कूर्मपुराणम्-उत्तरभागः/षड्चत्वारिंशत्तमोऽध्यायः

  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः

कूर्म उवाच
अतः परं प्रवक्ष्यामि प्रतिसर्गमनुत्तमम् ।
प्राकृतं तत्समासेन श्रृणुध्वं गदतो मम ।। ४६.१

गते परार्द्धद्वितये कालो लोकप्रकालनः ।
कालाग्निर्भस्मसात् कर्त्तुं करोति निकिलं गतिम् ।। ४६.२

स्वात्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः ।
दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम् ।। ४६.३

तमाविश्य महादेवो भगवान्नीललोहितः ।
करोति लोकसंहारं भीषणं रूपमाश्रितः ।। ४६.४

प्रविश्य मण्डलं सौरं कृत्वाऽसौ बहुधा पुनः ।
निर्दहत्यखिलं लोकं सप्तसप्तिस्वरूपधृक् ।। ४६.५

स दग्ध्वा सकलं विश्वमस्त्रं ब्रह्मशिरो महत् ।
देवतानां शरीरेषु क्षिपत्यखिलदाहकम् ।। ४६.६

दग्धेष्वशेषदेवेषु देवी गिरिवरात्मजा ।
एषासा साक्षिणी शंभोस्तिष्ठते वैदिकी श्रुतिः ।। ४६.७

शिरः कपालैर्देवानां कृतस्रग्वरभूषणः ।
आदित्यचन्द्रादिगणैः पूरयन् व्योममण्डलम् ।। ४६.८

सहस्रनयनो देवः सहस्राकृतिरीश्वरः ।
सहस्रहस्तचरणः सहस्रार्चिर्महाभुजः ।। ४६.९

दंष्ट्राकरालवदनः प्रदीप्तानललोचनः ।
त्रिशूलकृत्तिवसनो योगमैश्वरमास्थितः ।। ४६.१०

पीत्वा तत्परमानन्दं प्रभूतममृतं स्वयम् ।
करोति ताण्डवं देवीमालोक्य परमेश्वरः ।। ४६.११

पीत्वा नृत्यामृतं देवी भर्त्तुः परममङ्गलम् ।
योगमास्थाय देवस्य देहमायाति शूलिनः ।। ४६.१२

स भुक्त्वा ताण्डवरसं स्वेच्छयैव पिनाकधृक् ।
ज्योतिः स्वभावं भगवान् दग्ध्वा ब्रह्माण्डमण्डलम् ।। ४६.१३

संस्थितेष्वथ देवेषु ब्रह्मविष्णुपिनाकधृक् ।
गुणैरशेषैः पृथिवीविलयं याति वारिषु ।। ४६.१४

स वारितत्त्वं सगुणं ग्रसते हव्यवाहनः ।
तैजसं गुणसंयुक्तं वायौ संयाति संक्षयम् ।। ४६.१५

आकाशे सगुणो वायुः प्रलयं याति विश्वभृत् ।
भूतादौ च तथाकाशं लीयते गुणसंयुतः ।। ४६.१६

इन्द्रियाणि च सर्वाणि तैजसे याति संक्षयम् ।
वैकारिको देवगणाः प्रलंय यान्ति सत्तमाः ।। ४६.१७

त्रिविधोऽयमहंकारो महति प्रलये व्रजेत् ।
महान्तमेभिः सहितं ब्रह्माणममितौजसम् ।।४६.१८

अव्यक्तं जगतो योनिः संहरेदेकमव्ययम् ।
एवं संहृत्य भूतानि तत्त्वानि च महेश्वरः ।४६.१९

वियोजयति चान्योन्यं प्रधानं पुरुषं परम् ।
प्रधानपुंसोरजयोरेष संहार ईरितः ।४६.२०

महेश्वरेच्छाजनितो न स्वयं विद्यते लयः ।
गुणसाम्यं तदव्यक्तं प्रकृतिः परिगीयते ।४६.२१

प्रधानं जगतो योनिर्मायातत्त्वमचेतनम् ।
कूटस्थश्चिन्मयो ह्यात्मा केवलः पञ्चविंशकः ।४६.२२

गीयते मुनिभिः साक्षी महानेषः पितामहः ।।
एवं संहारकरणी शक्तिर्माहेश्वरी ध्रुवा ।४६.२३

प्रधानाद्यं विशेषान्तं देहे रुद्र इति श्रुतिः ।
योगिनामथ सर्वेषां ज्ञानविन्यस्तचेतसाम् ।४६.२४

आत्यन्तिकं चैव लयं विदधातीह शंकरः ।
इत्येष भगवान् रुद्रः संहारं कुरुते वशी ।४६.२५

स्थापिका मोहनी शक्तिर्नारायण इति श्रुतिः ।
हिरण्यगर्भो भगवान् जगत् सदसदात्मकम् ।४६.२६

सृजेदशेषं प्रकृतेस्तन्मयः पञ्चविंशकः।
सर्वतः सर्वगाः शान्ताः स्वात्मन्येवव्यवस्थिताः ।
शक्तयो ब्रह्मविण्वीशा भुक्तिमुक्तिफलप्रदाः ।४६.२७

सर्वेश्वराः सर्ववन्द्याः शाश्वतानन्तभोगिनः
एकमेवाक्षरं तत्त्वं पुंप्रधानेश्वरात्मकम् ।४६.२८

अन्याश्च शक्तयो दिव्याः सन्ति तत्र सहस्रशः ।
इज्यन्ते विविधैर्यज्ञैः शक्रादित्यादयोऽमराः ।
एकैकस्य सहस्राणि देहानां वै शतानि च ।४६.२९

कथ्यन्ते चैव माहात्म्याच्छक्तिरेकैव निर्गुणाः ।
तां तां शक्तिं समाधाय स्वयं देवो महेश्वरः ।४६.३०

करोति देहान् विविधान् दृश्यते चैव लीलया ।
इज्यते सर्वयज्ञेषु ब्राह्मणैर्वेदवादिभिः ।४६.३१

सर्वकामप्रदो रुद्र इत्येषा वैदिकी श्रुतिः ।
सर्वासामेव शक्तीनां ब्रह्मविष्णुमहेश्वराः ।४६.३२

प्राधान्येन स्मृता देवाः शक्तयः परमात्मनः ।
आभ्यः परस्ताद् भगवान् परमात्मा सनातनः।४६.३३

गीयते सर्वशक्त्यात्मा शूलपाणिर्महेश्वरः ।
एनमेके वदन्त्यग्निं नारायणमथापरे ।४६.३४

इन्द्रमेके परे प्राणं ब्रह्माणमपरे जगुः ।
ब्रह्मविष्णवग्निवरुणाः सर्वे देवास्तथर्षयः ।४६.३५

एकस्यैवाथ रुद्रस्य भेदास्ते परिकीर्त्तिताः ।
यं यं भेदं समाश्रित्य यजन्ति परमेश्वरम् ।४६.३६

तत् तद् रूपं समास्थाय प्रददाति फलं शिवः ।
तस्मादेकतरं भेदं समाश्रित्यापि शाश्वतम् ।४६.३७

आराधयन्महादेवं याति तत्परमं पदम् ।
किन्तु देवं महादेवं सर्वशक्तिं सनातनम् ।४६.३८

आराधयेद् वै गिरिशं सगुणं वाऽथ निर्गुणम् ।
मया प्रोक्तो हि भवतां योगः प्रागेव निर्गुणः ।४६.३९

आरुरुक्षुस्तु सगुणं पूजयेत् परमेश्वरम् ।
पिनाकिनं त्रिनयनं जटिलं कृत्तिवाससम् ।४६.४०

पद्मासनस्थं रुक्माभं चिन्तयेद् वैदिकी श्रुतिः ।
एष योगः समुद्दिष्टः सबीजो मुनिसत्तमाः ।४६.४१

अत्राप्यशक्तोऽथ हरं विश्वं ब्रह्माणर्चयेत्।
अथ चेदसमर्थः स्यात्तत्रापि मनिपुङ्गवाः।।४६.४२

ततो वायग्निशक्रादीन् पूजयेत्भक्तिसंयुतः।
तस्मात् सर्वान् परित्यज्य देवान् ब्रह्मपुरोगमान् ।४६.४३

आराधयेद् विरूपाक्षमादिमध्यान्तसंस्थितम् ।
भक्तियोगसमायुक्तः स्वधर्मनिरतः शुचिः ।४६.४४

तादृशं रूपमास्थाय आसाद्यात्यन्तिकं शिवम् ।
एष योगः समुद्दिष्टः सबीजोऽत्यन्तभावनः ।४६.४५

यथाविधि प्रकुर्वाणः प्राप्नुयादैश्वरं पदम् ।
ये चान्ये भावने शुद्धे प्रागुक्ते भवतामिह ।४६.४६

अथापि कथितो योगो निर्बीजश्च सबीजकः ।
ज्ञानं तदुक्तं निर्बीजं पूर्वं हि भवतां मया ।४६.४७

विष्णुं रुद्रं विरञ्चिंञ्च सबीजं साधयेद्बुधः ।
अथ वाय्वादिकान् देवांस्तत्परः संयतेन्द्रियः ।। ४६.४८

पूजयेत् पुरुषं विष्णुं चतुर्मूर्त्तिधरं हरिम् ।
अनादिनिधनं देवं वासुदेवं सनातनम् ।। ४६.४९

नारायणं जगद्‌योनिमाकाशं परमं पदम् ।
तल्लिङ्गधारी नियतं तद्‌भक्तस्तदुपाश्रयः ।४६.५०

एष एव विधिर्ब्राह्मे भावने चान्तिके मतः ।
इत्येतत् कथितं ज्ञानं भावनासंश्रयं परम् ।४६.५१

इन्द्रद्युम्नाय मुनये कथितं यन्मया पुरा ।
अव्यक्तात्मकमेवेदं चेतनाचेतनं जगत् ।४६.५२

तदीश्वरः परं ब्रह्म तस्माद् ब्रह्ममयं जगत् ।
सूत उवाच
एतावदुक्त्वा भगवान् विरराम जनार्दनः ।
तुष्टुवुर्मुनयो विष्णुं शक्रेण सह माधवम् ।। ४६.५३

मुनयः ऊचुः
नमस्ते कूर्मरूपाय विष्णवे परमात्मने ।
नारायणाय विश्वाय वासुदेवाय ते नमः ।। ४६.५४

नमो नमस्ते कृष्णाय गोविन्दाय नमो नमः ।
माधवाय नमस्तुभ्यं नमो यज्ञेश्वराय च ।। ४६.५५

सहस्रशिरसे तुभ्यं सहस्राक्षाय ते नमः ।
नमः सहस्रहस्ताय सहस्रचरणाय च ।। ४६.५६

ॐ नमो ज्ञानरूपाय परमात्मस्वरूपिणे ।
आनन्दाय नमस्तुभ्यं मायातीताय ते नमः ।। ४६.५७

नमो गूढशरीराय निर्गुणाय नमोऽस्तु ते ।
पुरुषाय पुराणाय सत्तामात्रस्वरूपिणे ।। ४६.५८

नमः सांख्याय योगाय केवलाय नमोऽस्तु ते ।
धर्मज्ञानाधिगम्याय निष्कलाय नमोऽस्तु ते ।। ४६.५९

नमस्ते व्योमरूपाय महायोगेश्वराय च ।
परावराणां प्रभवे वेदवेद्याय ते नमः ।। ४६.६०

नमो बुद्धाय शुद्धाय नमो युक्ताय हेतवे ।
नमो नमो नमस्तुभ्यं मायिने वेधसे नमः ।। ४६.६१

नमोऽस्तु ते वराहाय नारसिंहाय ते नमः ।
वामनाय नमस्तुभ्यं हृषीकेशाय ते नमः ।। ४६.६२

स्वर्गापवर्गदात्रे च नमोऽप्रतिहतात्मने ।
नमो योगाधिगम्याय योगिने योगदायिने ।४६.६३

देवानां पतये तुभ्यं देवार्त्तिशमनाय ते ।
भगवंस्त्वत्प्रसादेन सर्वसंसारनाशनम् ।४६.६४

अस्माभिर्विदितं ज्ञानं यज्ज्ञात्वामृतमश्नुते ।
श्रुतास्तु विविधा धर्मा वंशा मन्वन्तराणि च ।४६.६५

सर्गश्च प्रतिसर्गश्च ब्रह्माण्यस्यास्य विस्तरः ।
त्वं हि सर्वजगत्साक्षी विश्वो नारायणः परः ।४६.६६

त्रातुमर्हस्यनन्तात्मा त्वामेव शरणं गताः ।
सूत उवाच
एतद् वः कथितं विप्रा भोगमोक्षप्रदायकम् ।४६.६७

कौर्मं पुराणमखिलं यज्जगाद गदाधरः ।
अस्मिन् पुराणे लक्ष्म्यास्तु संभवः कथितः पुरा ।४६.६८

मोहायाशेषभूतानां वासुदेवेन योजितः ।
प्रजापतीनां सर्गस्तु वर्णधर्माश्च वृत्तयः ।४६.६९

धर्मार्थकाममोक्षाणां यथावल्लक्षणं शुभम् ।
पितामहस्य विष्णोश्च महेशस्य च धीमतः ।४६.७०

एकत्वं च पृथक्त्वं च विशेषश्चोपवर्णितः ।
भक्तानां लक्षणं प्रोक्तं समाचारश्च भोजनम् ।४६.७१

वर्णाश्रमाणां कथितं यथावदिह लक्षणम् ।
आदिसर्गस्ततः पश्चादण्डावरणसप्तकम् ।४६.७२

हिरण्यगर्भसर्गश्च कीर्त्तितो मुनिपुंगवाः ।
कालसंख्याप्रकथनं माहात्म्यं चेश्वरस्य च ।४६.७३

ब्रह्मणः शयनं चाप्सु नामनिर्वचनं तथा ।
वराहवपुषा भूयो भूमेरुद्धरणं पुनः ।४६.७४

मुख्यादिसर्गकथनं मुनिसर्गस्तथापरः ।
व्याख्यतो रुद्रसर्गश्च ऋषिसर्गश्च तापसः ।४६.७५

धर्मस्य च प्रजासर्गस्तामसात् पूर्वमेव तु ।
ब्रह्मविष्णोर्विवादः स्यादन्तर्देहप्रवेशनम् ।४६.७६

पद्मोद्भवत्वं देवस्य मोहस्तस्य च धीमतः ।
दर्शनं च महेशस्य माहात्म्यं विष्णुनेरितम् ।४६.७७

दिव्यदृष्टिप्रदानं च ब्रह्मणः परमेष्ठिना ।
संस्तवो देवदेवस्य ब्रह्मणा परमेष्ठिना ।४६.७८

प्रसादो गिरिशस्याथ वरदानं तथैव च ।
संवादो विष्णुना सार्धं शंकरस्य महात्मनः ।४६.७९

वरदानं तथापूर्वमन्तर्द्धानं पिनाकिनः ।
वधश्च कथितो विप्रा मधुकैटभयोः पुरा ।४६.८०

अवतारोऽथ देवस्य ब्रह्मणो नाभिपङ्कजात् ।
एकीभावश्च देवस्य विष्णुना कथितस्ततः ।४६.८१

विमोहो ब्रह्मणश्चाथ संज्ञालाभो हरेस्ततः ।
तपश्चरणमाख्यातं देवदेवस्य धीमतः ।४६.८२

प्रादुर्भावो महेशस्य ललाटात् कथितस्ततः ।
रुद्राणां कथिता सृष्टिर्ब्रह्मणः प्रतिषेधनम् ।४६.८३

भूतिश्च देवदेवस्य वरदानोपदेशकौ ।
अन्तर्द्धानं च रुद्रस्य तपश्चर्याण्डजस्य च ।४६.८४

दर्शनं देवदेवस्य नरनारीशरीरता ।
देव्या विभागकथनं देवदेवात् पिनाकिनः ।४६.८५

देव्याश्च पश्चात् कथितं दक्षपुत्रीत्वमेव च ।
हिमवद्‌दुहितृत्वं च देव्या याथात्म्यमेव च ।४६.८६

दर्शनं दिव्यरूपस्य वैश्वरूपस्य दर्शनम् ।
नाम्नां सहस्रं कथितं पित्रा हिमवता स्वयम् ।४६.८७

उपदेशो महादेव्या वरदानं तथैव च ।
भृग्वादीनां प्रजासर्गो राज्ञां वंशस्य विस्तरः ।४६.८८

प्राचेतसत्वं दक्षस्य दक्षयज्ञविमर्दनम् ।
दधीचस्य च दक्षस्य विवादः कथितस्तदा ।४६.८९

ततश्च शापः कथितो मुनीनां मुनिपुंगवाः ।
रुद्रागतिः प्रसादश्च अन्तर्द्धानं पिनाकिनः ।४६.९०

पितामहस्योपदेशः कीर्त्त्यते रक्षणाय तु ।
दक्षस्य च प्रजासर्गः कश्यपस्य महात्मनः ।४६.९१

हिरण्यकशिपोर्नाशो हिरण्याक्षवधस्तथा ।
ततश्च शापः कथितो देवदारुवनौकसाम् ।४६.९२

निग्रहश्चान्धकस्याथ गाणपत्यमनुत्तमम् ।
प्रह्रादनिग्रहश्चाथ बलेः संयमनं ततः ।४६.९३

बाणस्य निग्रहश्चाथ प्रसादस्तस्य शूलिनः ।
ऋषीणां वंशविस्तारो राज्ञां वंशाः प्रकीर्त्तिताः ।४६.९४

वसुदेवात् ततो विष्णोरुत्पत्तिः स्वेच्छया हरेः ।
दर्शनं चोपमन्योर्वै तपश्चरणमेव च ।४६.९५

वरलाभो महादेवं दृष्ट्वा साम्बं त्रिलोचनम् ।
कैलासगमनञ्चाथ निवासस्तस्य शार्ङ्गिणः ।४६.९६

ततश्च कथ्यते भीतिर्द्वारवत्यां निवासिनाम् ।
रक्षणं गरुडेनाथ जित्वा शत्रून् महाबलान् ।४६.९७

नारादागमनं चैव यात्रा चैव गरुत्मतः ।
ततश्च कृष्णागमनं मुनीनामागतिस्ततः ।४६.९८

नैत्यकं वासुदेवस्य शिवलिङ्गार्चनं तथा ।
मार्कण्डेयस्य च मुनेः प्रश्नः प्रोक्तस्ततः परम् ।४६.९९

लिङ्गार्चननिमित्तं च लिङ्गस्यापि सलिङ्गिनः ।
यथार्थंकथितञ्चाथ लिङ्गाविर्भाव एव च ।४६.१००

ब्रह्मविष्णोस्तथा मध्ये कीर्त्तिता मुनिपुंगवाः ।
मोहस्तयोस्तु कथितो गमनं चोर्ध्वतो ह्यधः ।४६.१०१

संस्तवो देवदेवस्य प्रसादः परमेष्ठिनः ।
अन्तर्धानं च लिङ्गस्य साम्बोत्पत्तिस्ततः परम् ।४६.१०२

कीर्तिता चानिरुद्धस्य समुत्पत्तिर्द्विजोत्तमाः ।
कृष्णस्य गमने बुद्धिर्ऋषीणामागतिस्तथा ।४६.१०३

अनुवशासनञ्च कृष्णेन वरदानं महात्मनः ।
गमनं चैव कृष्णस्य पार्थस्यापि च दर्शनम् ।४६.१०४

कृष्णद्वैपायनस्योक्तं युगधर्माः सनातनाः .।
अनुग्रहोऽथ पार्थस्य वाराणस्यां गतिस्ततः ।४६.१०५

पाराशर्यस्य च मुनेर्व्यासस्याद्‌भुतकर्मणः ।
वाराणस्याश्च माहात्म्यं तीर्थानां चैव वर्णनम् ।४६.१०६

तीर्थयात्रा च व्यासस्य देव्याश्चैवाथ दर्शनम् ।
उद्वासनं च कथितं वरदानं तथैव च ।। ४६.१०७

प्रयागस्य च माहात्म्यं क्षेत्राणामथ कीर्त्तिनम् ।
फलं च विपुलं विप्रा मार्कण्डेयस्य निर्गमः ।। ४६.१०८

भुवनानां स्वरूपं च ज्योतिषां च निवेशनम् ।
कीर्त्यन्ते चैव वर्षाणि नदीनां चैव निर्णयः ।। ४६.१०९

पर्वतानां च कथनं स्थानानि च दिवौकसाम् ।
द्वीपानां प्रविभागश्च श्वेतद्वीपोपवर्णनम् ।। ४६.११०

शयनं केशवस्याथ माहात्म्यं च महात्मनः ।
मन्वन्तराणां कथनं विष्णोर्माहात्म्यमेव च ।। ४६.१११

वेदशाखाप्रणयनं व्यासानां कथनं ततः ।
अवेदस्य च वेदानां कथितं मुनिपुंगवाः ।। ४६.११२

योगेश्वराणां च कथा शिष्याणां चाथ कीर्त्तनम् ।
गीताश्च विविधागुह्या ईश्वरस्याथ कीर्त्तिताः ।। ४६.११३

वर्णाश्रमाणामाचाराः प्रायश्चित्तविधिस्ततः ।
कपालित्वं च रुद्रस्य भिक्षाचरणमेव च ।। ४६.११४

पतिव्रतायाश्चाख्यानं तीर्थानां च विनिर्णयः ।
तथा मङ्कणकस्याथ निग्रहः कीर्तितो द्विजाः ।। ४६.११५

वधश्च कथितो विप्राः कालस्य च समासतः ।
देवदारुवने शंभोः प्रवेशो माधवस्य च ।। ४६.११६

दर्शनं षट्‌कुलीयानां देवदेवस्य धीमतः ।
वरदानं च देवस्य नन्दिने तु प्रकीर्तितम् ।। ४६.११७

नैमित्तिकश्च कथितः प्रतिसर्गस्ततः परम् ।
प्राकृतः प्रलयश्चोर्द्ध्वं सबीजो योग एव च ।। ४६.११८

एवं ज्ञात्वा पुराणस्य संक्षेपं कीर्त्तयेत्तु यः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।। ४६.११९

एवमुक्त्वा श्रियं देवीमादाय पुरुषोत्तमः ।
संत्यज्य कूर्मसंस्थानं स्वस्थानं च जगाम ह ।। ४६.१२०

देवाश्च सर्वे मुनयः स्वानि स्थानानि भेजिरे ।
प्रणम्य पुरुषं विष्णुं गृहीत्वा ह्यमृतं द्विजाः ।। ४६.१२१

एतत् पुराणं सकलं भाषितं कूर्मरूपिणा ।
साक्षाद् देवादिदेनेन विष्णुना विश्वयोनिना ।। ४६.१२२

यः पठेत् सततं मर्त्यः नियमेन समासतः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।। ४६.१२३

लिखित्वा चैव यो दद्याद् वैशाखे मासि सुव्रतः ।
विप्राय वेदविदुषे तस्य पुण्यं निबोधत ।। ४६.१२४

सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः ।
भुक्त्वा च विपुलान्मर्त्यो भोगान्दिव्यान्सुशोभनान् ।। ४६.१२५

ततः स्वर्गात् परिभ्रष्टो विप्राणां जायते कुले ।
पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्नुयात् ।। ४६.१२६

पठित्वाध्यायमेवैकं सर्वपापैः प्रमुच्यते ।
योऽर्थं विचारयेत् सम्यक् प्राप्नोति परं पदम् ।। ४६.१२७

अध्येतव्यमिदं नित्यं विप्रैः पर्वणि पर्वणि ।
श्रोतव्यं च द्विजश्रेष्ठा महापातकनाशनम् ।। ४६.१२८

एकतस्तु पुराणानि सेतिहासानि कृत्स्नशः ।
एकत्र चेदं परममेतदेवातिरिच्यते ।। ४६.१२९

इदं पुराणं मुक्त्वैकं नास्त्यन्यत् साधनं परम्।
यथावदत्र भगवान् देवो नारायणो हरिः ।४६.१३०

कीर्त्यते हि यथा विष्णुर्न तथाऽन्येषु सुव्रताः ।
ब्राह्मी पौराणिकी चेयं संहिता पापनाशनी ।४६.१३१

अत्र तत् परमं ब्रह्म कीर्त्यते हि यथार्थतः ।
तीर्थानां परमं तीर्थं तपसां च परं तपः ।४६.१३२

ज्ञानानां परमं ज्ञानं व्रतानां परमं व्रतम् ।
नाध्येतव्यमिदं शास्त्रं वृषलस्य च सन्निधौ ।४६.१३३

योऽधीते स तु मोहात्मा स याति नरकान् बहून् ।
श्राद्धे वा दैविके कार्ये श्रावणीयं द्विजातिभिः ।४६.१३४

यज्ञान्ते तु विशेषेण सर्वदोषविशोधनम् ।
मुमुक्षूणामिदं शास्त्रमध्येतव्यं विशेषतः ।४६.१३५

श्रोतव्यं चाथ मन्तव्यं वेदार्थपरिबृंहणम् ।
ज्ञात्वा यथावद् विप्रेन्द्रान् श्रावयेद् भक्तिसंयुतान् ।४६.१३६

सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ।
योऽश्रद्दधाने पुरुषे दद्याच्चाधार्मिके तथा ।४६.१३७

स प्रेत्य गत्वा निरयान् शुनां योनिं व्रजत्यधः ।
नमस्कृत्य हरिं विष्णुं जगद्‌योनिं सनातनम् ।४६.१३८

अध्येतव्यमिदं शास्त्रं कृष्णद्वैपायनं तथा ।
इत्याज्ञा देवदेवस्य विष्णोरमिततेजसः ।४६.१३९

पाराशर्यस्य विप्रर्षेर्व्यासस्य च महात्मनः ।
श्रुत्वा नारायणाद्देवान् नारदो भगवानृषिः ।४६.१४०

गौतमाय ददौ पूर्वं तस्माच्चैव पराशरः ।
पराशरोऽपि भगवान गङ्गाद्वारे मुनीश्वराः ।४६.१४१

मुनिभ्यः कथयामास धर्मकामार्थमोक्षदम् ।
ब्रह्मणा कथितं पूर्वं सनकाय च धीमते ।४६.१४२

सनत्कुमाराय तथा सर्वपापप्रणाशनम्।
सनकाद् भगवान् साक्षाद् देवलो योगवित्तमः ।४६.१४३

अवाप्तवान् पञ्चशिखो देवलादिदमुत्तमम् ।
सनत्कुमाराद् भगवान् मुनिः सत्यवतीसुतः ।४६.१४४

एतत् पुराणं परमं व्यासः सर्वार्थसंचयम् ।
तस्माद् व्यासादहं श्रुत्वा भवतां पापनाशनम् ।४६.१४५

ऊचिवान् वै भवद्भिश्च दातव्यं धार्मिके जने ।
तस्मै व्यासाय मुनये सर्वज्ञाय महर्षये ।४६.१४६

पाराशर्याय शान्ताय नमो नारायणात्मने ।
यस्मात् संजायते कृत्सनं यत्र चैव प्रलीयते ।
नमस्तस्मै सुरेशाय विष्णवे कूर्मरूपिणे ।४६.१४७

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे षट्श्चत्वारिंशोऽध्यायः ।। ४६ ।।


उत्तरभागः समाप्तः

।। इति श्रीकूर्मपुराणं समाप्तम् ।।