द्वात्रिंशत्पुत्तलिकासिंहासनम्

द्वात्रिंशत्पुत्तलिकासिंहासनम्(द्वात्रिंशत् - पुत्तलिका -सिंहासनम्) । नामान्तरम् - सिंहासन-द्वात्रिंशति

सूचीपत्रम् ।

विषयाः

शुद्धिपत्रम् ।

पृष्ठायां पंदौ अशुद्धम् । ९८ १९ छिन्नमस्तकद्वयं १७१ १३ कदाचिदित्यादिभिः

छिन्नमस्तकदेहद्वयं पततीत्यादिभिः

द्वात्रिंशत्पुत्तलिकासिंहासनम्

पण्डितकुलपतिना, वि, ए, उपाधिधारिणा,

श्रीमज्जीवानन्द-विद्यासागर-सङ्कलितम् तदात्मजाभ्यां

पण्डित-श्रीआशुबोध विद्याभूषण पच्छित-श्रीनित्यबोध- विद्यारत्नाभ्यां परिवर्त्तितं परिवर्द्धितञ्च;

ताभ्या सूत-

विस्तृताऽभिनवटीकया सहितं प्रकाशितञ्च

द्वितीय संस्करणम् । ७.

कलिकातामहानगर्य्याम् वाचस्पत्ययन्त्रे मुद्रितम्

ई १९१६ ।

प्रकाशक- पण्डित श्री आशुबोध विद्याभूषण तथा

पण्डित-श्रीनित्यबोध-विद्यारत्न ।

प्राप्तिस्थान-- २ न०, रमानाथ मजुमदार ष्ट्रीट्, , ह्यारिसन- रोड-पोष्ट अफिस । कलिकाता ।

प्रिण्टर-न, वि, वि, मुखर्जी ।

२ न०, रमानाथ मजुमदार ष्ट्रीट्, कलिकाता ।


Singhasana dvatrimshati, dwatrimshat puttalikaa simhasanam