← अध्यायः २७ अनिरुद्धसंहिता
अध्यायः २८
[[लेखकः :|]]
अध्यायः २९ →
अनिरुद्धसंहितायाः अध्यायाः

अथ अष्टाविंशोऽध्यायः
श्रीभगवान्--
पुष्ये मासि च मासर्क्षे रजनीस्नानमाचरेत्।
अङ्कुरं कौतुकं कृत्वा मण्डपालंकृतिं तथा।। 1 ।।
द्वारपूजाविधिं चैव चतुस्स्थानार्चनं तथा।
स्नपनं शयनं चैव अधिवासं तथा भवेत्।। 2 ।।
सकलं पूर्ववत्कृत्वा पूर्वकर्मवदाचरेत्।
रजनीसारमादाय पेषदेद्गन्धसंयुतम्।। 3 ।।
पात्रे पात्रे विनिक्षिप्य पूर्वच्चाधिवासयेत्।
अधिवासनवेलायामाकण्ठाच्चरणावधि।। 4 ।।
कुम्भमण्डलकुण्डेषु मुष्टिमात्रेण लेपयेत्।
ततः प्रभाते विमले गन्धवत् परिलेपयेत्।। 5 ।।
पूजया संपुटीकुर्यात् लेपनं सम्यगाचरेत्।
प्रथमं नाभिमानं तु द्वितीयं कटिमानकम्।। 6 ।।
तृतीयं जानुमानं तु चतुर्थं पादमानकम्।
देवीभ्यां नाभिमानं तु प्रभापीठं विलेपयेत्।। 7 ।।
कुम्भमण्डलकुण्डेषु प्रथमं मुष्टिमानकम्।
द्वितीयं द्विगुणं चैव तृतीयं त्रिगुणं भवेत्।। 8 ।।
तुर्यं चतुर्गुणं प्रोक्तं मूलबिम्बे तु पूर्ववत्।
अन्येषु सर्वकार्येषु तथा शेषेषु पूर्ववत्।। 9 ।।
अन्ते महोत्सवं कुर्यात् संस्थाने संनिवेशयेत्।
मासार्धे न तु पश्चार्धे तिलदानं समाचरेत्।। 10 ।।
अङ्कुरादिक्रियास्सर्वाः पूर्ववत् सकलं भवेत्।
तिलदानं ततः कृत्वा ब्राह्मणेभ्यो विशेषतः।। 11 ।।
तिलमिश्रितपिण्डेन पितृदानं समाचरेत्।
माघमासे तु मासर्क्षे पितृपूजां समाचरेत्।। 12 ।।
पात्रालाभे विशेषेण पाटलैः परिपूजयेत्।
पत्रं पुष्पं फलं तोयं गन्धालेपं तु पूर्ववत्।। 13 ।।
इति श्री पाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
तिलदानविधिर्नाम अष्टाविंशोऽध्यायः


**************---------------