महाभारतम्-18-स्वर्गारोहणपर्व-003

← स्वर्गारोहणपर्व-002 महाभारतम्
अष्टादशपर्व
महाभारतम्-18-स्वर्गारोहणपर्व-003
वेदव्यासः
स्वर्गारोहणपर्व-004 →

तत्रैवावस्थानपरीक्षया परितुष्टेषु यमेन्द्रादिषु युधिष्ठिरसमीपमुपागतेषु तद्दृष्टपूर्वनरकादीनां क्षणेनान्तर्धानम्।। 1 ।।
धर्मेण युधिष्ठिरंप्रति सप्रशंसनं तद्दृष्टनरकस्य परीक्षणायेन्द्रमायासृष्टत्वकथनम्। 2 ।।
ततो युधिष्ठिरेण गङ्गायामवागाहनान्मानुषशरीरपरित्यागपूर्वकं दिव्यशरीरपरिग्रहणेन महर्ष्यादिभिः स्तूयमानेन सता सहदेवैर्भ्रात्राद्यधिष्ठितदिव्यस्थानगमनम्।। 3 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
वैशम्पायन उवाच। 18-3-1x
स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिष्ठिरे।
आजग्मुस्तत्र कौरव्यं देवाः शक्रपुरोगमाः।।
18-3-1a
18-3-1b
स च विग्रहवान्धर्मो राजानं संपरीक्ष्य तम्।
तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः।।
18-3-2a
18-3-2b
तेषु भासुरदेहेषु पुण्याभिजनकर्मसु।
समागतेषु देवेषु व्यगमत्तत्तमो नृप।।
18-3-3a
18-3-3b
नादृश्यन्त च तास्तत्र यातनाः पापकर्मणाम्।
नदी वैतरणी चैव कूटशाल्मलिना सह।।
18-3-4a
18-3-4b
लोहकुंभ्यः शिलाश्चैव नादृश्यन्त भयानकाः।
विकृतानि शरीराणि यानि तत्र समन्ततः।।
18-3-5a
18-3-5b
ददर्श राजा कौरव्यस्तान्सर्वान्सुमहाप्रभान्।। 18-3-6a
ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः।
ववौ देवसमीपस्थः शीतलोऽतीव भारत।।
18-3-7a
18-3-7b
मरुतः सह शक्रेण वसवश्चाश्विनौ सह।
साध्या रुद्रास्तथाऽऽदित्या ये चान्येऽपिदिवौकसः।
18-3-8a
18-3-8b
सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः।
यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत्।।
18-3-9a
18-3-9b
ततः शक्रः सुरपतिः श्रिया परमया युतः।
युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः।।
18-3-10a
18-3-10b
युधिष्ठिर महाबाहो प्रीता देवगणास्त्वया।
एह्येहि पुरुषव्याघ्र कृतमेतावता विभो।।
18-3-11a
18-3-11b
सिद्धिः प्राप्ता महाबाहो लोकाश्चाप्यक्षयास्तव।
भ्रातॄणां सुहृदां चैव गतिर्नित्या सुपूजिता।।
18-3-12a
18-3-12b
न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम।
अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः।।
18-3-13a
18-3-13b
शुभानामनशुभानां च द्वौ राशी पुरुषर्षभ।
यः पूर्वं सुकृतं भुङ्क्ते पश्चान्निरयमेति सः।।
18-3-14a
18-3-14b
पूर्वं नरकभाग्यस्तु पश्चात्स्वर्गमुपैति सः।
भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते।।
18-3-15a
18-3-15b
`भूयिष्ठशुभकर्मा त्वमल्पजिह्मतयाऽच्युत।'
तेन त्वमेवं गमितो मया श्रेयोर्थिना नृप।।
18-3-16a
18-3-16b
व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति।
व्याजेनैव ततो राजन्दर्शितो नरकस्तव।।
18-3-17a
18-3-17b
यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा।
द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः।
आगच्छ नरशार्दूल मुक्तास्ते चैव कल्मषात्।।
18-3-18a
18-3-18b
18-3-18c
स्वपक्ष्याश्चैव ये तुभ्यं पार्थिवा निहता रणे।
सर्वे स्वर्गमनुप्राप्तास्तान्पश्य भरतर्षभ।।
18-3-19a
18-3-19b
कर्णश्चैव महेष्वासः सर्वशस्त्रभृतांवरः।
स गतः परमां सिद्धिं यदर्थं परितप्यसे।।
18-3-20a
18-3-20b
तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो।
स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ।।
18-3-21a
18-3-21b
भ्रातॄन्पुत्रांस्तथा पश्य स्वपक्ष्यांश्चैव पार्थिवान्।
स्वंस्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्वरः।।
18-3-22a
18-3-22b
कृच्छ्रं पूर्वं चानुभूय इतःप्रभृति कौरव।
विहारस्व मया सार्धं गतशोको निरामयः।।
18-3-23a
18-3-23b
कर्मणां तात पुण्यानां ज्ञानानां तपसां स्वयम्।
दानानां च महाबाहो फलं प्राप्नुहि पार्थिवः।।
18-3-24a
18-3-24b
अद्य त्वां देवगन्दर्वा दिव्याश्चाप्सरसो दिवि।
उपसेवन्तु कल्याणं विरजंबरभूषणाः।।
18-3-25a
18-3-25b
राजसूयजितां लोकानश्वमेधभिनिर्मितान्।
प्राप्नुहि त्वं महाबाहो तपसश्च महाफलम्।।
18-3-26a
18-3-26b
उपर्युपरि राज्ञां हि तव लोकाः युधिष्टिर।
हरिश्चन्द्रमसः पार्थ येषु त्वं विहरिष्यसि।।
18-3-27a
18-3-27b
मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः।
दौष्यन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि।।
18-3-28a
18-3-28b
एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी।
आकाशगङ्गा राजेन्र्र तत्राप्लुत्य गमिष्यसि।।
18-3-29a
18-3-29b
अत्र स्नातस्य भावस्ते मानुषो विगमिष्यति।
गतशोको निरायासो मुक्तवैरो भविष्यसि।।
18-3-30a
18-3-30b
एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम्।
धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः।।
18-3-31a
18-3-31b
भोभो राजन्महाप्राज्ञ प्रीतोस्मि तव पुत्रक।
मद्भक्त्या सत्यवाक्यैश्च क्षमया च दमेन च।।
18-3-32a
18-3-32b
एषा तृतीया जिज्ञासा तव राजन्कृता मया।
न शक्यसे चालयितुं स्वभावात्पार्थ हेतुतः।।
18-3-33a
18-3-33b
पूर्वं परीक्षितो हि त्वं प्रश्नाद्द्वैतवने मया।
अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि।।
18-3-34a
18-3-34b
सोदर्येषु विनष्टेषु द्रौपद्या तत्र भारत।
श्वरूपधारिणा तत्र पुनस्त्वं मे परीक्षितः।।
18-3-35a
18-3-35b
इदं तृतीयं भ्रातॄणामर्थे यतस्थातुमिच्छसि।
विशुद्धोसि महाभाग सुखी विगतकल्मषः।।
18-3-36a
18-3-36b
न च ते भ्रातरः पार्थ नरकार्हा विशांपतै।
मायैषा देवराजेन महेन्द्रेणि प्रयोजिता।।
18-3-37a
18-3-37b
अवश्यं नरकास्तात द्रष्टव्याः सर्वराजभिः।
ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम्।।
18-3-38a
18-3-38b
न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ।
कर्णो वा सत्यवाक् शूरो नरकार्हाश्चिरं नृप।।
18-3-39a
18-3-39b
न कृष्णा राजपुत्री च नरकार्हा कथञ्चन।
एह्येहि भरतश्रेष्ठ पश्य चेमांस्त्रिलोकगान्।।
18-3-40a
18-3-40b
वैशम्पायन उवाच। 18-3-41x
एवमुक्तः स राजर्षिस्तव पूर्वपितामहः।
जगाम सह धर्मेणि सवैश्च त्रिदिवालयैः।।
18-3-41a
18-3-41b
गङ्गां देवनदीं पुण्यां पावनीमृषिसंस्तुताम्।
अवगाह्य ततो राजा तनुं तत्याज मानुषीम्।।
18-3-42a
18-3-42b
ततो विव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः।
निर्वैरो गतसंतापो जले तस्मिन्समाप्लुतः।।
18-3-43a
18-3-43b
ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः।
धर्मेण सहितो धीमांस्तूयमानो महर्षिभिः।।
18-3-44a
18-3-44b
यत्र ते पुरुषव्याघ्राः शूरा विगतमन्यवः।
पाण्डवा धार्तराष्ट्राश्च स्वानि स्थानानि भेजिरे।।
18-3-45a
18-3-45b
।। इति श्रीमन्महाभारते
स्वर्गारोहणपर्वणि तृतीयोऽध्यायः।। 3 ।।

सम्पाद्यताम्

18-3-17 हतः कुञ्जर इति अस्वत्थामवधे द्रोण उपचीर्णो वञ्चितः गजवाचीशब्दो मनुष्यपरत्वेन ज्ञापित इत्युपचारच्छलेनेत्यर्थः।। 18-3-19 तुभ्यं तव।। 18-3-33 जिज्ञासा परीक्षा।। 18-3-35 स्वर्गाधिरोहणे द्रौपद्या सह सोदर्येषु विनष्टेयु सत्सु। श्वरूपदारिणा शुनकरूपिणा।। 18-3-44 यत्र ते पाण्डवास्तत्र देवैः सह ययाविति द्वयो सम्बन्धः।।

स्वर्गारोहणपर्व-002 पुटाग्रे अल्लिखितम्। स्वर्गारोहणपर्व-004