ञप्यमान आहुतीर्जुहोति ॥५७

प्राणाय स्वाहेत्यश्वमेधपठितेनानुवाकेन संज्ञप्यमाने होमः, शमितार एकादशिनीवत् । भरातीयन्तमित्तररशनोदसनमध्वर्यवः ॥ १७ ॥

संज्ञप्ते यदक्रन्दः प्रथमं जायमान इति षोडशभिरश्वस्तोमीयं जुहोति । षट्त्रिꣳशता वा । क्रमैरत्यक्रमीद्वाजीति षट्त्रिꣳशी यामेन साम्ना प्रस्तोताऽनुगायति ॥ (ख० १०)॥५८ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्दशप्रश्ने तृतीयः पटलः ॥

यामेन साना नाके सुपर्णम् , इत्यनेन साना प्रस्तोताऽश्वमुपतिष्ठते ॥ ५४॥' अश्वस्तूपरगोमृगौ तुरंगपर्यङ्गया दश ज्युत्तराः ।। सस्त्यष्टांदशिनस्त्वशीतिशतक द्वाविंशतिद्वंद्विनः ।। सन्त्येकादशिनस्तथा प्रकृतिनैभविंशतिर्वैकृता श्वातुर्मास्यपशूनवेहि सशतां पश्चधिकां त्रिंशतम् ।। ........: भूयः पञ्चदशेष पञ्चदाशेनो ग्राम्या नवत्युत्तरान् -. . --. .--.आरण्यास्त्रिशतान्यर्थत पशवस्त्वष्टादशारण्यनाः ॥ ... ! -

१. व्युत्तरः । २ क. हितान्। R सत्यापाढचिरचित्तं श्रौतसूत्रम्- १४ मने

ज्ञेयाः सूकरपूर्वकास्तु दशतोऽत्रैकादशैते शतं. सर्वे पञ्चशती भवन्ति पशवोऽथैकोनिता त्रिंशतिः॥ इति सत्याषावहिरण्यकेशिसूत्रल्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रि ...कायां चतुर्दशप्तम्भे तृतीयः पटलः ॥ ३ ॥

14.4 अथ चतुर्दशप्रश्ने चतुर्थः पटलः ।

अम्बे अम्बाल्याम्बिक इति परिश्रिते.प्रतिप्रस्थाता पत्नीमुदानयति ॥१॥

ससस्त्यश्वक इत्यन्तः । अम्ब इत्यादिमा महिषीमलंकृतामुदानयति हस्ते गृह्णाति रमणवदाहयत्येनामेतेन कर्मणेति ॥ १ ॥

ता दक्षिणान्केशपक्षानुदग्रथ्य सव्यान्मखस्य दक्षिणावूरून्नाघ्नानाः सव्यानित्येकेषाम् ॥२॥

आमो देवीः० वाक्त आघ्यायतामित्यादिशमोषधीभ्य इत्यन्तः । एवं कृते पत्न्यो दक्षिणानकेशपाशानित्यादि । अत्र राजपन्यो दक्षिणाम्केशपक्षानुथ्य सत्यायनस्य दक्षिणानूरूनाधानाः सिग्मिरवधून्वत्यस्त्रिः प्रदक्षिणमश्वं धुवन्त्य परियन्ति। अनेन मन्त्रेणेति भाष्यकृत् ॥२॥

गणानां त्वा गणपतिꣳ हवामह इति प्रदक्षिणमश्वं धावन्त्यः परियन्ति ॥३॥

स्पष्टम् ॥ ३ ॥

अवन्तीः स्थावन्तीस्त्वाऽवन्त्विति परीत्य परीत्य जपन्ति ॥४॥

पल्या ॥४॥

सव्यानुद्ग्रथ्य दक्षिणाऽस्रस्य सव्यानूरूनाघ्नाना दाक्षिणानित्येकेषाम् । त्रिः प्रसव्यं त्रिः प्रदक्षिणमन्ततो यथापुरस्तान्नवकृत्व । संपादयन्ति ॥५॥

अथ सव्यानुनथ्य दक्षिणान्प्रस्रस्य सव्यानूरूनाघाना अनमिधूम्वत्यस्त्रिः प्रसव्यं परियन्ति प्रदक्षिणमन्ततो यथा प्रथमे पर्याये । तत्र मृतोपचारभूतसिग्वातस्थानीयं सिग्भिस्वस्यामिधूननं क्रियते ॥ ५ ॥ । पटेल ] - महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याल्यासमेतम् । २६३

अम्बे अम्बाल्यम्बिक इति महिष्यश्वमुपसंविशति ॥ ६॥

महिण्यश्वसमीप उपविशति ॥ ६ ॥

तौ सह चतुरः पदः संप्रसारयावहा इति पदः संप्रसारयेते ( यति )॥ ७॥

पादान्संप्रसारयतः ( येत् ) ॥ ७ ॥

अहꣳ स्यां त्वꣳ स्याः सुरायाः कुलजः स्यात्तत्रेमाꣳचतुरः पदौ व्यतिषज्य शयावहा इति पदीं व्यतिषजते ॥ ८॥

अश्वस्य पदोऽन्योन्यं महिषी व्यतिषजति ॥ ८ ॥

सुभगे काम्पीलवासिनीति तार्प्येण वाससाऽध्वर्युर्महिषीमश्वं च प्रच्छादयति ॥ ९॥

गर्भवमित्यन्तः । ताप्यं धृताक्त बस्त्रम् । क्षौमेण वाससाऽध्वर्युर्महिषीमश्वं च प्रमाण (आफ्० औ० २०-१८-३) इत्यापस्तम्बः ॥ ९ ॥

उत्सक्थ्योर्गृदं धेहीति प्रजनने प्रजननꣳ संदधाति ॥ १४.४.१० ॥

परावधीदित्यन्तः । अश्वस्य प्रजनने प्रजननं धारयेत् । मजनम योनिरित्युच्यते ॥ १०॥

अम्बे अम्बाल्यम्बिक इति महिषीं गर्हते ॥ ११ ॥

महिष्यचं कुत्सयति ॥ ११ ॥

ऊर्ध्वामेनामुच्छ्रयतादिति पत्न्योऽभिमेधन्ते ॥ १२ ॥

पुनन्निवत्यन्तः । अभिमेधन्ते मैथुनायाऽऽह्वयन्ति ॥ १२ ॥

त्रिर्महिषी गर्हते । त्रिः पत्नयोऽभिमेधन्त उत्तरयोत्तरयर्चा ॥ १३ ॥

त्रिर्महिषी त्रिः पत्नयः । अम्बे अम्बाल्यम्बिक इति द्वितीया कुन्सा । यद्धरिणीति द्वितीयमभिमेधनम् । अम्बे अम्बाल्पम्बिक इति . तृतीया । इयं यका इति तृतीयमभिमेधनम् । उत्तरे विकल्पार्थे ।॥ १३ ॥

दधिक्राव्णो अकारिषमिति सर्वाः सुरभिमतीमृचं वदन्ति ॥ १४ ॥

तारिषदित्यन्तः । सर्वाः पत्नय ऋचं जपन्ति ॥ १४ ॥

आपो हि ष्ठा मयोभुव इति तिसृभिर्मार्जयन्ते ॥१५॥

च. न इत्यन्तः । शिरस्यप नियन्ति ।। १५ ॥ १४४ । सत्यापाढविरचितं श्रौतसूत्रम्-... [ १४ प्रश्नेनु

गायत्रीत्रिष्टुबिति द्वाभ्यां महिषी हिरण्मयीभिः सूचीभिरश्वस्यासिपथान्कल्पयति ॥ १६॥

शिम्यन्तु त्वेत्यन्तः । राज्ञः पत्न्यनिविधा. उत्तमा मध्यमाऽधमा चेति साश्च महिषी वावाता परिवृक्तीत्येतन्नामधेयाः । ताश्च मृतस्याश्वस्यासिना छेदनाय तत्तत्स्थानेषु रेखाः सूचीभिः कुर्युः ।। १६ ॥

उत्तराभ्यां द्वाभ्यां वावाता राजतीभिरुत्तराभ्यां द्वाभ्यां परिवृक्ती लोहमयीभिरायसीभिर्वा तूष्णीं तूपरगोमृगयोरसिपथान्कल्पयन्ति ॥ १७ ॥

शिम्यन्तु त्वेत्यन्तः । यथा महिषी क्रोअत्प्राचीने मुखभागे लिखति । एवं वावाता क्रोडनाभ्योर्मध्येऽनन्तरभाविना मन्त्रद्वयेन लिखेत् । तत उत्तराभ्यां नारीस्ते० कुविदङ्ग इति द्वाभ्यां परिवृक्ती शेषमित्यापस्तम्बः । लौहीभिः श्रोणीद्वयं समन्ततश्चन्द्रं नाम मेदः स्यान्न च वृषणौ । एवं तूपरंगोमृगयोस्तूष्णीमितिवचनात् । अश्वस्य-ओषधे घायस्वैनमिति दीनन्तर्धानम् ॥१७

यवपिष्टैर्गोधूमपिष्टैर्वा प्रलिम्पन्ति ॥ १८ ॥

न मृदा ॥ १८ ॥

लोम्नामविच्छेदायेति विज्ञायते ॥ १९॥

यवपिष्टलेपनेन लोम न विच्छद्यत इति श्रुत्यन्तरे विज्ञायत इत्यर्थः ॥ १९ ॥

कस्त्वा छ्यति कस्त्वा विशास्तीत्यश्वस्य त्वचमाछ्यति ॥ १४.४.२०॥

तनुवे भुवदित्यन्तः । विशास्ति कस्त्वा छयतीत्यनुवाकेन । स्वधिते मैनमिति मन्त्रस्य प्रत्याम्नायः ॥ २०॥

नाश्वस्य वपा विद्यते ॥ (ख०११) ॥ २१॥

नाश्वस्य वपा ॥ २१॥

चन्द्रं नाम मेदः । तदुद्धरति ॥ २२ ॥

चन्द्र इति वपास्थानीयमेदोविशेषः ॥ २२ ॥

उद्धरतीतरेषां पशूनाम् ॥ २३॥

वपामिति शेषः ॥२३॥

शृतासु वपासूत्तरत उपरिष्टादग्नेर्वैतसे कटेऽश्वस्य तूपरस्य गोमृगस्येति वपा आसादयति ॥ २४ ॥

अश्वाभियुक्तेन सह ज्ञातव्यः । वपाधर्मेणोत्कृन्तामीत्युक्तम् । एवं तूपरगोमृगयोर्वपोद्धरणम् । न कस्त्वा० स्वधिते मैनमेवमितरेषामप्येकादशिनीवत् । शतासु, वपासु यस्त ४ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमैतम् । २४५

आत्मा० अनेरुत्तरतश्चित्यामेवापरेणाऽऽहवनीयं गत्वा वेतसशाखायामश्वतूपरगोमगाणा वपा आसादयति सुपिप्पला ओषधीः कृता इति ॥ २४ ॥

दक्षिणतः प्लक्षशाखास्वितरेषां पशूनाम् ॥ २५॥

वपा आसादयतीत्यनुवर्तते । दाक्षिणतः प्लक्षशाखा स्वितरेषां पशूनां वपा आसादयतीत्यर्थः ॥ २५॥

एकधा प्राजापत्यानां वपाभिः प्रचरति ॥ २६॥ एकधेतरेषां पशूनां प्राजापत्यानां चन्द्रस्य वपयोर्मेदसोऽनुब्रूहि । प्राजापत्यानां चन्द्रस्य वपयोर्मेदसः प्रेष्येत्यश्वस्य तूपरस्य गोमृगस्येति वपानाꣳ संप्रेष्यति वपा मेदः प्रस्थितं प्रेष्यति वा ॥ २७ ॥ विश्वेषां देवानामुस्राणां छागानां - मेषाणां वपानां मेदसोऽनुब्रूहि । विश्वेषां देवानामुस्राणां छागानां मेषाणां वपानां मेदसः प्रेष्येतीतरेषां पशूनाꣳ संप्रेष्यति । वपां मेदः प्रेष्येति वा ॥ २८ ॥

शाखाद्वयं बर्हिःप्रत्याम्नायत्वेनाऽऽसन्नाभिमर्शनमुत्तमप्रयाजादिः स्वाहा देवेम्य इति हुत्वा महिमानं जुहोति राजतेन तस्य ते द्यौरित्यनुवाकशेषेण । प्रजापतिर्देवता । हुत्वाऽभिषेकार्थमवशेषयति । जुह्वामुपस्तीर्येत्यादि प्रकृतिवत् । अश्वादीनां वपाः समवदाय संप्रेष्यति । उपांशुना वा प्रजापतयेऽश्वस्येत्यादि । जातवेदो वपामिर्गच्छ चन्द्रवपाभिर्गच्छ देवा० इति वा । प्रजापतेरहं० जेमानमिति वा । इतरेषा पशुनों को अवदाय संप्रेष्यति विश्वेभ्यो देवेभ्य इत्यादि । सर्वे पशवो वैश्वदेवार्थी भवन्तीति वैखा. नसः ॥ २६ ॥ २७ ॥ २८॥

पुरस्ताद्वपानाꣳ होमात्स्वाहा देवेभ्य इति पूर्वं महिमानं जुहोति यस्ते देवेषु महिमा संबभूवेति वा हुत्वा शेषं करोति ॥ २९ ॥ उपरिष्टाद्वपानाꣳ होमाद्देवेभ्यः स्वाहेत्युत्तरं यस्ते पृथिव्यां महिमा संबभूवेति वा हुत्वा शेषं करोति ॥१४.४.३०॥ अत्रैव मार्जनमाम्नातम् ॥ ३१ ॥

जातवेदो वपाभिर्गच्छेत्यूहेन विश्वेषां देवानां प्राणैः० प्राजापत्याभिश्चरिस्वाऽयेतरवपाभिश्चरत्यध्वर्युः । (श्चरन्त्यध्वर्यवः ) । अथ महिमानमुत्तरं सौवर्णेन तस्य ते-पूर्षि 21.. २६ . सत्यापाढधिराधितं श्रौतसूत्रम्-... [ १४ प्रश्

वीति होमसपातमन्यस्मिन्पाने निधाय पारवप्यम् । अथ बोद्धरणाभिधारणं स्वाहोय. नमसमित्येकादशिनीवत् । संत्राव हुत्वा समुत्क्रम्य चात्वाले मार्जनम् ॥ २९ ॥

अग्रेणाऽऽहवनीयमभितो यूपमुपविश्य होता ब्रह्मा च ब्रह्मोद्यं वदतो दक्षिणतो ब्रह्मोत्तरतो होता। अथ वा किꣳ स्विदासीत्पूर्वचित्तिरिति होतुः पृष्ठानि प्रज्ञातानि ब्राह्मणे । ब्रह्मणो विजयꣳ संज्ञपयन्ति ॥ ३२ ॥

यद्यग्निष्ठयुपमभितो ब्रह्मोद्याय दक्षिणतो ब्रह्मा, उत्तरतो होता कि स्विदासी० कः स्वित् पृच्छामीति होता पृच्छति चौरासीत्। सूर्य एकाकी चरति वेदिमाहुरिति प्रति. वचनं ब्रह्मणः किर स्विदिति प्रश्नस्य द्यौरिति परिहारः, कः स्विदिति प्रश्नस्य सूर्य इति परिहारः पृच्छामि त्वेत्यस्य वेदिमाहारैति पारहारः । प्रश्नवाक्यानि ब्रह्मणो विजय प्रकाशयन्ति, उदा होतारं प्रतीत्यर्थः । एवं कृत्वा प्रातःसर्वनाय संघसर्पतीत्यादिशेष प्रकृतिवत् । सतिष्ठते प्रातःसवनम् ।। ३२ ॥

प्रजापतयेऽश्वस्य तूपरस्य गोमृगस्यास्थि लोम च तिर्यगसंभिन्दन्तः सूकरविशसं विशसतेति संप्रैषवत्कुर्वन्ति ॥ ३३॥

अथ माध्यदिनसवनमुच्यते । माध्यंदिने पशुपुरोडांशानां विकल्पः । सवनीयानी हविष्कृता वाच-विसृज्य गुदं मा निलेषीः इति कृत्वा प्रजापतयेऽश्वस्य शवदादीनां यथा" मुकरों ने विनश्यति - त्वकर्मलोमभिः सहाश्वस्य कण्ठं च्छित्वा प्रयङ्गेषु बधाति । पशूनां (पशु) म्यङ्गेषु लोहितेम शतेन स्विष्टकृतं यजतीति परद्वाजवचनात् ॥ ३३ ॥

अश्वस्य लोहितं स्विष्टकृदर्थं निदधाति ॥ ३४ ॥

नाश्वस्य गुदो विद्यते । कण्ठं गुदस्थाने तूपरगोमृगयो दावेव । पादचतुष्टयं सत्वक् छिद्यते शकृदादीनामाधारभूत मांस प्रक्षाल्य चिर्ने कृत्वा निदधाति । कुम्भ्यामवदाय हृदयवानि सर्वाण्यङ्गानि पच्यन्ते । शूले प्रणीय हृदयम् । अश्वस्य लोहितं रक्तं स्विष्टकदमिति ॥ ३४ ॥

गोमृगकण्ठमश्वशफं च माहेन्द्रस्य स्तोत्रं प्रत्यभिषिञ्चति ॥ ३५॥

गोमगकण्ठादिभिर्होमः । वषट्काराहुतिपक्षे शामित्रे अपणम् । अस्मिन्पक्षे गोमग ४ पटलः:) महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् ।

कण्ठादिषु जुहूधर्मा अश्वशफधर्मा एक छिद्यते । गोमृगकण्ठश्चेतरेषां प्रकृतिवत् । शुक्रामन्धिनावित्यादि । दक्षिणाकाले दिक्षु वित्तं विभज्य ददाति । केचितु-(औपा. सने श्रपणं दर्विहोमपक्षे तदा काले अग्निम्यः स्विष्टकृदयः स्वाहेति वा रुद्राय स्विष्टकृते स्वाहेति वा, अग्नये स्विष्टकृते स्वाहेति वा नाऽध्वर्युम्यो दान, इति च ।) न विषाणप्रासनम् । मरुत्वतीयाम्यामित्यादि । माहेन्द्रे महानानि साम्नि दक्षिणं प्रत्यापि पक्षमित्यादि कृत्वाऽग्निमन्वारब्धमभिषिञ्चति ॥ ३५ ॥

हिरण्यगर्भः समवर्तताग्र इति षट्प्राजापत्यान्पुरस्तादभिषेकस्य जुहोति ॥ ३६ ॥ षडुपरिष्टात्सप्तममेकेषां यः प्राणत इति पूर्वासां प्रथमा भवति ॥ (ख०१२ )॥३७॥ प्रजापतिश्चरति गर्भे अन्तरजायमानो बहुधा विजायते । तस्य धीराः परिजानन्ति योनिं मरीचीनां पदमिच्छन्ति वेधसः॥ यो देवेभ्य आतपति यो देवानां पुरो हितः । पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये । रुचं ब्राह्मं जनयन्तो देवा अग्रे तद : ब्रुवन् । यस्त्वैवं ब्राह्मणो विद्यात्तस्य देवा असन्वशे । ह्रीश्च ते लक्ष्मीश्च पन्यावहोरात्रे पार्श्वे । नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्टं मनिषाणामुं मनिषाण सर्वं मनिषाण ॥ भूतो भूतेषु चरति प्रविष्टः स भूतानामधिपतिर्बभूव । तस्य मृत्यौ चरति राजसूयꣳ स राजा राज्यमनुमन्यतामिदम् । प्रजापत इत्येषा । तवेमे लोकाः प्रदिशो दिशश्च परावतो निवत उद्वतश्च । प्रजापते विश्वसृज्जीवधन्व इदं नो देव प्रतिहर्य हव्यमित्युत्तरासामुत्तमा ॥ ३८ ॥

हिरण्यगर्भ इति पटप्राजापत्या जुहोति । स्पष्टमन्यत् ॥ ३६ ॥ ३७ ॥ ३८ ॥

अयं पुरोभुव इति पञ्चाशतं प्राणभृतः पुरस्तादभिषेकस्य जुहोति । प्राची दिशां वसन्त ऋतूनामिति पञ्चाशतमपानभृत उपरिष्टात् ॥ ३९ ॥ ३४४ : सत्यापाढावरचितं श्रौतसूत्रम्- १४ प्रश्नै

उपरिष्टादभिषेकस्य जुहोतीत्यनुकर्षः ॥ ३९ ॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादिति पुरुषेण नारायणेन शतातृण्णꣳ सौवर्णꣳ रुक्मं यजमानस्य शिरसि निदधाति ॥ १४.४.४०॥

देवा इत्यन्तः । पुरुषसूक्तानुवाकेन सौवर्णेन शतमानेन शतक्षरेण शतकृष्ण लेन यजमानस्य शीर्षन्नधि निदधाति स्थापयति ॥ ४० ॥

प्रजापतेस्त्वा पृथिव्यै बाहुभ्यामन्तरिक्षस्य हस्ताभ्यां प्रजापतिꣳ साम्राज्यायाभिषिञ्चामीति महिम्नोरुद्रेकेण पर्णमयैः .पात्रैः स(सिꣳ)ह चर्मण्यध्यभिषिञ्चति ॥ ४१ ॥

महिन्नोः संखावेणाभिषिञ्चति यनमानमिति शेषः ॥ ४६॥

ऋषभचर्माभिषिच्यमानस्योपरिष्टाद्धारयन्ति ॥ ४२ ॥

व्याघ्रचर्मावस्तीर्य चर्मण्यवस्थितोऽभिषिच्यते । अभिषिच्यमानस्य राज्ञ उपर्युषभपर्म धार्यते ॥१२॥

ऊर्ध्वा अस्य समिधो भवन्तीति प्राजापत्याभिराप्रीभिर्यजमानस्य हस्तं गृह्णाति ॥ ४३॥

देवी इत्यन्तः । प्राजापत्याप्रीभिादशभिरभिषिच्यमानस्य यजमानस्य दक्षिणहस्तं गृहात्यध्वर्युः ॥ १३ ॥

मृगो न भीम इति वैमृधीभ्यां मुखं विमृष्टे ॥ ४४ ॥

वैमृधीभ्यामृभ्यो यजमानो मुख विमृष्टे हस्ताभ्यामिति शेषः ॥ ४४ ॥

अग्निना देवेन पृतना जयामीति जागतान् । विष्णुक्रमान् क्रामति ॥ ४५ ॥

अभिषेके समाप्ते अग्निना देवेनेति यजमानो जागतान् विष्णुकमान् कामति ॥५॥

मधुश्च माधवश्चेति द्वादशाऽऽहुतीर्जुहोति । त्रयोदशेत्येकेषाम् । वसन्ताय स्वाहा । ग्रीष्माय स्वाहेति जुहोति ॥ ४६ ॥

मधुश्व माधवश्चेति द्वादशभिस्त्रयोदशभिर्वा मासनामभिरभिषिच्यमानस्य (रभिषितस्य ) शिरसि जुहोति । वसन्ताय स्वाहेति पंभिश्च जुहोतीत्यर्थः । सर्वत्र यथालिङ्ग त्यागः माहेन्द्रे न त्वतिग्राह्याः । उक्थ्यादि । सतिष्ठते माध्यदिनसवनम् ॥४६ ।। ४ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २४९

हविरासादनप्रभृतीनि कर्माणि प्रतिपद्यते ॥ ४७॥

आरभते । आदित्यग्रहणाद्याग्रयणं गृहीत्वा षोडशिग्रहणं सवने सवने पक्षे विरमति धारेत्यादि ॥ १७ ॥

उत्तरत उपरिष्टादग्नेर्वैतसे कटेऽश्वं तूपरं गोमृगमिति यथाङ्गमनुपूर्वम् ॥(ख०१३)। प्राञ्चः कल्पयन्ति ॥ ४८ ॥

शृत५ हविः शामितरित्यादिमुख्य प्रतिप्रस्थाता, अन्येषामध्वर्यवः पृषदाज्येन हृदयामिषारणान्तं करुणा-यस्त आत्मेल्यादिरन्तरा यूपं कृत्वाऽग्नेश्चित्यस्योपरि पञ्चहोत्रा वैतसकटेऽश्वं प्राशिरसमुदीचीनपादमुदङ्मुखं यथाङ्गं रचयति मुखं निधाय जुह्वा कण्ठः पादवक्षस इत्यादि । एवमश्वाकृतिं कुर्यादिति भावः ॥ ४८ ॥

प्रतीचो वा दक्षिणतः प्लक्षशाखास्वितरान्पशून् ॥ ४९ ॥

एवं पुरस्तादश्वस्य प्रत्यशिरसं तूपरं पश्चादश्वस्य गोमृगमासन्नाभिमर्शनमेवं रच. यित्वा वसा(पा)होमग्रहणम् ॥ ४९ ।।

नानाकुम्भीष्वेते पशवः श्रप्यन्ते । वपाभिः प्रचरणकल्पो व्याख्यातः ॥ १४.४.५० ॥

इतरेषां जुलामुपस्तीयेत्यादिवसा(पा)होम(मार्थ) गृहीत्वा कटमास्तीर्य संप्रेष्यत्यध्वर्युः प्रजापतयेऽश्वस्येत्यादि हविषां मेदसामनुबहि ।। ५० ॥

क्रमैरत्यक्रमीद्वाजीति वैतसेन कटेनाश्वं तूपरं गोमृगमिति सर्वहुतं जुहोति ॥ ५१ ॥

आऽक्रान्क्रमैौस्त .इत्यनुवाकेन स्वाहाकारान्तेनाश्वतूपरगोमृगान्सर्वहुनाजुहोति ॥ १॥

हुताय स्वाहेति हुतमभिजुहोति ॥ ५२ ॥

अश्व हुत्वा हुताय स्वाहेति हुतमभिजुहोति । इलुवाय स्वाहा बलीवाय स्वाहा, "इत्यमिहोमः । कटमाहवनीये प्रहरतीत्यापस्तम्बः ।। ५२॥

येऽश्वस्य हुतस्य गन्धमाजिघ्रन्ति ॥ ५३ ॥

पापकर्माणो हुताश्वगन्धावघाणेन पुण्यकर्माणो भविष्यन्तीति भावः ॥ ५३ ॥

सर्वे ते पुण्यलोका भवन्तीति विज्ञायते ॥ ५४ ॥

अथेतरेषां विश्वेभ्य इति संसृष्टेन । दिग्ययागे चाश्वादीनां प्रजापतेर्जेमानं० इतरेयं 'विश्वेषामित्यादि । नारिष्ठान्हुत्या ॥ १४ ॥ २५. सत्यापादविरचितं श्रौतसूत्रम्-- [१४ प्रभे

स्तेगान्दꣳष्ट्राभ्यां मण्डूकाञ्जम्भ्येभिरित्याज्यमवदानं कृत्वा प्रतिसंख्यायाऽऽहुतीर्जुहोति ॥५५॥ ग्राम्यान्हुत्वाऽरण्येऽनुवाक्यं जुहोति द्यावापृथिवीयꣳ हुत्वाऽश्वस्तोमीयं जुहोति ॥५६॥ इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः । यज्ञं च नस्तनुवं च प्रजां चाऽऽदित्यैरिन्द्रः सह सीषधातु । आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजाऽकरत् । अग्ने त्वं नो अन्तम इति द्विपदाꣳ हुत्वाऽश्वलोहितेन शृतेन स्विष्टकृतो जुहोति॥५७॥ गोमृगकण्ठेन प्रथमामाहुतिं जुहोति । अश्वशफेन द्वितीयाम् । अयस्मयेन कमण्डलुना चरुणा वा तृतीयाम् ॥ ५८ ॥

.... स्तेगानित्यादिभिश्चतुर्दशभिरनुवाकैः प्रतिमन्त्र शरीरहोमाञ्जुहोति । प्रयासाय स्वाहेत्यनुवाकेन चित्त५ संतानेत्यनुवाकेन यौस्ते पृष्ठं यदकन्द इति त्रिभिरनुवाकैः फमैरत्यक्रमीदितीमेऽनुवाकाः । अथैतेषां मन्त्रव्यवस्था उच्यन्ते । स्तेगानित्येकादश तृतीयान्ताः । षडादी ततस्तृतीयाद्या द्वितीयान्ताश्चत्वार उत्तमस्तृतीयान्तः । वाजमिति द्वादश । पञ्च तृतीयान्ताः । ततो द्वौ द्वितीयान्तौ । ततः पञ्च तृतियान्ताः। कूर्मानित्येकादश तृतीयान्ता द्वितीयवर्ज स तु द्वितीयान्तः । योक्त्रमिति दश । तृतीयान्ताश्चत्वारो द्वितीयान्तात्रयः पुनस्तृतीयान्ताः । उत्तरस्मिन्नेकादश सर्वे तृतीयान्ताः । इन्द्रस्यैकादश त्रीन् आयान्वर्जयित्वा सर्वे तृतीयान्ताः । उत्तरेऽप्येकादश सर्वे द्विपदाः षष्ठा. न्तिमवर्ज तो तु त्रिपदौ । ओन इति नव । आद्यास्त्रयस्तृतीयान्ताः । षट् प्रथमान्ताः । आनन्दमष्टौ सर्वे तृतीयान्ताः । अहरिति चतुर्दश द्विपदाः । उत्तरावपि चतुर्दशकौ । प्रथमान्ताः सर्वे । पन्थामित्येकादश द्विपदाः । क्रमरित्यनुवाकमन्त्राः प्रयासाय स्वाहेति द्वादश द्विपदा मन्त्राः । चित्तिमिति नव प्रतिवाक्यम् । योस्त इति दश सर्वे प्रथमान्ताः । यदकन्द इति त्रिभिरनुवाकै प्रत्यूचं पञ्चत्रिंशत् । क्रमैरिति पत्रिंशत् । इमा नु कं यज्ञं नः । आदित्यैरिति तिस्रो द्विपदाः । अथाश्वस्य लोहितेन स्विष्टकृतं यजति । गोमृगस्य कण्ठेन प्रथमाम् । अश्वस्य शफेन द्वितीयाम् । अयस्मयं कमण्डलु पूरयित्वा । तृतीयहोमस्तु पूर्ववत् । वनस्पतियागोत्तरकालमितरेषां स्विष्कृदादि ॥ ५५ ॥ १६॥ ॥ ५५ ॥ १८ ॥ '-TARA REETH ६ पटलः ] महादेवशास्त्रिसंफालवप्रयोगचन्द्रिकाव्याख्यासमेतम् । २५१

पत्नीसंयाजान्तमहः संतिष्ठते ॥ (ख०१४) ॥ ५९ ॥

इति सत्याषाढहिरण्यकशिसूत्रे चतुर्दशप्रश्ने चतुर्थः पटलः ।

आनिमारुतान्तमन्यानादि पत्नीसंयाजान्तं समिदाधानान्तं महः सतिष्ठते ।। १९ ।। इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकायां चतुर्दशप्रश्ने चतुर्थः पटलः ।

14.5 अथ चतुर्दशप्रश्ने पञ्चमः पटलः ।

श्वोभूते प्रतायते सर्वस्तोमोतिरात्र उत्तमो बृहत्सामा ॥ १ ॥

यज्ञायज्ञीय नमस्तेऽस्तु अहः पक्षे वसतीवरीगुहाति सवनीयपरिस्तरणान्तं पूर्ववत् । महाराने बुद्ध्वेत्यादि । अतिरात्रः सर्वस्तोमश्च बृहत्सामा । ध्रुवं प्रयुज्य षोडशिपात्रं परिप्लवादि । संवनीयस्य पशोः पात्रासादनकाले द्वादश पशुरशनाश्चतुर्विशति यूपरशनाः पूर्वबद्धा विस( स्त्र )स्य' पुरस्तात्तातरनुवाकादग्निं युनज्मीति । अन्वहपले आग्रयणानं सदसि बहिष्पवमानः ॥ १ ॥

पशुकाल ऐकादशिनान्वायव्यान्पशूनुपाकरोति । प्राजापत्यमृषभं तूपरं बहुरूपं द्वादशमुपालम्भ्यꣳ सर्वेभ्यः कामेभ्यः ॥ २॥

पशुकाले त्रिवृद्भ्यां परिवीय-अग्नयेऽनीकवत इत्याश्वमेधिकान्गव्यान्प्राजापत्यमिस्यादि । अथवा----अग्नयेऽनीकवत इत्येतासां देवतानां स्थाने प्रजापतिर्वा विश्वे देवा इत्यस्मिन्पक्षे देवतैक्यात्समवदाय प्रचारः । पूर्वस्मिन्पक्षे देवतानानात्वात्प्रचारमेदः । पक्षद्वये गन्या एव पशवः । वैश्वदेवपक्ष एकादशिना(शानां) सह प्रचारः । प्राजापत्यपक्षे द्वादशानाम् । पशूनेहीत्यादि । दक्षिणाकाले विभज्य ददाति । कृष्णवि. पाणप्रासनम् । उनथ्यपर्यायः प्रचर्येत्यादि आश्विनं तिरोहान्तम् । एकादश समिष्टय. जूषि, इत्यादि प्रकृतिवत् ॥ २ ॥

अवभृथेन प्रचरिते पुरस्तात्स्विष्टकृतः॥ ३ ॥

त अवश्येन प्रचर्य यत्ते प्रान्णेति बिन्दुस्पर्शनान्तम् ॥ ३॥

आत्रेयं खलतिं विक्लिधꣳ शुद्धं पिङ्गाक्षꣳ शिपिविष्टं तिलकावलमवभृथमभ्यवनीय जुम्बुकाय २५२ सत्यापादविरचितं श्रौतसूत्रम् [१५ प्रश्न

स्वाहेति तस्य मूर्धञ्जुहोति । चुम्बुकाय स्वाहेत्येकेषाम् । मृत्यवे स्वाहेति द्वितीयाम् । भ्रूणहत्यायै स्वाहेति तृतीयाम् । ब्रह्महत्यायै स्वाहेत्येकेषाम् ॥ ४ ॥

पुरस्तात्स्विष्टकृत इत्युपहोमकालों दर्शपूर्णमासयोयाख्यातः । आत्रेयमित्यादि तिलकावलं चित्रितं शिरसि जुहोति मृत्यव इति तिमभिः ॥ ४ ॥

तस्मै शतमनोयुक्तं च ददाति ॥५॥

अध्वर्यवे शतपर्यन्तमित्यर्थः ॥ ५ ॥

शते वाऽनोयुक्त चेत्येकेषाम् ॥ ६॥

अयं कल्पः शाखान्तरोक्तः ॥ ६ ॥

सह पुण्यकृतः पापकृतश्चावभृथमवयन्ति ॥ ७॥

पुण्यकर्माणः पापकर्माणश्च पराचीरवगच्छन्ति ॥ ७ ॥

अवभृथादुदेत्य हस्तसꣳसक्ता ग्राममायन्ति ॥८॥

अन्योन्यहस्तसंरम्य (ब्धा ) ग्राममभ्युदायन्ति । यागदेशं गत्वा समिदाधानादि, उदवसानीयान्ते देवरिममिति वीणागॉथिनौ गायतः ॥ ८ ॥

सौरीर्नव श्वेता वशा अनूबन्ध्या भवन्ति पञ्चदश वा । छगलः फल्माषः किकिदीविर्विदीग्रय इति त्रयस्त्वाष्ट्राः ॥ (ख०१५) ॥९॥

तृतीयेऽहि प्रातःकाले गोजातीया एकदिश पशवः । ते च देवताविशेषस्यानुक्तत्वात्प्राजापत्याः । छगलादयस्त्रयस्त्वाष्ट्राः । छालछागार्भकः । स च कल्माषः कृष्णवर्णमिश्रः । किर्किदीविस्तित्तिरिः । विदीगयः कुक्कुटविशेषः । एते च तस्मिन्नेवाहन्यालब्धव्या: । सौरीः सूर्यदेवताकाः । अनुबन्ध्याश्चरमकालीनाः पशवः । ताश्च क्शा वन्ध्या श्वेताः श्वेतवर्णा नवसंख्याकाश्च भवन्ति ॥ ९ ॥

पात्नीवते संतिष्ठतेऽतिरात्रः ॥१४.५.१०॥

अनुवन्ध्यावपाहोमान्ते वपनं कृत्वा स्नात्वा पानीवतस्य कर्म शाखांच्छेदनादि । (गलश्छागार्मकः। कल्माषः कृष्णबिन्दुयुक्तः । किकिदीविष्टिट्टिभः । विदीगयः पक्षिविशेषः पृषन्यको वा । एते त्रयः पशवः पानीवते ) । साण्डमित्येतस्य प्रत्याम्नायः । पशूत्सर्जनान्तं (वपायागान्त) कृत्वा, इम५ स्तनमित्यादि । अनुबन्ध्यायाः पशुपुगेडाश. मष्टौ देवसुवां ही ध्यनूमन्ध्या संस्थाप्य विशालयूपकर्म ॥ १० ५. पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् ।

श्वोभूते त्रिपशुना पशुबन्धेन बैल्वे त्रिविशाखे यूपे यजत आग्नेयमैन्द्राग्नमाश्विनम् । तान् पशूनालभते । अपिवा त्रैतानां प्रथमजमाश्विनं कालकाभ्रुमश्विभ्यां मध्यमे विशालयूपे त्रैतानां मध्यमजमूर्जे दक्षिणे विशालयूपे त्रैतानामुत्तमजं पृथिव्या उत्तरे विशालयूपे ॥ ११ ॥

न पविष्टयादयः । शाखाहरणाद्यनबन्ध्यादिवत् पात्रप्रयोगे तिस्रः कुम्भ्यः । विष्णान स्थेत्यन्तं कृत्वा यूपसमानमपरादूर्ध्व त्रिशाखमष्टाश्रियः, सचषालमध्यमे विशालयूपे, अग्नये त्वा० दक्षिण इन्द्राग्निभ्यां त्वा. उत्तरे, अश्विभ्यां त्वा- पैतानां प्रथम प्रथमपुत्रम् | कालकाभ्रुः कृष्णानुः । मध्यमयूप आश्विनदेवत्यमालभते । तस्यामेव जातायां मध्यमजमूर्दैवत्यं दक्षिणे यूपे तस्या एव तृतीयायां पृथिविदेवत्यम् । उत्तरे यूप इति पक्षान्तरम् । उपाकृत्य पञ्चहोमादिनियोजनादिवपाहोमान्तं कुर्यात् ॥ ११ ॥

पशुपुरोडाशं निरुप्याग्नयेऽꣳहोमुचेऽष्टाकपालमिति दशहविषं मृगारेष्टिं निर्वपति ॥ १२॥

अथ पशुपुरोडाशस्य कर्म । तेषां पशुरोडाशानाम् । अग्नयेऽहोमुचेऽष्टाकपाल इति दशहविर्ष मृगारेष्टिं निर्वपति । पञ्चसप्ततिः कपालानि अन्यदर्जनार्थमेकं द्वे स्थाल्यौ प्रातदोहपात्राणि वाजिनपात्रं च । अग्नये जुष्टं ० इन्द्राग्निभ्यां जुष्टं ० अश्विभ्यां जुष्टं ० (दशहकिषामिष्टीनामेकतन्त्रम् । ) अग्नयेऽहोमुचे जुष्टं ० इन्द्राया होमुचे जुष्टं वायोः । सवित्र आगोमुग्भ्यां० वायुसवितृभ्यामागोमुग्भ्यामिति वा मैत्रायणीयपाठः । अश्विम्यामागोमुग्भ्यां मरुद्भय एनोमुग्भ्यो जुष्टं० विश्वेभ्यो देवेभ्य एनोमुग्म्यो जु० अनुसत्य जुष्टं० अग्नये वैश्वानराय द्यावापृथिवीभ्याम होमुग्भ्यां ० इति । अग्नेऽ होमुग्धव्य रक्षवे. दाहोमुग्धव्यं रक्षस्वेत्युत्करे चिनिनीय यथाभागमिदभग्नेर होमुचो मरुनामेनोमुच विश्वेषां देवानामेनोमुचामनेर्वैश्वानरस्य द्यावापृथिव्योर होमुचोरिति पेषणार्थान् । इदं वायोः सवितुरागोमुचावचिनावागोमुचारनुमत्या इतिचर्वर्थान् । निर्वापक्रमेण कपालोपधानमाग्नेयादीनामेकादशैकादश, मृगाराणामष्टावकादशेत्यादिस्थालीद्वयं भर्जनार्थ (सप्त द्वादश स्थालीः ) द्वादशद्विकपालमेवमुपधाय दोहकर्म संक्षालननिनयनार्थं कामधुक्षः मित्रावरुणाभ्यामागोमुग्म्या५ हविरिन्द्रियमित्यादि पिण्डं कृत्वा ब्यावर्तध्वमिति सप्तक वस्तथा तण्डुलार्थान्न्यावर्तध्वं न्यावर्तेषां पुनरथ व्यावर्तध्वमिति द्वौ पुरोडाशी व्यावर्तेषामित्यु १ क. तस्या एवजाताया मध्यम । ९५५ सत्यापादविरचितं श्रौतसूत्रम् .. १... [ १४ प्रश्नै

-- त्तमौ । इदं वायोः सवितुरागोमुचोरनुमत्या इति चरू । इदमग्नेर्वैश्वानरस्येदं यावापृथिव्योर होमुचोः (इति) पुरोडाशपञ्चकमधिश्रित्य तप्ते प्रातदोहे लौकिकदध्यानयनम् । अथ धर्मोऽसीति चरुम् । अथ धानार्थान्धर्मा स्थ विश्वायुष इति । अथ मारुतं वैश्वदेवमानुमतं चरं वैश्वानरं द्यावापृथिन्यं पर्यग्निकरणाद्याप्यलेपनिनयनान्तम् । उद्धासनकाले प्रथममन्त्रेणाभिधार्य उत्तरी तूष्णी, उत्तरमन्त्रेणोत्तरं तूष्णीं यस्त आत्मेत्युत्तरांश्चर्यास्तूष्णीमानुमतवैश्वानरयोर्मन्त्रेणोत्तरयोस्तूष्णीमेव क्रमेणोद्धास्य पयस्यां तूष्णीं द्वयोः पात्रयोरित्यादि आसन्नामिमर्शनं क्रमेण । प्रचरणकाले पशुपुरोडाशैः प्रचर्य, अग्नयेऽहोमुचेऽनुबृहीत्यादि ॥ १२ ॥

अग्नेर्मन्वे प्रथमस्य प्रचेतस इति याज्यानुवाक्या भवन्ति ॥ १३ ॥

इदं याजुषं होत्रम् ॥ यथालिङ्गं याज्यानुवाक्याः ॥ १३ ॥

पशुपुरोडाशानां मृगारेष्टेश्च समानꣳ स्विष्टकृदिडम् ॥ १४ ॥

अहोमुचेरहमन्नादः । इन्द्रस्या होमुच इन्द्रियादयन्नादः । मित्रावरुणयोर्नेमानं० वायुसवित्रोवृत्रहा. अश्विनोर्वत्रहा. मरुतामिन्द्रियाव्यन्नादः . मित्रावरुणयोर्नेमानं० वायुसवित्रोवृत्रहा. अश्विनोवृत्रहा० ( मरुतामिन्द्रियाव्यन्नादो वृत्रहा वा । ) विश्वेषां देवानां प्राणैः • वृत्रहा वा । अनुमत्या अहमन्नादः० तथा. वैश्वानरस्य द्यावापृथिव्योवत्रहा० ] समानं तु स्विष्टकृदिडम् । यत्ते वयं पुरुषत्रा० इति स्विष्टकृतः पुरोनुवाक्या, यथा ह तद्वसव० इति याज्या भवति । शृत हविरित्यादि ब्राह्मणतर्पणान्तम् । एवं विशालयपकर्म समाप्य मन्धिविस्टेसनादि सक्तुहोमं धूमादिमन्त्रणादि( क )कृत्वा यदाकूतादिति दशाऽऽकूती: । प्रत्यवरुह्य पुनर्मन इत्युपतिष्ठते नित्यम् । अयं नो नभसेत्यादि, उपस्थानं येऽग्नय इति । समारोप्य त्रैधातीयो( यामु)दवस्यति । उदवसातीया धर्माः क्रियन्त उपांशुत्वादयः, न पूर्णाहुतिः । सहस्रदक्षिणा अत्र नियम्यते । उदवसानीयान्ते विशालयूपकर्मेति भाष्यकृत् । अथ वीणागाथी, उप त्वाइन इति ॥१४॥

श्वोभृते द्वादश ब्रह्मौदनानन्वहं निर्वपति । द्वादशाभिर्वेष्टिभिर्यजेत ॥१५॥ तासु द्वादशानि शतान्यन्वहं ददाति ॥ १६ ॥ पिशङ्गास्त्रयो वासन्ता इति यथर्तु यथादैवतं यथासमाम्नातमृतुपशुभिर्यजेत ॥ १७ ॥ संतिष्ठतेऽश्वमेधः ॥ (ख०१६) ॥ १८॥

इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्दशप्रश्ने पञ्चमः पटलः ।

१मधः ६ पटलः] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । २५५

गृहं गत्वा द्वादश ब्रह्मौदनानि (न् ) समिद्वर्जमग्न्याधेयवत् । यजमानः सहत्विम्भिोजयित्वा द्वादशाहमन्वहम् । अन्वहं द्वादशशतं दानम् । एवं च राज्ञो नित्योऽश्वमेधः । नैमित्तिककाम्ययोर्वा परिगणनादित्येके । तदसत् । राजा सार्वभौमोऽश्वमेधेन यजेत इति वचनाच्च । द्वादशभिर्वेष्टिभिर्यजेतेति नैमित्तिकेष्टिरोदनो द्रव्यमग्निर्देवताऽन्वा'धानादि सिद्धमिष्टिः सतिष्ठते । तास्विष्टिषु द्वादशानि शतानि चान्वहं ददातीत्युक्तम् । इष्टया यक्ष्य इत्यादि विशेषः । आगामिपर्वणि सौत्रामणी मैत्रावरुणी चाऽऽमिक्षा वा । आगामिनि वसन्ते पर्वणि पशुबन्धेन यक्ष्य इत्यादि । पिशङ्गास्त्रयो गोरोचनवाः सारङ्गाश्चातकवर्णाः । पृषन्तस्त्रयः । पृषन्तस्त्रयः पृश्निसक्थ्या महाकाया अवलिता अन्येन वर्णेन मिनिताः । अथान्यस्मिन्पर्वणि संवत्सरदेवतास्त्रिभिर्यजेत निवक्षसः निम्नवक्षसो नीलवक्षसो वा । त्रिपशुबन्धा एतदन्तं यजमानस्य ब्रह्मचर्यादि पारसमाप्यतेऽश्वमेधः ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रि कायां चतुर्दशप्रश्ने पञ्चमः पटलः ॥ ५ ॥

14.6 अथ चतुर्दशप्रश्ने षष्ठः पटलः ।

पञ्चाहः पुरुषमेधः । राजा ब्राह्मणो वा । यः कामयेत सर्वेषां भूतानां जैष्ठ्यꣳ श्रैष्ठ्यꣳ स्वाराज्यमाधिपत्यं गच्छेयमिति । स एतेन यजेत॥१॥

पञ्चासाध्यः पुरुषमेधः । ब्राह्मणो राजन्यो वा यजेत, न तु वैश्यः | ओजो वीर्यमाप्नोतीति वचनात् । सर्वा व्युष्टीय॑श्नुत इत्यापस्तम्बः ॥ १ ॥

तस्याश्वमेधेन कल्पो व्याख्यातः ॥ २ ॥

तस्य पुरुषमेवस्य ॥ २ ॥

त्रयोविꣳशतिर्दीक्षाः । द्वादशोपसदः । पञ्च सुत्याः । एकादश यूपा एकादशाग्नीषोमीया अग्निष्टोमः प्रथममह उक्थ्यो द्वितीयमतिरात्रस्तृतीयमुक्थ्यश्चतुर्थमग्निष्टोमः पञ्चमम् । मध्यमेऽहनि पौरुषमेधिकान्पशूनुपाकरोति ॥ ३ ॥

तस्याहीनद्वादशाहवदिति भाप्यकृत् । शिशिरे दीक्षते । अग्निचित्यमाश्रित्य २५६ , सत्यापाढविरचितं श्रौतसूत्रम्- [१४ प्रश्ने

प्रयोगः । शिशिरे पर्वणि प्रातरग्निहोत्र हुत्वा पुरुषमेधेन यक्ष्य इत्यादि । विद्युत् सोमप्रवाकवरणादिसक्षेदान्तं बृहस्पतिपुरोहिता इत्याद्युखासंभरणान्तं तस्मिन्नेवाहनि वायव्यः पशुः प्रवर्ग्यसंभरणं च । पष्टचा द्रव्यनिर्देशादग्निवदीक्षणीया, उखाप्रवृजनादि सर्वमग्निवत् । व्यहमेकैका चितिः प्रायणीय ऋषीष्टकानां विश्वेषु त्वा. इत्यादीनामुपधाय विरामः । न वाङ्य आसन्नाश्वः । श्वोभूत एकाद्यष्टकाद्यश्वपरिणयनान्तम् । श्वोभूत एकाष्टकामुपधाय विरामः । एवं प्रत्यहं पञ्चमेऽग्निनातानित्यादिस्तोमभागान्तमुअधाय विरामः । श्वोभूते स्तोमभागादिसंयानीयान्तं प्रत्युदमुपसादयत्यध्वर्युः। ऐन्द्रवायवग्रहमाग्नेयमतिग्राह्यं दक्षिणाकालेऽश्वमेधे यथा भवति तथा ददाति । यज्ञायज्ञीये नमस्ते अन्तु । अस्मिन्काले वसतीवरीरुत्तरस्याह्नः । एवं पत्नीसंयाजान्तमहः सतिष्ठते । अहीनसंततयः सवनीयस्य परिस्तरणीयान्तः । अध्वर्युर्महाराने बुद्ध्वा पञ्चदश 'उक्थ्यः षडहस्य द्वितीयविकारः शुक्रायः(हः)ऐन्द्रमतिग्राह्यमेक ऐन्द्रः । ऐन्द्रपत्नीसंयाजान्तमहीनसंततयः सवनीयस्य परिस्तरणान्ते महाराने बुद्ध्वोक्थ्यं सौर्यमेकमातियाह्यमेकमेकादशनीवेदिपरिव्ययणं कुर्यात् ॥ ३ ॥

देव सवितः । तत्सवितुः । विश्वानि देव सवितरिति पुरुषानुपाकरिष्यꣳस्तिस्रः सावित्रीर्जुहोति॥४॥

तिल ऋचः सावित्रीः सवितृदेवताप्रकाशका इत्यर्थः ॥ ४ ॥

ऐकाशिनानुपाकृत्य पुरुषानुपाकरोति ॥ ५॥

द्वयामैकादशिनानुपाकृत्य पुरुषानुपाकरोतीत्यर्थः ॥ ५ ॥

ब्रह्मणे ब्राह्मणमालभत इति यथासमाम्नातम् । तेषामष्टाचत्वारिꣳशतं मध्यम उपाकरोति ॥ ६ ॥ एकादशैकादशेतरेष्ववशिष्टान्मध्यमेऽष्टौ वा ॥ ७ ॥ उत्तमानग्नियुक्तान्पुरुषान्सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादिति पुरुषेण नारायणेन दक्षिणतो ब्रह्माऽभिष्टौति ॥ ८॥

ऐकादशिनानाश्वमेधिकांश्योपाकृत्य पुरुषानालभते ब्रह्मणे ब्राह्मणमिति (ते० प्रा० ३-४-१) चतुर्थ्यन्तपदोक्ता देवताः । द्वितीयान्ताः पशवः । ब्रह्मणे त्या जुष्टमुषाकरोमीत्यादि । स्पष्टमन्यत् ॥ ६ ॥ ७॥ ८ ।।

पर्यग्निकृतान्पुरुषानुदीचो नीत्वोत्सृज्याऽऽज्येन तद्देवता आहुतीर्हुत्वाऽथैकादशिनीः सꣳस्थापयन्ति॥९॥ ६ पटलः ] महादेवशाखिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । २५७

उपाकृत्य पञ्चहोमादि पर्यग्निकृतान्पुरुषानुत्तरतो नत्विोत्सृजति । तत आज्येन तद्दे. वतायै (याः ) ब्रह्मणे स्वाहा इत्यादिहोमा द्वयोरेकादशिनी: संस्थापयन्ति पत्नीसंयाजान्तं पूर्ववदहीनसंततयः । अन्वाधानादि रात्रौ परिस्तरणान्तम् । महाराने बुद्ध्वेत्यादि पञ्चदश उक्थ्योऽग्निष्टोमो वा । अतिग्राह्यं न वा । ऐन्द्रवायवग्रहः । अग्निष्टोमपक्षे दधिधर्मः पत्नसियाजान्तं पूर्ववदहीनसंततयः परिस्तरणान्तम् । महाराने बुद्ध्वेत्यादि सप्तदशोऽतिरात्रः शुक्रग्रहो यज्ञामाज्ञिये० नमस्ते अस्तु कृष्णविषाणप्रासनं तिरोहान्तम् ॥ ९॥

दक्षिणाकाले मध्यमं प्रतिराष्ट्रस्य यदन्यद्ब्राह्मणाद्दिक्षु वित्ताद्भूमेः सेनाभ्यश्च तत्पुरुषमेधे ददाति. ॥ (ख०१७) ॥ १४.६.१० ॥

मध्यमं प्रतिराष्टस्येति क्षत्रिययजमानविषयम् ।। १० ।।

यथाऽश्वमेधे ब्राह्मणो यजमानः सर्ववेदसं दद्यात् ॥ ११ ॥

ब्राह्मणो यजमानश्चेत्तदा सर्ववेदसं ददाति ॥ ११ ॥

एकादश यूपा एकादशानूबन्ध्या मैत्रावरुणी वैश्वदेवी बार्हस्पत्या वा ॥ १२ ॥

अवभृथादुदवसानीयान्तमग्निष्टोमवदिति भाष्यकृत् । अनुबन्ध्या एकादशसु यूपेषु सूर्यदेवत्या वैश्वदेवत्याः प्रजापतिदेवत्या वा । अनुबन्ध्याः समाप्य ग्रन्थिविस्त्रंसनादि ॥ १२ ॥

त्रैधातवीयोदवसानीया तयेष्ट्वा पृथगरणीष्वग्नीन्समारोह्योत्तरनारायणेनाऽऽदित्यमुपस्थाय गृहेषु प्रत्यवस्येद्यानभिप्राप्नुयात्तान्यज्ञक्रतूनारभेत॥१३॥ संतिष्ठते पुरुषमेधः ॥ १४ ॥

अधातवीयोदवसानीयास्थाने भवति । तयेष्ट्वाऽझीन्समारोप्य-अद्भयः संभूतः पृथिव्या इत्यनुवाकेनाऽऽदित्यमुपस्थाय ग्रामं प्रविश्य वैधातवीयया यजेत वेति । अनन्तरे पर्वणि सौत्रामणी मैत्रावरुणी च । ततोऽमावास्यायां साकंप्रस्थायीयेन यजेत । पञ्चविलेन चरुणा पञ्चशारदीयेनेति । पञ्चविलस्य चरोविज्ञायते । आज्य आग्नेयः पूर्वस्मिन्विले । दधन्येन्द्रो दक्षिणे । शृते प्रतिदुहि [नवनीतमि वा वैश्वदेवः पश्चिभे । अप्सु मैत्रावरुण उत्तरे । पयसि बार्हस्पत्यो मध्यमे ( आप० श्री० २०-८-२५) इत्याप. स्तम्बः । ब्राह्मणभोजनान्तेयमिष्टिः । समाप्यते पुरुषमेधः ॥ १३ ॥ १३ ॥ २५८ सत्यापाढविरचितं श्रौतसूत्रम् | १४ प्रश्ने-

सर्वमेधो दशरात्रः । यः कामयेत सर्वमिदं भवेयमिति । स राजे(एते)न यजेत। तस्य पुरुषमेधेन कल्पो व्याख्यातः॥१५॥

अथ सर्वमेधो दशरात्रो राजा यजेत । तद्द्वादशाहाविच्छिन्न दीक्षत इति सूत्रान्तरात् । शैशिरे वसन्ते वा पर्वणि पत्नीभिः सह राजा सर्वमेधेन यक्ष्य इत्यादि । षष्ठयां दीक्षणीया सप्तहोतुः स्थाने दशहोता दशरात्राय दीक्षिष्यमाण इति ब्राह्मणम् ॥ १५ ॥

त्रिस्तावा वेदिरेकशतविधोऽग्निरग्निष्टुत् ॥ १६ ॥

पश्चाशदधिकचतुःशताङ्गुली(ल)समितः पुरुषः पुरुषस्थानीयः । तेनाग्निमानमरनिप्रादेशयोर्वाऽपि विवृद्धिपक्षे पश्चोत्तरशतविधाभ्यासेन चैकोत्तरशतविधाभ्यासेन चैकोत्तरं शतम् । उक्तस्य पुरुषस्य चतुर्भागीयास्तदर्धेन तत्पादाः पुरुषस्य पञ्चमांशेन पञ्चमभागीयास्तदर्धेन तत्पादाः पुरुषस्य पञ्चदशभागेनाष्टाङ्गुलाः षड्भागीया वा । गाईपत्यस्य धिष्णियानां प्राकृत (ता) एव करणीयः(याः) ॥ १६ ॥

अग्निष्टोमः प्रथममहः । सर्वमाग्नेयं क्रियते ॥१७॥ इन्द्रस्तुदुक्थ्यो द्वितीयꣳ सर्वमैन्द्रं क्रियते॥१८॥ सूर्यस्तुदुक्थ्यस्तृतीयꣳ सर्वꣳ सौर्यं क्रियते ॥१९॥ विश्वेदेवस्तुदुक्थ्यश्चतुर्थꣳ सर्वं वैश्वदेवं क्रियते ॥ १४.६.२० ॥ आश्वमेधिकं मध्यमं पञ्चमम् । तस्मिन्नश्वं मेध्यमालभते ॥ २१ ॥ पौरुषमेधिकं मध्यमꣳ षष्ठम् । तस्मिन्पुरुषान्मेध्यानालभते ॥ ॥ २२ ॥ अप्तोर्यामः सप्तमम् । तस्मिन्सर्वान्मेध्यानालभते ॥२३ ॥ वपा वपावतां त्वच उत्कृत्यावपानां जुहोति ॥२४॥ संवृश्चौषधिवनस्पतीनार्द्राञ्शुष्काश्चाꣳश्चानुप्रकिरन्ति ॥ २५ ॥प्रातःसवने सन्नेषु नाराशꣳसेषु चान्नमन्नं जुहोति ॥२६॥ सर्वं जुहोति सर्वस्याऽऽप्त्यै सर्वस्यावरुद्ध्या इत्येवं माध्यंदिने सवने तथा तृतीयसवने हुतेषु .हविःषु त्रिणवमष्टमम् । त्रयस्त्रिꣳशं नवमम् । विश्वजित्सर्वपृष्ठोऽतिरात्रो दशमम् ॥ २७॥ १ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । २५९

गार्हपत्यं चित्वा प्रायशीयया प्रचर्य चतुर्भागीयासमितेन दण्डेन बेदिमानम् | तिस्रो दीक्षाः षडुपसदः । द्वादश दीक्षा द्वादशोपसदो वा । सोमऋयकाले दशक्रयः । (तत आतिथ्याचरणादिवसतीवरीग्रहणान्तं कर्म प्रकृतिवत् । ) महाराने बुद्ध्वा, इत्याद्यनिष्टुदग्निष्टोमः । सोमपात्रप्रयोगे बृहन्नसि० अग्नये वाचं वदतेत्यूहः । द्विदेवत्यानामग्निदेवता जगती छन्दः । अग्नेः पात्रमसीत्यूहः । ग्रावाऽस्यध्वरकृत्० पवित्रायाग्नये सोममित्याद्यनूहो वा । ऐन्द्रवायवग्रहणकालेऽस्याजरास इति चतुर्वाक्यमनुद्रुत्य, उपयामगृहीतोऽस्यग्नये त्वा • उपयम्याग्न आयुषि पवस उपयामगृहीतोऽस्यग्निभ्यां त्वा एष ते योनिः सजोषां त्वा० ऐन्द्रवायवाग्रमेव मैत्रावरुणं यजनानो मित्रावरुणा त्रिवाक्यपूर्वा । उपयामगृहीतोऽस्यग्निम्यां त्वा राया वयं एष ते ऋतायुभ्यां त्वा० शुक्र द्वे विरूपे भवतः । चतुर्वाक्यान्यनुद्रुत्योपया० शण्डाय त्वा मन्थिनो पूर्वापरचतुर्वाक्यानि मर्काय त्वा० मनो नयेषु ० एष ते आग्रयणं ० ( त्रीणि शतानि ) चतुर्वाक्यानि चानु. दुत्योपयामगृहीत. हिं ३ सोमः पवते. विश्वेभ्यस्त्वा० अग्निभ्यः द्वितीयेऽतिग्राह्ये उत्तिष्ठन् । सोममन्ने चमूसुतं, उपया० अग्नये त्वेति । तरणिर० उपयाम० अग्नये त्वा० एष ते. अग्नये स्वा० उक्थ्य० अग्निर्वृत्राणि. आहुतः । उपयाम० अग्नये त्वोस्थायवे | यत अने० एष ते व्योनिरग्नये त्वोक्यायवे । नित्यं मूर्धानं० ध्रुवस्येति । आश्विनं अश्विनौ पिबतं० वाहसं, उपयाम० अश्विभ्यां त्वा । त्रिवृतयूपमित्यादि कापेयानां प्रथममाग्नेयमग्निष्ठ उपाकरोति विभज्य सप्तरात्रवत् । पश्चषष्ठसप्तमानामहां ( महेषु ) सूत्रोक्ताः पशवः । शिष्टानामहां ( महेषु ) काया एव विभक्ताः । तामतिरात्रचरमेति लिङ्गात् । कापेयानामुपदेशेनैव प्राप्तिः । नतु चोदकेन । अग्नयेऽग्निभ्यामनुब्रूहीत्यादि एवं प्रेण्य । ऐन्द्रवायवस्य मैत्रावरुणस्य ( अग्निभ्यामनुब्रूहीत्यादिरत्र वा ) एवमाश्चिनस्य सवनमुखप्रेषे प्रातः प्रात.सत्रनस्येन्द्रस्य ( अग्नये ) सोमाय तस्मा अग्नय ऐन्द्राग्नः, अग्निनाऽग्निः, त्रिवाक्यानि अग्निभ्यां त्वा० वैश्वदेवं अग्निदेवतानां जठरं त्रिवाक्यान् उपयाम ० विश्वेभ्यस्त्वा० अग्निभ्य उक्थ्यपर्याय उपयाम• अग्निम्यां त्वा० अग्निभ्यस्त्वा देवायुर्व, माध्यदिने वशी त्वं देव अग्नेः प्रिय पाथः । पूर्दवच्छुक्रामन्थिनौ । मरुत्वतीये अग्निनिय इति चतुर्वाक्यानि । उपयाम० अग्नये त्वा मरुत्वते द्वितीयवदुत्तमे मरुत इति चतुर्वाक्यानि ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥ ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥

दक्षिणाकाले मध्यमं प्रतिराष्ट्रस्य यदन्यद्ब्राह्मणाद्दिक्षु वित्तात्तत्सभूमि पुरुषवद्ददाति । यथा पुरु २६८ सत्याषाढविरचितं श्रौतसूत्र म०प्र० समेतम् । । १४ प्रश्ने ६ पटलः.] ।

षमेधे यथा पुरुषमेधे ॥ (ख०१८)॥ २८ ॥

ति सत्याषाढहिरण्यकशिसूत्रे चतुर्दशप्रश्ने षष्ठः पटलः । .

इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्दशः प्रश्नः ।

दक्षिणाकाले प्राप्तेऽश्वमेधवत् । अग्नये मरूवतेऽनुहि इड अग्न इति चतुर्वाक्यानि माहेन्द्रं श्रुधि श्रुतं. अध्वरम् । उपयाम • अझये त्वा० उक्थ्यपर्यायस्तथैव तृतीयसवनस्य (सवनीय) आदित्यं विश्वेषामधितिः उपयाम० अग्निभ्यस्त्वा । त्वमन्ने सुमति सिन्धुः० उपयाम० अग्निभ्यस्त्वा • शतातङ्ख्या, स्वामने, आहुत, उपयाम० आग्निभ्यां त्वा विवश्व आदित्येति नोहः । आग्निभ्योऽनुहि प्रियेभ्यः,. आशिरो सुमवस्यमानोऽग्नय आशिरम् । अथ तृतीयस्य सवनीयस्या सोमानिति अन्तर्यामसावित्रेण सावित्रम् । नित्या यज्ञायज्ञियं उपयाम अग्नये त्वा० वैश्वदेवं, अग्निर्देवानां जठरं उपयाम• अग्निभ्यस्त्वा० ज्योतिष्टोमवत्पात्नीवतम् । यज्ञायज्ञियस्थाने वारवतीय, तस्मिन्स्तूयमाने वसतीवरीगैह्णाति । हारियोजनं, उपया० अग्नये हरिवते सह सोमा अग्नये । एवं पत्नीसंयाजान्तम् । पूर्ववदहीनसंततयः पारस्तरणान्तम् । शेषं पूर्ववत्समानम् । अभ्यासः प्रश्नपरिसमाप्त्यर्थः ॥ २८॥ प्रयोगवैजयन्त्यास्तु मालायाः सूत्रसंस्थितेः ।...... । न्यायसूत्रस्येह कृतो निर्णयः कौस्तुभो मणिः ॥ . . .मध्यगो यज्ञवपुषस्तुष्टयेऽस्तु मयाऽर्पितः ।। - गृह्णाति हि किमप्येष भक्तैर्यद्यत्ततः कृतम् ॥ - इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगच- . ...न्द्रिकायां चतुर्दशप्रश्ने षष्ठः पटलः । ..... . इति सत्याषाढसूत्रव्याख्यायां चतुर्दशप्रश्नः ॥..