← अध्यायः १४ अनिरुद्धसंहिता
अध्यायः १५
[[लेखकः :|]]
अध्यायः १६ →
अनिरुद्धसंहितायाः अध्यायाः

अथ पञ्चदशोऽध्यायः
श्रीभगवान्--
शयनं संप्रवक्ष्यामि स्थापनं तदनन्तरम्।
कल्पयेन्मण्डपं पूर्वं ध्वजतोरणकुम्भकैः।। 1 ।।
वितानैः पूर्वोक्तकुम्भै श्चिरं भागै र्मनोरमैः।
फलै र्नानाविधैश्चैव पुष्पमाल्यैश्च शोभितम्।। 2 ।।
दर्भमाल्यैः परिक्षिप्तं मुक्तादामैरलंकृतम्।
तस्मिन्मण्डपमध्ये तु वेदिं कुर्यादद्विचक्षणः।। 3 ।।
वेदिकातालभूमौ तु शयनं परिकल्पयेत्।
पञ्चभारप्रमाणेन व्रीहिणा परिपूरयेत्।। 4 ।।
तदर्धं तण्डुलञ्चैव तदर्धं तिलमेव च।
प्रतिवस्त्रं तथास्तीर्य तदूर्ध्वे कम्बलं न्यसेत्।। 5 ।।
तदूर्ध्वे तूलिकां न्यस्य व्याघ्रचर्म तथोपरि।
चित्रवस्त्रं तदूर्ध्वे तु प्रच्छादनपटं तथा।। 6 ।।
मृद्वास्तरणसंयुक्त मुपधानत्रयान्वितम्।
एवं शयनकं कृत्वा शास्त्रदृष्टेन वर्त्मना।। 7 ।।
तस्य दक्षिणापार्श्वे तु मण्डलं परिकल्पयेत्।
चक्राब्जं बहुपद्मं वा इष्टसिद्धिमथापि वा ।। 8 ।।
शयनस्योत्तरे पार्श्वे कुम्भवेदिं प्रकल्पयेत्।
कुम्भन्तु पूर्ववत्कृत्वा कुण्डाष्टौ संप्रकल्पयेत्।। 9 ।।
शङ्खं चक्रं गदां चैव पद्मवेदिं चतुष्टये।
अश्रंकोणं षडश्रं वा पञ्चाश्रं विदिशः क्रमात्।। 10 ।।
मूलबेरप्रतिष्ठायामेष एव विधिर्भवेत्।
नारसिंहप्रतिष्ठायां वाराहस्य विशेषतः।। 11 ।।
अष्टबह्नौ विना विप्र अन्यथा दोषकृद्भवेत्।
चतुर्दिक्षु विशेषेण वेदान् संस्थापयेन्मुखम्।। 12 ।।
ऋग्वेदं पूर्वदिग्भागे यजुर्वेदं तु दक्षिणे।
पश्चिमे सामवेदन्तु अथर्वञ्चोत्तरे तथा।। 13 ।।
एवं गुरुविधानेन पुण्याहं वाचयेद्बुधः।
शयनन्तु समभ्यर्च्य शयने सन्निवेशयेत्।। 14 ।।
द्वारादि यजनं कुर्यात् कुम्भे संपूजयेद्धरिम्।
मण्डले वासुदेवन्तु बिम्बे तन्मूर्तिमर्चयेत्।। 15 ।।
शयने शाययेद्देवं क्षौमैराच्छादयेत्परम्।
होमकर्म ततः कुर्यात् प्रत्येकमृत्विजैर्भवेत्।। 16 ।।
द्व्यमेवह्यलंकुर्यात् चतुर्भिर्वापि कारयेत्।
ऋत्विजानामप्यभावे तु आचार्याद्युपकारयेत्।। 17 ।।
अष्टोत्तरशतं होमं तदर्धं मध्यमं भवेत्।
अश्वत्थोदुंबरश्चैव न्यग्रोधः प्लक्ष एव च।। 18 ।।
पलाशः खदिरश्चैव शम्यपामार्ग एव च।
एतेषामप्यलाभे यु पालाशसमिधं हुवेत्।। 19 ।।
समिदाज्येन चरुणा तिलैराज्यैश्च होमयेत्।
होमान्ते तु विशेषेण चतुरन्नं निवेदयेत्।। 20 ।।
पायसं चैव मुद्गान्नं कृसरं गुळमेव च।
शुद्धान्नञ्चैव माषान्नं हरिद्रान्नं तथैव च।। 21 ।।
शिम्बान्नञ्च विशेषेण होमं स्यादष्टकुण्डके।
न्यासहोमं ततः कृत्वा संहृतिन्यासमाचरेत्।। 22 ।।
शोषणादित्रयं कृत्वा सृष्टिन्यासं समाचरेत्।
पञ्चोपनिषदै र्मन्त्रैः सृष्टिसंहारकं चरेत्।। 23 ।।
मन्त्रन्यासं ततः कृत्वा तत्त्वन्यासं समाचरेत्।
तन्त्रन्यासं ततः कृत्वा होमं कुर्यात्पृथक् पृथक्।। 24 ।।
प्राणप्रतिष्ठां च तत्रै वाचरेद्देशिकोत्तमः।
पुनस्संपूजयेद्देवं बलिं दद्यात्समन्ततः।। 25 ।।
देवालयं समासाद्य मार्गत्रयमथाचरेत्।
स्थापनं पुर्ववत्कृत्वा प्रतिष्ठां सम्यगाचरेत्।। 26 ।।
अनुपूजां ततः कृत्वा वास्तुहोमं समाचरेत्।
दिशां होमं ततः कुर्यात् तत्तद्दिङ्मूर्तिमन्त्रतः।। 27 ।।
समिदाज्येन चरुणा प्रत्येकं षोडसाहुतीः।
महाकुम्भस्थ तोयेन प्रोक्षयेच्छिखरोपरि।। 28 ।।
रत्नादिन्यसनं कुर्यात् मुक्तान्यासं समाचरेत्।
पीठन्यासं ततः कृत्वा बहुबेरे तु देशिकः।। 29 ।।
एकबेरे विशेषेण ब्रह्मस्थाने तु विन्यसेत्।
वस्त्रेणाच्छादयेत्पश्चात् बहुदीपसमन्वितम्।। 30 ।।
गन्धलेपं ततः कृत्वा प्रासादस्य समन्ततः।
वास्सुदेवान् प्रतिष्ठाप्य परिवाराननुक्रमात्।। 31 ।।
ततः प्रभाते विमले स्नानकर्म समाचरेत्।
यथा संपूजनं कुर्यात् स्थापनं कौतुकं चरेत्।। 32 ।।
मुहूर्ते शोभने प्राप्ते स्थापनं सम्यगाचरेत्।
लम्बसूत्रन्तु संशोध्य मार्गत्रयमथाचरेत्।। 33 ।।
स्थापनं पूर्ववत्कृत्वा प्रतिष्ठां सम्यगाचरेत्।
अनुपूजां ततः कृत्वा वास्तुपूजां समाचरेत्।। 34 ।।
दिशो होमं ततः कुर्यात् न्यासमेवं समाचरेत्।
पीठन्यासं ततः कृत्वा बहुबेरे तु देशिकः।। 35 ।।
एकबेरे बिशेषेण ब्रह्मस्थाने तु बिन्यसेत्।
वस्त्रैराच्छादयेत्पश्चात् बहुदीपसमन्वितम्।। 36 ।।
देवान् तु प्रतिष्ठाप्य अन्तः परिवारगणान्क्रमात्।
ततः प्रभाते विमले स्नानकर्म समाचरेत्।। 37 ।।
यथा संपूजनं कुर्यात् स्थापनं कौतुकञ्चरेत्।
मुहूर्ते शोभने प्राप्ते स्थापनं सम्यगाचरेत्।। 38 ।।
लम्बसूत्रं ततः कृत्वा अष्टबन्धनमाचरेत्।
पुनः शुद्धिं ततः कृत्वा पूजयित्वा यथाविधि।। 39 ।।
बालबिम्बगतां शक्तिं मूर्तिबिम्बे समर्पयेत्।
तत्स्थानं शोधयित्वा तु कर्मार्चादीन्न्यसेद्बुधः।। 40 ।।
मूलबेरस्य पुरतः उत्सवं सन्निवेशयेत्।
तत्पूर्वे कर्मबेरं तु बलिं दीपञ्च दक्षिणे।। 41 ।।
तस्य दक्षिणपार्श्वे तु स्नपनं सन्निवेशयेत्।
उत्सवस्य च वामे तु तीर्थं शयनमेव च।। 42 ।।
एवं कृत्वा विधानेन कवाटं चापि बन्धयेत्।
त्रिरात्रं बन्धयित्वैवं बहुबेरेन बन्धयेत्।। 43 ।।
चतुर्थेऽहनि संप्राप्ते चतुः स्थानार्चनं चरेत्।
आचार्यं पूजयेत्पश्चात् रत्नहेमाङ्गुलीयकैः।। 44 ।।
गोभूहिरण्यवस्त्राद्यैः क्नय्दानैर्विशेषतः।
ततः प्रभृति विप्रेन्द्र नित्यपूजां समाचरेत्।। 45 ।।
उत्सवं कारयेदेव मन्ते पूजां समाचरेत्।।
इति श्रीपञ्चारात्रं महोपनिषदि अनिरुद्धसंहितायां
प्रतिष्ठाविधानं नाम पञ्चदशोऽध्यायः।


*************------------