कूर्मपुराणम्-उत्तरभागः/एकचत्वारिंशत्तमोऽध्यायः

  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः

मार्कण्डेय उवाच
नर्मदा सरितां श्रेष्ठा सर्वपापविनाशिनी ।
मुनिभिः कथिता पूर्वमीश्वरेण स्वयंभुवा ।। ४१.१

मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी ।
रुद्रगात्राद् विनिष्क्रान्ता लोकानां हितकाम्यया ।। ४१.२

सर्वपापहरा नित्यं सर्वदेवनमस्कृता ।
संस्तुता देवगन्धर्वैरप्यरोभिस्तथैव च ।। ४१.३

उत्तरे चैव तत्कूले तीर्थं त्रैलोक्यविश्रुते ।
नाम्ना भद्रेश्वरं पुण्यं सर्वपापहरं शुभम् ।४१.४

तत्र स्नात्वा नरो राजन् दैवतैः सह मोहते ।
ततो गच्छेत राजेन्द्र तीर्थमाम्रातकेश्वरम् ।४१.५

तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत्।
ततोऽङ्गारकेश्वरं गच्छेन्नियतो नियतायनः ।।।४१.६

सर्वपापविशुद्धात्मा रुद्रलोके महीयते ।
ततो गच्छेत राजेन्द्र केदारं नाम पुण्यदम् ।४१.७

तत्र स्नात्वोदकं कृत्वा सर्वान् कामानवाप्नुयात् ।
निष्फलेशंततो गच्छेत् सर्वपापविनाशनम् ।।४१.८

तत्र स्नात्वा महाराज रुद्रलोके महीयते ।
ततो गच्छेत राजेन्द्र बाणतीर्थमनुत्तमम् ।।४१.९

तत्र प्राणान् परित्यज्य रुद्रलोकमवाप्नुयात् ।
ततः पुष्करिणीं गच्छेत् स्नानं तत्र समाचरेत् ।४१.१०

तत्र स्नात्वा नरो राजन् सिंहासनपतिर्भवेत्।
शक्रतीर्थं ततो गच्छेत्कूले चैव तु दक्षिणे।।४१.११

स्नातमात्रो नरस्तत्र इन्द्रस्यार्द्धासनं लभेत् ।
ततो गच्छेत राजेन्द्र शूलभेदमिति श्रुतम् ।४१.१२

तत्र स्नात्वार्चयेद् देवं गोसहस्रफलं लभेत् ।
उपोष्य रजनीमेकां स्नानं कृत्वा यथाविधि ।। ४१.१३

आराधयेन्महायोगं देवं नारायणं हरिम् ।
गोसहस्रफलं प्राप्य विष्णुलोकं स गच्छति ।। ४१.१४

ऋषितीर्थं ततो गत्वा सर्वपापहरं नृणाम् ।
स्नातमात्रो नरस्तत्र शिवलोके महीयते ।। ४१.१५

नारदस्य तु तत्रैव तीर्थं परमशोभनम् ।
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ।। ४१.१६

यत्र तप्तं तपः पूर्वं नारदेन सुरर्षिणा ।
प्रतीस्तस्य ददौ योगं देवदेवो महेश्वरः ।। ४१.१७

ब्रह्मणा निर्मितं लिङ्गं ब्रह्मेश्वरमिति श्रुतम् ।
यत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ।। ४१.१८

ऋणतीर्थं ततो गच्छेत् स ऋणान्मुच्यते ध्रुवम् ।
वटेश्वरं ततो गच्छेत् पर्याप्तं जन्मनः फलम् ।। ४१.१९

भीमेश्वरं ततो गच्छेत् सर्वव्याधिविनाशनम् ।
स्नातमात्रो नरस्तत्र सर्वदुःखैः प्रमुच्यते ।। ४१.२०

ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् ।
अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ।। ४१.२१

तस्मिंमस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति ।
यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च ।४१.२२

तावद् वर्षसहस्राणि रुद्रलोके महीयते ।।
यस्तु प्राणपरित्यागं कुर्यात् तत्र नराधिप ।।४१.२३

अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ ।
नर्मदातटमाश्रित्य ये च तिष्ठन्ति मानवाः ।४१.२४

ते मृताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ।
ततो दीप्तेश्वरं गच्छेद् व्यासतीर्थं तपोवनम् ।४१.२५

निवर्त्तिता पुरा तत्र व्यासभीता महानदी ।
हुंकारिता तु व्यासेन दक्षिणेन ततो गता ।। ४१.२६

प्रदक्षिणं तु यः कुर्यात् तस्मिंस्तीर्थे युधिष्ठिर ।
प्रीतस्तस्य भवेद् व्यासो वाञ्छितं लभते फलम् ।। ४१.२७

ततो गच्छेत राजेन्द्र इक्षुनद्यास्तु संगमम् ।
त्रैलोक्यविश्रुतं पुण्यं तत्र सन्निहितः शिवः ।४१.२८

तत्र स्नात्वा नरो राजन् गाणपत्यमवाप्नुयात् ।
स्कन्दतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।४१.२९

आजन्मनः कृतं पापं स्नातस्तत्र व्यपोहति ।
तत्र देवाः सगन्धर्वा भर्गात्मजमनुत्तमम् ।४१.३०

उपासते महात्मानं स्कन्दं शक्तिधिरं प्रभुम् ।
ततो गच्छेदाङ्गिरसं स्नानं तत्र समाचरेत् ।।४१.३१

गोसहस्रफलं प्राप्य रुद्रलोकं स गच्छति ।
अङ्गिरा यत्र देवेशं ब्रह्मपुत्रो वृषध्वजम् ।।४१.३२

तपसाराध्य विश्वेशं लब्धवान् योगमुत्तमम् ।
कुशतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।।४१.३३

स्नानं तत्र प्रकुर्वीत अश्वमेधफलं लभेत् ।
कोटितीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।।४१.३४

आजन्मनः कृतं पापं स्नातस्तत्र व्यपोहति।
चन्द्रभागां ततो गच्छेत् स्नानं तत्र समाचरेत् ।।४१.३५

स्नातमात्रो नरस्तत्र सोमलोके महीयते ।
नर्मदादक्षिणे कूले संगमेश्वरमुत्तमम् ।।४१.३६

तत्र स्नात्वा नरो राजन् सर्वयज्ञफलं लभेत् ।
नर्मदायोत्तरे कूले तीर्थं परमशोभनम् ।।४१.३७

आदित्यायतनं रम्यमीश्वरेण तु भाषितम् ।
तत्र स्नात्वा तु राजेन्द्र दत्त्वा दानं तु शक्तितः ।।४१.३८

तस्य तीर्थप्रभावेण लभते चाक्षयं फलम् ।
दरिद्रा व्याधिता ये तु ये च दुष्कृतकर्मिणः ।।४१.३९

मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च ।
मातृतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।।४१.४०

स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ।
ततः पश्चिमतो गच्छेन्मरुदालयमुत्तमम् ।।४१.४१

तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा समाहितः।
काञ्चनं तु द्विजो दद्याद् यथाविभवविस्तरम् ।४१.४२

पुष्पकेण विमानेन वायुलोकं स गच्छति ।
ततो गच्छेत राजेन्द्र अहल्यातीर्थमुत्तमम् ।
स्नानमात्रादप्सरोभिर्मोदते कालमक्षयम् ।। ४१.४३

चैत्रमासे तु संप्राप्ते शुक्लपक्षे त्रयोदशी ।
कामदेवदिने तस्मिन्नहल्यां यस्तु पूजयेत् ।। ४१.४४

यत्र तत्र समुत्पन्नो वरस्तत्र प्रियो भवेत् ।
स्त्रीवल्लभो भवेच्छ्रीमान् कामदेव इवापरः ।। ४१.४५

अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् ।
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ।। ४१.४६

सोमतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते ।। ४१.४७

सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत् ।
त्रैलोक्यविश्रुतं राजन् सोमतीर्थं महाफलम् ।। ४१.४८

यस्तु चान्द्रायणं कुर्यात् तत्र तीर्थे समाहितः ।
सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ।। ४१.४९

अग्निप्रवेशं यः कुर्यात् सोमतीर्थे नराधिप ।
जले चानशनं वापि नासौ मर्त्योऽभिजायते ।। ४१.५०

स्तम्भतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र सोमलोके महीयते ।।४१.५१

ततो गच्छेत राजेन्द्र विष्णुतीर्थमनुत्तमम् ।
योधनीपुरमाख्यातं विष्णोः स्थानमनुत्तमम् ।।४१.५२

असुरा योधितास्तत्र वासुदेवेन कोटिशः ।
तत्र तीर्थं समुत्पन्नं विष्णुश्रीको भवेदिह ।४१.५३

अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति ।
नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।४१.५४

कामतीर्थमिति ख्यातं यत्र कामोऽर्चयद् हरिम् ।
तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः ।।४१.५५

कुसुमायुधरूपेण रुद्रोलोके महीयते ।
ततो गच्छेत राजेन्द्र ब्रह्मतीर्थमनुत्तमम् ।४१.५६

उमाहकमिति ख्यातं तत्र संतर्पयेत् पितॄन् ।
पौर्णमास्याममावास्यां श्राद्धं कुर्याद् यथाविधि ।।४१.५७

गजरूपा शिला तत्र तोयमध्ये व्यवस्थिता ।
तस्मिंस्तु दापयेत् पिण्डान् वैशाख्यांतु विशेषतः ।।४१.५८

स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः ।
तृप्यन्ति पितरस्तस्य यावत् तिष्ठति मेदिनी ।। ४१.५९

विश्वेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र गाणपत्यपदं लभेत् ।।४१.६०

ततो गच्छेत राजेन्द्र लिङ्गो यत्र जनार्दनः ।
तत्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते ।। ४१.६१

यत्र नारायणो देवो मुनोनां भावितात्मनाम् ।
स्वात्मानं दर्शयामास लिङ्गं तत् परमं पदम्।।४१.६२

अकोल्लंतु ततो गच्छेत् सर्वपापविनाशनम् ।
स्नानं दानं च तत्रैव ब्राह्मणानां च भोजनम् ।४१.६३

पिण्डप्रिदानं च कृतं प्रेत्यानन्तफलप्रदम् ।
त्रियम्बकेन तोयेन यश्चरुं श्रपयेत् ततः ।४१.६४

अकोल्लमूले दद्याच्च पिण्डांश्चैव यथाविधि ।
तारिताः पितरस्तेन तृप्यन्त्याचन्द्रतारकम् ।। ४१.६५

ततो गच्छेत राजेन्द्र तापसेश्वरमुत्तमम् ।
तत्र स्नात्वा तु राजेन्द्र प्राप्नुयात् तपसः फलम् ।।४१.६६

शुक्लतीर्थं ततो गच्छेत् सर्वपापविनाशनम् ।
नास्ति तेन समन्तीर्थं नर्मदायां युधिष्ठिर ।। ४१.६७

दर्शनात् स्पर्शनात् तस्य स्नानदानतपोजपात् ।
होमाच्चैवोपवासाच्च शुक्लतीर्थे महत्फलम् ।।४१.६८

योजनं तत् स्मृतं क्षेत्रं देवगन्धर्वसेवितम् ।
शुक्लतीर्थमिति ख्यातं सर्वपापविनाशनम् ।। ४१.६९

पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति ।
देव्या सह सदा भर्गस्तत्र तिष्ठति शंकरः ।।४१.७०

कृष्णपक्षे चतुर्दश्यां वैशाखे मासि सुव्रत ।
कैलासाच्चाभिनिष्क्रम्य तत्र सन्निहितो हरः ।।४१.७१

देवदानवगन्धर्वाः सिद्धविद्याधरास्तथा ।
गणाश्चाप्सरसो नागास्तत्र तिष्ठन्ति पुंगवाः ।।४१.७२

रञ्जितं हि यथा वस्त्रं शुक्लं भवति वारिणा ।
आजन्मनि कृतं पापं शुक्लतीर्थे व्यपोहति ।।४१.७३

स्नानं दानं तपः श्राद्धमनन्तं तत्र दृश्यते ।।
शुक्लतीर्थात् परं तीर्थं न भविष्यति पावनम् ।४१.७४

पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः ।
अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति ।। ४१.७५

कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी ।
घृतेन स्नापयेद् देवमुपोष्य परमेश्वरम् ।४१.७६

एकविंशत्कुलोपेतो न च्यवेदीश्वरालयात् ।
तपसा ब्रह्मचर्येण यज्ञदानेन वा पुनः ।४१.७७

न तां गतिमवाप्नोति शुक्लतीर्थे तु यां लभेत् ।
शुक्लतीर्थं महातीर्थमृषिसिद्धनिषेवितम् ।४१.७८

तत्र स्नात्वा नरो राजन् पुनर्जन्म न विन्दति ।
अयने वा चतुर्दश्यां संक्रान्तौ विषुवे तथा ।४१.७९

स्नात्वा तु सोपवासः सन् विजितात्मा समाहितः ।
दानं दद्याद् यथाशक्ति प्रीयेतां हरिशंकरौ ।।४१.८०

एतत् तीर्थप्रभावेण सर्वं भवति चाक्षयम् ।
अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा ।४१.८१

उद्वादयति यस्तीर्थे तस्य पुण्यफलं श्रृणु ।
यावत् तद्रोमसंख्या तु तत्प्रसूतिकुलेषु च ।४१.८२

तावद् वर्षसहस्राणि रुद्रलोके महीयते ।
ततो गच्छेत राजेन्द्र यमतीर्थ मनुत्तमम् ।४१.८३

कृष्णपक्षे चतुर्दश्यां माघमासे युधिष्ठिर ।
स्नानं कृत्वा नक्तभोजी न पश्येद् योनिसङ्कटम् ।।४१.८४

ततो गच्छेत राजेन्द्र एरण्डीतीर्थमुत्तमम् ।
संगमे तु नरः स्नायादुपवासपरायणः ।।४१.८५

ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिताः ।
एरण्डीसंगमे स्नात्वा भक्तिभावात्तु रञ्जितः ।४१.८६

मृत्तिकां शिरसि स्थाप्य अवगाह्य च तज्जलम् ।
नर्मदोदकसंमिश्रं मुच्यते सर्वकिल्बिषैः ।। ४१.८७

ततो गच्छेत राजेन्द्र तीर्थं कल्लोलकेश्वरम्।
गङ्गावतरते तत्र दिने पुण्ये न संशयः ।।४१.८८

तत्र स्नात्वा च पीत्वा च दत्त्वा चैव यथाविधि ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।।४१.८९

नन्दितीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
प्रीयते तस्य नन्दीशः सोमलोके महीयते ।।४१.९०

ततो गच्छेत राजेन्द्र तीर्थं त्वनरकं शुभम् ।
तत्र स्नात्वा नरो राजन् नरकं नैव पश्यति ।।४१.९१

तस्मिंस्तीर्थे तु राजेन्द्र स्वान्यस्थीनि विनिक्षिपेत् ।
रूपवान् जायते लोके धनभोगसमन्वितः ।। ४१.९२

ततो गच्छेत राजेन्द्र कपिलातीर्थमुत्तमम् ।
तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ।। ४१.९३

ज्येष्ठमासे तु संप्राप्ते चतुर्दश्यां विशेषतः ।
तत्रोपोष्य नरो भक्त्या दद्याद् दीपं घृतेन तु ।।४१.९४

घृतेन स्नापयेद् रुद्रं सघृतं श्रीफलं दहेत् ।
घण्टाभरणसंयुक्तां कपिलां वै प्रदापयेत् ।। ४१.९५

सर्वाभरणसंयुक्तः सर्वदेवनमस्कृतः ।
शिवतुल्यबलो भूत्वा शिववत् क्रीडते चिरम् ।। ४१.९६

अङ्गारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः ।
स्नापयित्वा शिवं दद्याद् ब्राह्मणेभ्यस्तु भोजनम् ।। ४१.९७

सर्वभोगसमायुक्तो विमाने सर्वकामिके ।
गत्वा शक्रस्य भवनं शक्रेण सह मोदते ।। ४१.९८

ततः स्वर्गात् परिभ्रष्टो धनवान् भोगवान् भवेत् ।
अङ्गारकनवम्यां तु अमावास्यां तथैव च ।४१.९९

स्नापयेत् तत्र यत्नेन रूपवान् सुभगो भवेत् ।
ततो गच्छेत राजेन्द्र गणेश्वरमनुत्तमम् ।।४१.१००

श्रावणे मासी संप्राप्ते कृष्णपक्षे चतुर्दशी ।
स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ।।४१.१०१

पितॄणां तर्पणं कृत्वा मुच्यते स? ऋणत्रयात् ।
गङ्गेश्वरसमीपे तु गङ्गावदनमुत्तमम् ।४१.१०२

अकामो वा सकामो वा तत्र स्नात्वा तु मानवः ।
आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ।। ४१.१०३

तस्य वै पश्चिमे देशे समीपे नातिदूरतः ।
दशाश्वमेधिकं तीर्थं त्रिषु लोकेषु विश्रुतम् ।। ४१.१०४

उपोष्य रजनीमेकां मासि भाद्रपदे शुभे ।
अमावस्यां नरः स्नात्वा पूजयेद् वृषभध्वजम् ।।४१.१०५

काञ्चनेन विमानेन किङ्किणीजालमालिना ।
गत्वा रुद्रपुरं रम्यं रुद्रेण सह मोदते ।। ४१.१०६

सर्वत्र सर्वदिवसे स्नानं तत्र समाचरेत् ।
पितॄणां तर्पणं कुर्यादश्वमेधफलं लभेत् ।। ४१.१०७

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे एकचत्वारिशोऽध्यायः ।। ४१ ।।