अनिरुद्धसंहिता
अध्यायः १
[[लेखकः :|]]
अध्यायः २ →
अनिरुद्धसंहितायाः अध्यायाः

।। हरिः ओम् ।।
श्री पाञ्चरात्रे
अनिरुद्धसंहिता
हिमाद्रिशिखरे क्षेत्रे सर्वसिद्धनिषेविते।
सर्वविद्याधरैस्सर्व गन्धर्वैश्चैव सेविते।। 1 ।।
सर्वासिद्धमुनिश्रेष्ठैः सर्वदेवैस्समाकुले।
नानामृगसमाकीर्णे नानापद्मसमाकुले।। 2 ।।
नानावृक्षसमाकीर्णे नानापुष्पसमाकुले।
नानापक्षिसमाकीर्णे सुवर्णद्रुममण्डिते।। 3 ।।
मृगनाभिसमायुक्ते काञ्चनस्थलशोभिते।
क्रमुकैर्नालिकेरैश्च केतकैरुपशोभिते।। 4 ।।
अप्सरोभिः समाकीर्णे मातङ्गैरुपशोभिते।
मुनिमुख्यैस्समाकीर्णै राश्रमैरुपशोभिते।। 5 ।।
वापीकूपतटाकाद्यैः पन्नगैरुपशोभिते।
तृणशष्पसमायुक्ते पुंनागैरुपशोभिते।। 6 ।।
चन्दनैर्वकुलैश्चैव पद्मषण्डैस्समाकुले।
कुमुदोत्पलकह्लारैः निधिरत्नैः समाकुले।। 7 ।।
मातुलुङ्गसमायुक्ते पनसैरुपशोभिते।
गोगजैश्च समाकीर्णे ब्राह्मणैश्च समावृते।। 8 ।।
तस्मिन्मध्ये समासीनमाश्रमे परमात्मने।
भृगुं वेदविदां श्रेष्ठमात्मध्यानपरायणम्।। 9 ।।
वेदवेदाङ्गतत्त्वज्ञं सर्वशास्त्रार्थकोविदम्।
उद्यदादित्यसंकाशं चन्द्रबिंबनिभाननम्।। 10 ।।
पवित्रपाणिसंयुक्तं कृष्णाजिनधरं परम्।
प्रशान्तमनसं सौम्यं वीरासनसमन्वितम्।। 11 ।।
पार्श्वस्था मुनयः सर्वे प्रणिपत्य जगद्गुरुम्।
ऊचुस्तं मुनयस्सर्वे एतद्वाक्यमतन्द्रिताः।। 12 ।।
वेदास्सर्वे समासेन साङ्गोपाङ्गाः सविस्तराः।
त्वत्तः कमलपत्राक्ष श्रुताः पूर्वं दयापर।। 13 ।।
श्रेयो मार्गे न पश्यामः तद्वदस्व महामुने।
एतच्छ्रुत्वा महाप्राज्ञः प्रोवाच स महामुनिः।। 14 ।।
भृगुः---
पुरा तपः प्रभावेन श्वेतद्वीपमुपागमम्।
क्षीरसागरमध्ये तु प्रासादं पुष्पवाहनम्।। 15 ।।
गोपुरैश्च समायुक्तमनेकावरणैर्युतम्।
बहुमण्डपसंयुक्तं बहुपादसमन्वितम्।। 16 ।।
उद्यानादि समायुक्तं पादविप्रैः? प्रतिष्ठितम्।
प्रस्तरैश्च समायुक्तमनेकतलसंयुतम्।। 17 ।।
तोरणैः पञ्जरैर्युक्तं पताकाभिरलंकृतम्।
गरुडैश्च समायुक्तं कोणसिंहसमन्वितम्।। 18 ।।
प्रासादं संप्रविश्याहं हेमाद्रिसदृशाकृतिम्।
तत्प्रणम्य महाप्राज्ञं अन्तरं संप्रविश्य च।। 19 ।।
प्रदक्षिणं क्रमात्कृत्वा आदिभूर्तिं संप्रणम्य च
विमानोत्तरपार्श्वे तु अनिरुद्धं प्रणम्य च।। 20 ।।
तस्यान्तिकं समासाद्य पूजयामि जगत्पतिम्।
पूर्वोक्तक्रमयोगेन चतुः स्थानार्चनैर्युतम्।। 21 ।।
आसनाद्युपचारैश्च अर्घ्यादिद्रव्यसंगतैः।
निवेदनैरपूपाद्यै र्मधुपर्कपुरस्सरम्।। 22 ।।
इत्येवं चिरकाले तु याते प्रत्यक्षमादिशत्।
देवदेवो जगन्नाथोऽनिरुद्धः परमः पुमान्।। 23 ।।
नीलमेघनिभश्शान्तश्चन्द्रबिम्बनिभाननः।
हारकेयूरसंयुक्तो मकुटेन विराजितः।। 24 ।।
श्रीवत्सकौस्तुभोरस्को वनमालाविराजितः।
पीताम्बरधरः स्रग्वी शङ्खचक्रगदाधरः।। 25 ।।
आविरासीज्जगन्नाथः कृपया परया विभुः।
तं दृष्ट्वा विस्मयाविष्टाः स्तोत्रैः स्तुत्वा जगत्पतिम्।। 26 ।।
नमस्ते पुण्डरीकाक्ष नमस्ते गरुडध्वज।
नमस्ते भुवनाधार नमस्ते चतुरात्मक।। 27 ।।
नमस्ते कमलाकान्त नमस्ते करुणाकर।
नमस्ते सर्वलोकेश नमस्ते श्रीधराय च।। 28 ।।
नमस्ते देवदेवेश नमस्ते लोकपावन।
स्तोत्रेणानेन विप्रेन्द्र प्रसन्नोभूज्जनार्दनः।। 29 ।।
श्रीभगवान्--
वरं वृणीष्व भद्रं ते प्रसन्नोऽहं तवानघ
भृगुः--
विदितस्सर्वशास्त्रार्थो वेदवेदाङ्गकं परम्।। 30 ।।
त्वत्प्रसादेन देवेश श्रुतं पूर्वं मया विभो।
मुक्तिमार्गं न पश्यामि इदानीं तद्वदस्व मे।। 31 ।।
श्रीभगवान्--
पञ्चरात्रोक्तमार्गेण भुक्तिर्मुक्तिश्च जायते।
पञ्चरात्रादृते विप्र मुक्तिमार्गो न विद्यते।। 32 ।।
भृगुः--
पञ्चरात्रं च किं देव केन प्रोक्तं जगत्पते।
श्रुतं केन हृषीकेश मुक्ति केन प्रलभ्यते।। 33 ।।
पञ्चरात्रस्य शब्दस्य कश्चार्थो ब्रूहि तत्त्वतः।
श्रीभगवान्--
पञ्चरात्रं मया प्रोक्तं लोकानां हितकाम्यया।। 34 ।।
ब्रह्मेन्द्रुद्रदेवांश्च श्रावयामास भूतले।
सांख्ययोगादिशास्त्राणि रात्रीयन्ते महान्त्यपि।। 35 ।।
तत्सन्निधौ समाख्यासौ तेन लोके प्रवर्तते।
चन्द्रतारागणं यद्वच्छोभते नैव वासरे।। 36 ।।
तथेतराणि शोभन्ते पञ्च नैवास्य संनिधौ।
पञ्चत्वमथवा यद्वद्दीप्यमाने दिवाकरे।। 37 ।।
ऋच्छन्ति रात्रयस्तद्वदितराणि तदन्तिके।
तस्मात्पञ्चरात्राख्यं ब्रह्मा लोकषितामहः।। 38 ।।
प्रणवं पञ्चसंभूतं पञ्चरात्रमिति स्मृतम्।
पञ्चत्वाज्जायते जन्तोः पञ्चरात्रमितिस्मृतम्।। 39 ।।
पञ्चरात्रप्रकारेण येऽर्चयिष्यन्ति मानवाः।
नारायणं जगन्नाथं ते यान्ति परमां गतिम्।। 40 ।।
पञ्चरात्रमिदं शास्त्रं भुक्तिमुक्तिप्रदायकम्।
मच्छासनमिदं शास्त्र मिदं गृह्णीष्व सादरम्।। 41 ।।
मत्प्रसादाद्विशेषेण शास्त्रपारंगतो भव।
इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत।। 42 ।।
अहं शास्त्रं समादाय गमिष्यामि ममाश्रमम्।
एतच्छास्त्रमुपाश्रित्य मुक्तिमार्गः प्रसिध्यति।। 43 ।।
इति श्रीपाञ्चारात्रे महोपनिषदि अनिरुद्धसंहितायां
शास्त्रावतरणं नाम प्रथमोऽध्यायः।


*************-------------