← अध्यायः ११ अनिरुद्धसंहिता
अध्यायः १२
[[लेखकः :|]]
अध्यायः १३ →
अनिरुद्धसंहितायाः अध्यायाः


अथ द्वादशोऽध्यायः
श्रीभगवान्---
बिम्बमानमथो वक्ष्ये शृणु गुह्यं महामुने।
आसनं शयनं वापि यानारूढं स्थितन्तु वा।। 1 ।।
वासुदेवादिकं वापि केशवादीनथापि वा।
मत्स्यादीन् वा बिशेषेण यजमानो गुरुस्तथा।। 2 ।।
यजमानोदयाद्वापि भर्गद्वारवशात्तु वा।
पाताधिष्ठानमानं वा हस्तमानमथापि वा।। 3 ।।
तालमानमथो वापि यद्वाऽङ्गुलवशात्तु वा।
अङ्गुलंत्रितयं प्रोक्तं मात्रं मध्यं च मुष्टिकम्।। 4 ।।
मानप्रमाणमुन्मानपरिमाणोपमानकम्।
लंबमानं षडेतानि मानानि कथयाम्यहम्।। 5 ।।
उत्तुङ्गं मानमित्युक्तमुन्मानं विस्तृतं भवेत्।
नामिमानं प्रमाणं स्यादन्तरंचोपमानकं?।। 6 ।।
सूत्रं च लम्बमानं स्यादेतै र्मानैस्समायुतम्।
षण्मानं च तथैवोक्तमन्थथा दोषकृद्भवेत्।। 7 ।।
चित्रं वाप्यर्धचित्रं वा चित्राभासमथापि वा।
चित्रं सर्वाङ्गदृष्टं स्यादर्धचित्रंतु सार्धकम्।। 8 ।।
आभासं पटभित्तिस्थं त्रिविधं परिकीर्तितम्।
रत्नं लोहञ्च पाषाणं दारु वा मृन्मयन्तु वा।। 9 ।।
एकबेरं बहुबेरं स्वतन्त्रं परतन्त्रकम्।
आश्रितं योगकञ्चैव भोगं योगं तथापरम्।। 10 ।।
ब्रह्मस्थाने स्थितं बेरमेकबेरमुदाहृतम्।
दिव्यभागे स्थितं बेरं बहुबेरमिति स्मृतम्।। 11 ।।
स्वतन्त्रं ग्रामतः पूर्वं परतन्त्रं तु पश्चिमम्।
आलये भित्तिपार्श्वे तु स्थापितं चाश्रितं भवेत्।। 12 ।।
श्रीभूमिसाहितं वापि रहितं योगकं स्मृतम्।
श्रीकरं भोगमित्युक्तं योगं वश्यकरं भवेत्।। 13 ।।
अयादिभिस्समोपेतं दशतालेन कारयेत्।
तालं शताङ्गुलीकृत्य चतुर्विंशोत्तरं भवेत्।। 14 ।।
नवतालप्रमाणेन देवीकर्मार्चनादिकम्।
षट्कौतुकसमोपेतं बहुवेरमुदाहृतम्।। 15 ।।
एवबेरं तथा प्रोक्तं शिलार्चेति द्वयं विना।
कर्मार्चास्नपनञ्चैव स्थापने कर्मकौतुकम्।। 16 ।।
आत्मार्थं च परार्थं च द्विविधं स्थापनं भवेत्।
गृहेषु स्थापितं पूर्वमालये चापरं भवेत्।। 17 ।।
आत्मार्थं गृहरक्षंस्यादालयं ग्रामरक्षकम्।
मुख्यस्थाने स्थितो देवो राजराष्ट्रस्य रक्षकः।। 18 ।।
अन्योन्यसङ्गतौस्यात्तु राष्ट्रक्षोभो यथारुचि।
कर्मार्चाचोत्सवार्चा च बल्यर्चा च तथैव च।। 19 ।।
स्नानतीर्थोभयार्चा च स्वापोत्थानार्चया सह।
प्रतिमा षड्विधा प्रोक्ता उत्तमा सदुदाहृता।। 20 ।।
त्रिभिश्च मध्यमा प्रोक्ता एका च चरमा भवेत्।
कृष्णराघवसंयुक्तं सिहवाराहकेन च।। 21 ।।
सौदर्शन समायुक्तं लक्ष्मीबेरसमन्वितं।
आलये स्थापितं बिम्बं द्विभुजं वा चतुर्भुजम्।। 22 ।।
यद्वाष्टभुजकं वापि यथारुचि समाचरेत्।
शयने द्विभुजं मुख्यं कृष्णो रामो भवेत्तदा।। 23 ।।
वाराहवामनौ चैव तथा त्रैविक्रमो भवेत्।
लक्ष्मीनृसिंहं वाराहं लक्ष्मीनारायणं तु वा।। 24 ।।
श्रीकरं विजयं प्रोक्तं नगरग्रामपत्तने।
एवं बिम्बगणान्कुर्यात् प्रतिष्ठां सम्यगाचरेत्।। 25 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
बेरलक्षणन्नाम द्वादशोऽध्यायः


***************----------------