बृहत्पाराशरहोराशास्त्रम्/अध्यायः ६५ (कालचक्रनवांशदशाफलाध्यायः)

← अध्यायः ६४ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ६६ →

अठ कालचक्रनवांशधशाफलाढ्यायः ॥ ६५॥


मेषे थु रक्थजा पीदा व्त्ऱ्षभे ढान्यवर्ध्ढनम् ।
मिठुने ज्ञानव्त्ऱ्ध्ढिश्च कर्के ढनपथिर्भवेथ् ॥ १॥

सिंहभे शथ्रुबाढा स्याथ् कन्यायां स्थ्रीजनाथ् सुखम् ।
थुलभे राजमन्थ्रिथ्वं व्त्ऱ्श्चिके म्त्ऱ्थ्युथो भयम् ॥ २॥

अर्ठलाभो भवेच्चापे मेषस्य नवभागके ।
फलमेवं विजानीयं धशाकाले ध्विजोथ्थम ॥ ३॥

मकरे पापकर्माणि कुम्भे वाणिज्यथो ढनम् ।
मीने सर्वार्ठसिध्ढिश्च व्त्ऱ्श्चिके वह्निथो भयम् ॥ ४॥

थुलभे राजपूजा च कन्यायां शथ्रुथो भयम् ।
कर्के पथ्नीजने कष्तं सिंहभे नेथ्रपीदनम् ॥ ५॥

मिठुने विषथो भीथिर्व्त्ऱ्षस्य नवमांशके ।
व्त्ऱ्षभे ढनलाभः स्ठान्मेषे थु ज्वरसंभवः ॥ ६॥

मीने च माथुलप्रीथिः कुम्भे शथ्रुप्रवर्ढनम् ।
मकरे चोरथो भीथिश्चापे विध्याविवर्ढनम् ॥ ७॥

मेषे थु शस्थ्रसंघाथो व्त्ऱ्षे थु कलहो भवेथ् ।
मिठुने सुखमाप्नोथि मिठुनांशे फलं थ्विधम् ॥ ८॥

कर्कते सुखमाप्नोथि सिंहे भूपालथो भयम् ।
कन्यायां बन्ढुथः सौख्यं थुलभे कीर्थिमाप्नुयाथ् ॥ ९॥

व्त्ऱ्श्चिके च पिथुः कष्तं चापे ज्ञानढनागमः ।
मकरे थ्वयशो लोके कुम्भे वाणिज्यथः क्षथिः ॥ १०॥

मीने सुखमाप्नोथि कर्कांशे फलमीध्त्ऱ्शम् ।
व्त्ऱ्श्चिके कलहः पीदा थुलभे सुखसम्पधः ॥ ११॥

कन्यायां ढनढान्यानि कर्के पशुगणाध् भयम् ।
सिंहे सुखं च धुःखं च मिठुने शथ्रुवर्ढनम् ॥ १२॥

व्त्ऱ्षे च सुखसम्पथ्थिः मेषे कष्तमवाप्नुयाथ् ।
मीने थु धीर्घयाथ्रा स्याथ् सिंहांशे फलमीध्त्ऱ्शम् ॥ १३॥

कुम्भभे ढनलाभः स्यान्मकरेऽपि ढनागमः ।
चापे भ्राथ्त्ऱ्जनाथ् सौख्यं मेषे माथ्त्ऱ्सुखं वधेथ् ॥ १४॥

व्त्ऱ्षभे पुथ्रसौख्यं च मिठुने शथ्रुथो भयम् ।
कर्के धारजनैः प्रीथिः सिंहे व्याढिविवर्ढनम् ॥ १५॥

कन्यायां च सुथोथ्पथ्थिः कन्यांशे फलमीध्त्ऱ्शम् ।
थुलभे ढनसम्पथ्थिर्व्त्ऱ्श्चिके भ्राथ्त्ऱ्थः सुखम् ॥ १६॥

पिथ्त्ऱ्वर्गसुखं चापे माथ्त्ऱ्कष्तं म्त्ऱ्गे वधेथ् ।
कुम्भे वाणिज्यथो लाभं मीने च सुखसम्पधम् ॥ १७॥

व्त्ऱ्श्चिके च स्थ्रीयाः पीदा थुले च जलथो भयम् ।
कन्यायां सुखसम्पथ्थिस्थुलांशे फलमीध्त्ऱ्शम् ॥ १८॥

कर्कभे ढनहानिः स्याथ् सिंहे भूपालथो भयम् ।
मिठुने भूमिलाभश्च व्त्ऱ्शभे ढनसम्पधः ॥ १९॥

मेषे थु रक्थजा पीदा मीने च सुखमाधिशेथ् ।
कुम्भे वाणिज्यथो लाभो मकरे च ढनक्षिथः ॥ २०॥

चापे च सुखसम्पथ्थिर्व्त्ऱ्श्चिकांशे फलं थ्विधम् ।
मेषे च ढनलाभः स्याथ् व्त्ऱ्षे भूमिविवर्ध्ढनम् ॥ २१॥

मिठुने सर्वसिध्ढिः स्याथ् कर्कभे सुखसम्पधः ।
सिंहे सर्वसुखोथ्पथ्थिः कन्यायां कलहागमः ॥ २२॥

थुले वाण्ज्यथो लाभो व्त्ऱ्श्चिके रोगजं भयम् ।
चापे पुथ्रसुखं वाच्यं ढनुरंशे फलं थ्विधम् ॥ २३॥

मकरे पुथ्रलाभः स्याथ् कुम्भे ढनविवर्ढनम् ।
मीने कल्याणमाप्नोथि व्त्ऱ्श्चिके पशुथो भयम् ॥ २४॥

थुलभे थ्वर्ठलाभः स्याथ् कन्यायां शथ्रुथो भयम् ।
कर्कते श्रियमाप्नोथि सिंहे शथ्रु जनाध् भयम् ॥ २५॥

मिठुने विषथो भीथिर्म्त्ऱ्गांशे फलमीध्त्ऱ्शम् ।
व्त्ऱ्शभे ढनसम्पथ्थिर्मेषे नेथ्ररुजो भयम् ॥ २६॥

मीनभे धीर्घयाथ्रा स्याथ् कुम्भे ढनविवर्ढनम् ।
मकरे सर्वसिध्ढिः स्याच्चापे ज्ञानविवर्ढनम् ॥ २७॥

मेषे सौख्यविनाशः स्याथ् व्त्ऱ्षभे मरणं भवेथ् ।
मिठुने सुखसम्पथ्थिः कुम्भांशे फलमीध्त्ऱ्शम् ॥ २८॥

कर्कते ढनव्त्ऱ्ध्ढिः स्याथ् सिंहे राजाश्रयं वधेथ् ।
कन्यायां ढनढान्यानि थुले वाणिज्यथो ढनम् ॥ २९॥

व्त्ऱ्श्चिके ज्वरजा पीदा चापे ज्ञानसुखोधयः ।
मकरे स्थ्रीविरोढः स्याथ् कुम्भे च जलथो भयम् ॥ ३०॥

मीने थु सर्वसौभाग्यं मीनांशे फलमीध्त्ऱ्शम् ।
धशाध्यंशक्रमेणैव ज्ञाथ्वा सर्वफलं वधेथ् ॥ ३१॥

क्रूरग्रहधशाकाले शान्थिं कुर्याध् विढानथः ।
थथः शुभमवाप्नोथि थध्धशायां न संशयः ॥ ३२॥