कथासरित्सागरः/लम्बकः ३

(कथासरित्सागरः/लम्बक ३ इत्यस्मात् पुनर्निर्दिष्टम्)

लावाणको नाम तृतीयो लम्बकः ।

तरङ्गः १ (वत्सराज उदयनस्य कथा (क्रमशः))

  • निपुण वैद्यस्य कथा
  • धूर्त साधोः कथा
  • राजा देवसेन एवं उन्मादिन्याः कथा
  • यइल्लक श्रेष्ठिनः कथा
  • राजा पुण्यसेनस्य कथा
  • सुन्द एवं उपसुन्दस्य कथा

तरङ्गः २

  • राजा उदयन एवं पद्मावत्याः विवाहस्य कथा
  • वासवदत्तायाः ज्वलनस्य कथा
  • कुन्ती एवं दुर्वासायाः कथा
  • पद्मावत्याः विवाहः

तरङ्गः ३

    • वत्सराजस्य कथा (क्रमशः)
    • पुरूरवा एवं उर्वश्याः कथा
    • विहितसेन एवं तेजोवत्याः कथा
    • सोमप्रभा एवं गुहसेनस्य कथा २८५;
    • इन्द्र एवं अहल्या - कथा २९५ ।।

तरङ्गः ४

    • वत्सराजस्य कौशाम्ब्यां पुनरागमन
    • गोपानां कथा
    • वत्सराजस्य निधान एवं सिहासनस्य प्राप्ति
    • वत्सराजस्य दिग्विजय हेतु विचारकरणम्
    • वीर विदूषक ब्राह्मणस्य कथा ३११ ।।

तरङ्गः ५

    • वत्सराजेन शिवस्य आराधनम्
    • देवदास वैश्यस्य कथा
    • वत्सराजस्य दिग्विजय हेतु प्रयाणम्
    • वत्सराजस्य दिग्विजयस्य कथा ३६९ ।।

तरङ्गः ६

  • वत्सराजस्य कथा (क्रमशः)
  • फलभूतेः कथा
  • राज्ञी कुवलयावली कथितं कथा
  • गणपतेः कथा
  • स्वामी कार्त्तिकेयस्य उत्पत्तिः
  • कालरात्र्याः कथा