जातकपारिजातः/आयुर्दायाध्यायः

(आयुर्दायाध्यायः इत्यस्मात् पुनर्निर्दिष्टम्)
  1. राशिशिलाध्यायः
  2. ग्रहनामस्वरूपगुणभेदाध्शाशः
  3. वियोनिजन्माद्यध्यायः
  4. अरिष्टाध्यायः
  5. आयुर्दायाध्यायः
  6. जातकभङ्गाध्यायः
  7. राजयोगाध्यायः
  8. द्व्यादिग्रहयोगाध्यायः
  9. मान्द्यब्दादिफलाध्यायः
  10. अष्टकवर्गाध्यायः
  11. प्रथमद्वितीयभावफलाध्यायः
  12. तृतीयचतुर्थभावफलाध्यायः
  13. पञ्चमषष्ठभावफलाध्यायः
  14. सप्तमाष्टमनवमभावफलध्यायः
  15. दशमैकादशद्वादशभावफलाध्यायः
  16. स्त्रीजातकाध्यायः
  17. कालचक्रदशाध्यायः
  18. दशापहलाध्यायः
  19. ग्रन्थोपसंहारः

निसर्गपैड्यांशकरश्मिच्क्रनक्षत्रदायाष्टवर्गजाति ।
पराशराद्यिः कथितानि यानि सङ्गृह्य तानि क्रमशः प्रवच्मि ॥ १॥

अथ निसर्गायुषो वर्षसङ्ख्यह् ।

नरवाः ययी द्वु धृतिय्च धृतिय्च कृतिः खबाणा राविपूर्वकाणाम् ।
इमा निरुक्ताः क्रमयो ग्रहाणां नैसर्गिके ह्वायुषि वर्षसङ्ख्याः ॥ २॥

अथ पिण्डायुषो वर्षसङ्ख्यः ।

नवेन्दवो वाणयमाः शरक्ष्मा दिवाकराः पश्चभुवः कुपक्षाः ।
नखाश्च भाखत्प्रमुखप्रहाणां पिण्डायुषोऽब्दा निजतुङ्गानाम् ॥ ३॥

अथ पिण्डायुषः स्पष्टीकरणविधिः ।

निजोश्चशुद्धः खचरो विशोध्योः भमणडलात् षड्भवनोनकश्चेत् ।
यथास्थितः षड्भवनाधिकश्चेल्लीकृतः सङ्गुणितो निजाब्दैः ॥ ४॥

तत्र खाभ्ररसचन्द्रलोचनैरुद्धृते सति यदाप्यते फलम् ।
वर्षमासदिननाडिकार्दकं ताद्धि पीण्डभवमायुरुच्यते ॥ ५॥

स्वोच्चोनस्फुटखेचरं यदि रसादल्पं भचक्रोद्धृतम्
लिप्तीकृत्य निजायुरब्दगुणितं तच्चक्रलिप्ताहृतम् ।
लब्धं वासरनायकादिखचरैर्दृत्तायुरब्दादिकम्
नीचार्द्धक्रमशो वदन्ति भुनयः पैण्डये च नैसर्गिके ॥ ६॥

अथायुषो हरणं होरायाम् ।

नीचेऽतोऽर्त्द्धं ह्वसति हि तत्श्वान्तरस्थेऽनुपातो
होरा त्वांशप्रतिभमपरे राशितुल्यं वदन्ति ।
हित्वा वक्रं रिपुगृहगतैर्हीयते स्वत्रिभागः
सूर्योचिक्षत्रद्युतिषु च दलं प्रोज्भूय शुक्रार्कपुत्रौ ॥ ७॥

क्षोणीपुत्रं वर्जियत्वा रिपुस्थार्व्यंशं नीचस्थानगास्ते तदर्धम् ।
अस्तं याताः शर्व एवार्द्धहानिं कुर्युहित्वा शुक्रमार्तण्डपुत्रौ ॥ ८॥

अथ व्ययादिहरणम्

सर्वार्द्धत्रिचरणपश्चषष्ठभागाः क्षीयन्ते व्ययभवनादसत्सु वामम् ।
सत्स्वर्धं हसति तथैकराशिगानामेकोऽम्श हरति बली तथाऽह सत्यः ॥ ९॥

एकर्क्षोपगानां यो भवति बलाधिको विशेषेण ।
क्षपयति यथोत्कभंशं स एव नान्योऽपि तत्रस्थः ॥ १०॥

अथ क्रुरोदयहरणम् ।

सार्द्धोदितोदितनवांशहतात्समस्ताद् भागोऽष्टयुक्तशतसद्ख्य उपैति नाशम् ।
क्रूरे विलग्नसहिते विधिना त्वनेन सौम्येक्षिते दलमतः प्रलयं प्रयाति ॥ ११॥

लिप्रिभूतैर्लग्नभावैर्नहन्यादायुर्द्धयं खेचराणां पृथक्स्यम् ।
व्योमाकाशत्विन्दुपक्षैर्भजेत्तत् स्वायुर्दायाच्छोध्यमब्दादि लब्धम् ॥ १२॥

एतत् क्रूरे लग्नके सौम्यदृष्टे तस्मिन्पापे तत्फलार्द्धं विशोध्यम् ।
एतरायेनां शसङ्ज्ञे विधेयं पिण्डायुर्वत् कर्म नैसर्गिके च ॥ १३॥

अथ लग्नायुःसाधनम् ।

आयुस्थैतेषु बलाढ्यलग्ने विहाय राशीन् कृतलिप्तिकेऽत्र ।
भक्ते द्विशत्या फलमब्दपूर्वं यत्स्याद्विलग्नायुषि तञ्च योज्यम् ॥ १४॥

लग्नराशिसमाश्वाब्दास्तन्मासाद्यनुपाततः ।
लग्नायुर्द्ष्यमिच्छन्ति होराशास्त्रविशारदाः ॥ १५॥

अथ षड्विधरणम् ।

क्रूरोदयास्तरिपुनीचस्वगीपगानां रिःफायमाननवरन्ध्रकलत्रगानाम् ।
कृत्वा यथाहरणषत्कमिनादिकानां लग्नायुषा सह युते यदि तुल्यमायुः ॥ १६॥

अथ अंशकायुः ।

स्वमतेन किलाह जीवशर्मा ग्रहदायं परमायुपः स्वरांशम् ।
ग्रहभुक्तनवांशराशितुल्यं बहुसाम्यं समुपैति सत्यवाक्यम् ॥ १७॥

सत्योक्ते ग्रहमिष्टं लिप्तिकृत्वा शतद्वयेनास्तम् ।
मण्डलभागविशुद्धेऽब्दाः स्युः शेषात्तु मासाद्याः ॥ १८॥

स्वतुङ्गवक्रोपगतैर्स्त्रसङ्गुणो द्विरुत्तमस्वाम्शकभत्रिभागगिः ।
इयान् विशेषस्तु मदन्तभाषिते समानमन्यत् प्रथमेऽप्युदीरितम् ॥ १९॥

किन्त्वत्र भांशप्रतिमं ददाति वीर्यान्विता राशिसमं च होरा ।
क्रूरोदये चोऽपचयः स नात्र कार्यं च नाब्दैः प्रथमोपदिष्टैः ॥ २०॥

सत्योपदेशो वरमत्र किन्तु कुर्वन्त्ययोग्यं बहुवर्गणाभिः ।
वाचार्यकं त्वत्र बहुघ्नतायामेकं तु शद् तदेव कार्शम् ॥ २१॥

अथ राश्मिजायुः ।

दशगोशरबाणाद्रिवसुसायकरश्मयः दिननायकमुख्येषु निजतुङ्गतेषु च ॥ २२॥

स्वोच्चोनमिष्टखचरं यदि षड्गृहोनं चक्राद्विशोध्य कृलिप्तकमंशुमानैः ॥

हत्वा भचक्रकलिकाहृतमच्दपूर्वं रव्यादिरशिभजनितायुरिति ब्रुषन्ति ॥ २३

अथ रश्मेर्हरणम् ।

स्वराशिकुमतिसुहृत्गृहस्थे वक्रोपगे तद्राद्विगुणिकृताम्युः? ।
वक्रवसानेऽष्टमभागर्कज्यां सपत्नगे द्वादयभागहानिः ॥ २४॥

अस्तङ्गतेषु द्युचरेषु चार्द्धं हित्वा शानिं दानवपूजितं च ।
तद्राश्मियोगे ग्रहदत्तमायुर्महेन्द्रशास्त्रोदितमाहुरार्याः ॥ २५॥

अथ चक्रायुः ।

रव्यादिसप्तग्रहतारकांशभुक्तावशेषाब्दसमूहमायुः ।
सव्यापसव्योपगवाक्यजं वा वदन्ति चक्रायुरिनादिकानाम् ॥ २६॥

अथ दशायुः ।

आदित्यसुख्यनवखेचरयोगताराभुक्तावशिष्टघटिकाजनिवत्सराद्यम् ।
आयुर्दशाजनितमष्टकवर्गजातं यत्प्रोक्तमेव सकलं प्रवदन्ति तज्ज्ञाः ॥ २७॥

अथ बलोपेते शुभदृष्टेऽशसम्भवम् ।
रवौ पिण्डोद्भवं कुर्याच्चन्द्रे नैसर्गिकं क्रमात् ॥ २८॥

जच्चङ्गते रवौ चान्ये बलिष्ठाः केन्द्रकोणगाः ।
सर्वेषु स्वोच्चभावेषु बलिष्ठे शशहंसके ॥ २९॥

एवं चिरायुषां योगोष्वन्येषु गणितेषु च ।
चान्द्रयोगेषु त्र्ये तु चन्द्रे च बलसंयुते ॥ ३०॥

महापुरुषयोगेषु वीर्योत्कटयुतेषु च ।
राजयोगेषु सर्वेषु पैणड्यमाह पराशरः ॥ ३१॥

लग्ने गुरौ कर्मगते च भानौ चन्द्रे सुखे वाऽस्तगते बलाढ्ये ।
केन्द्रत्रिकोणोपचये च सौम्ये पापेष्चथापोक्लिमगेषु पैणड्यम् ॥ ३२॥

पैणड्यं भानौ निसर्गप्रभवमुडुपतौ रश्मिजं सोमपुत्रे
भौमे भिन्नाष्टवर्गोदितमसुरगुरौ कालचक्रोद्भवायुः ।
देवाचार्ये दशायुर्दिनकरतनये सामुदायं बलिष्टे
लग्ने यद्यंशकायुर्भवति बलयुते चाहुराचार्यमुख्याः ॥ ३३॥

अथायुषः पष्टीकरणम् ।

आयुरब्दादिकं सर्वं निश्चलेन गुणिकृतम् ।
मातङ्गेन हृतं लब्धं सौरमानायुरुच्यते ॥ ३४॥

आयुषोऽधिकारिणः ।

ये धर्ममार्गनिरता द्विजदेवभक्ता ये पव्यभोजनरता विजितेन्द्रियश्च ।
येमानवाद्वृतिसत्कुलशीलसीमास्तेषामिदं कथितमायुरुदारधीभिः ॥ ३५॥

ये पापलुब्धाश्वोराश्च देवब्राह्मणनिन्दकाः ।
सर्वाशिनश्च ये तेषामकालमरणं नृणाम् ॥ ३६॥

धर्मे विकल्पबुद्धीनां दुःशीलानां च विद्विषाम् ।
ब्राह्मणानां च देवानां परद्रव्यापहारिणाम् ॥ ३७॥

भयक्कराणां सर्वेषां मूर्खाणां पिशुनस्य च ।
स्वधर्माचारहीनानां पापकर्मोपजीविनाम् ॥ ३८॥

शास्त्रेष्वनियतानां च मूढानामपमृत्यवः ।
अन्येषामुत्तमायुः स्यादिति शास्त्रविदो विदुः ॥ ३९॥

अथ नानाजातीयमायुः ।

गृध्रोलुकशुकष्त्राड्क्षसर्पाणां च सहस्त्रकम् ।
श्येनवानरमल्लुकमणडुकानां शतत्रग्रम् ॥ ४०॥

पश्चाशदुत्तरशवं राक्षसानां प्रकीर्तितम् ।
नराणां कुञ्जराणां च विंशोत्तरशतं विदुः ॥ ४१॥

द्युत्रिंशदायुरश्चानां पश्चविंशत् खरोष्टूयोः ।
वृषमाहिषयोश्वैश्व चतुर्वशतिवत्सराः ॥ ४२॥

विंशत्यायुर्मयूराणां छागादीनां च षोडश ।
हंसस्य पङ्चनवकं द्वादशाब्दाः पिकाः शुकाः ॥ ४३॥

तद्वत्पारावतानां च कुक्कूटस्याष्टवत्सराः ।
बुद्बुदानामणडजानां सप्तसङ्गथाः समाः स्मृताः ॥ ४४॥

आरिष्टदशा ।

त्रिमणडलेष्वथैकस्मिन् पापस्तिष्ठति दुर्बलः ।
न सौम्यग्रहसंयुक्तस्तदशान्ते मृतिं वदेत् ॥ ४५॥

राशिसन्धिस्थखेटानां दशा रोगप्रदा भवेत् ।
त्रिंशद्भागमनुक्रान्तदशायां मरणं नृणाम् ॥ ४६॥

षष्ठाष्टमस्थो रिपुदृष्टमूर्त्तिः पापग्रहः पापगृहोपगश्चेत् ।
स्वान्तर्दशायां मरणं नराणां वदन्ति युद्धे विजितस्य दाये ॥ ४७॥

पङ्चम्यारदशा मृत्युं दद्यात्षष्ठी गुरोर्दशा ।
शनेश्चतुर्थी मृत्युः स्यादशा राहोस्तु पञ्चमी ॥ ४८॥

नीचारातिविमूढस्य विपत्प्रत्यारिनैधनाः ।
दशा दद्युर्मृतिं तस्यं पापयुक्ता विशेषतः ॥ ४९॥

तत्तद्भावार्थकामेशदशास्वन्तर्दशासु च ।
तत्तद्भावविनाशः स्यात् तद्युक्तेक्षितकारकैः ॥ ५०॥

अष्टमस्य त्रिभागांशपतिस्थितगृहं शनौ ।
तदीशानवभागर्क्ष गते वा मरणं भवेत् ॥ ५१॥

अथ च्छिद्रग्रहाः ।
रन्ध्रेश्वरो रन्ध्रयुक्तो रन्ध्रष्टा स्वरेश्वरः ।
रन्ध्राधिपयुतश्चैव चतुःषष्टयंशनायकः ॥ ५२॥

रन्ध्रे श्वरातिशत्रुश्च सप्त च्छिद्रग्रहाः स्मृताः ।
तेषां मध्ये बली यस्तु तस्य दाये मृतिं वदेत् ॥ ५३॥

तत्तद्भावाद्वपयस्त्थस्य तद्भावाधीश्वरस्य वा ।
वीर्योर्पेतस्य खेटस्य पाके मृत्युर्न संशयः ॥ ५४॥

अथ द्रेक्काणस्वरूपम् ।

कुलीरमीनालिगता दृगाणाः मध्यावसानप्रथमा भुजङ्गाः ।
अलिद्वितीयो मृगलेयपूर्वः क्रमेण पाशो निगडो विहङ्गः ॥ ५५॥

विलग्नजन्मद्रेक्काणाद्यस्तु द्वाविंशाति स्वरः ।
सुधाकरोपगांशर्क्षात् चतुःषष्ट्यंशको भवेत् ॥ ५६॥

अथ जीघदेहमृत्युसंज्ञाः ।

लग्नं पश्चहतं च मान्दिसहितं प्राणस्फुटं प्राणिनाम्
चन्द्र्स्य स्फुटमष्टकेन गुणितं देहं समान्दिस्फुटम् ।
सप्तघ्नं गुलिकस्तुटं सह दिवानथेन मृत्युर्भवेत्
तस्माज्जीवकलेवरैक्यविपुले जातश्विरं जीवति ॥ ५७॥

अथ निर्याणसमयाः

जीवमृत्युतनुयोगराशिगे गोचरेण रविजे धनक्षयः ।
तन्त्रिकोणगृहगेऽथवा नृणां तन्नवांशकयुते मृतिं वदेत् ॥ ५८॥

भावत्रिकोणगे मन्दे भावनाशं वदेद्वुधः ।
भावाधिपतिकोणे वा गुरौ प्राप्ते मृतिर्भवेत् ॥ ५९॥

लग्नाकर्कमान्दिस्फुटयोगराशेरधीश्वरो यद्भवनोपगस्तु ।
तद्राशिसंस्थे पुरुहूतवद्ये तत्कोणगे वा मृतिमेति जातः ॥ ६०॥

स्फुटे विलग्ननाथस्य विशोध्य यमकण्टकम् ।
तदेआशिवभागस्थे जीवे मृत्युर्न संशयः ॥ ६१॥

मान्दिस्फुटे भानुस्फुतं विशोध्य राश्यंशकोणे रविजे मृतिः स्यात् ।
धूमादिपङ्चग्रहयोगराशिद्रेक्काणयातेऽर्कसुते च मृत्युः ॥ ६२॥

मान्दिस्फुटोदितनवांशगतेऽमरेज्ये तद्द्वादशांशसहिते दिननाथसूलौ ।
द्रेक्कणकोणभवने दिनपे च मृत्युर्लग्नेन्दुमान्देयुतभेऽश॥ओदये स्यात् ॥ ६३॥

विलग्नमान्दिस्फुटयोगमांशं निर्याणमांसं प्रवदन्ति तज्ज्ञाः ।
निर्याणचन्द्रे गुलिकेन्दुयोगो लग्नं विलग्नार्क्किसुतेन्दुयोगम् ॥ ६४॥

गुलिकं रविसूनुं च गुणित्वा नवसङ्गयया ।
उभयोरैक्यराशगृहगे रविजे मृतिः ॥ ६५॥

षष्ठावसानरन्ध्रेशस्फुटैक्यभवनं गते ।
तत्रिकोणोपगे वाऽपि मन्द् मृत्युभयं नृणाम् ॥ ६६॥

जीवे नन्दहते विरिङ्चिगुणितं मन्दं च मान्दिस्फुटम्
संयोज्यं पुनरक्कवृद्धिभिनजं मन्दात्मजं योजयेत् ॥

तदेवेशपुरोहितस्फुटचयप्राप्तं नवांशं गते
जीवे गोचरगे यदि नृणां निर्याणकालो भवेत् ॥ ६७॥

भानुस्फुटे नवहते रविजं च मान्दिं हत्वा ग्रहैरतदिनराशिगणेषु योज्यम् ।
मान्दि पुनश्च नवकेन हतं च युव्ज्यात् तद्राशिकांशगतपूषणि मृत्युकालः ॥ ६८॥

सुतेशसंयुक्तनभश्वराणाम् दशाब्दसङ्गया दिननायकाप्ताः ।
तच्छेषिते मासि मृतिं नराणां वदन्ति लग्नेशयुतग्रहैर्वा ॥ ६९॥

चन्द्रस्फुटे नवकसङ्गुणिते तु मान्दिं मन्दं च नन्दहतमिन्दुनियोजनीयम् ।
कृत्वा पुर्ननवहतार्कसुतं समेतं यत्तन्नवांशकशशी मरणप्रदः स्यात् ॥ ७०॥

जतोऽह्नि चेदर्कशानिस्फुटौक्यतारादिनिर्याणदशा प्रकल्प्या ।
तारेशराद्दुस्फुटयोगतारापूर्वा दशाऽनिष्टकरा रजन्याम् ॥ ७१॥

अथ निर्याणहेतुः ॥

उदयाद्द्वाविंशतिकं द्रेक्काणं कारणं मृत्योः ।
तस्याधिपस्य निर्याणं सूच्येद्विधिवत्तमः ॥ ७२॥

ज्ञेया जन्मानि यन्नवांशकगतो मान्दिस्तदोयास्तके
राशौ तिष्ठति चेत् शुभस्तु बलवान् सौख्येन नूनं मृतिः ।
भूपुत्रे समरेण सूर्यतनये चोरादिभिर्दानवैः
सर्पाद्यैश्च तथा नृपभयात्क्षिणोडुपे तोशजात् ॥ ७३॥

रन्ध्रं येन निरीक्षितं बलवता तद्धातुकोपन्मृतिः
सूर्यादभ्रिजलायुधव्वरककक्षुत्तृट्कृतैश्चामयैः ।
लग्नादष्टमधामपे तनुगते कालस्य कालस्य यदेहजैः
छिद्राम्शे च चरस्थिरोभयगते देशान्तरे स्वे पाथि ॥ ७४॥

शून्यागारे रन्ध्राशौ बलिष्ठैरादित्याद्यैर्वीक्षिते स्वेचरेन्दैः ।
नो चेन् छिद्रस्थानयातैश्च नो चेत् तद्रद्रेक्काणस्वामिना मृत्युमेति ॥ ७५॥

रव्यादिखेटनिजधातुभवामयेन जातस्तदीयखललीङ्करपीडया वा ।
रन्ध्रे शुभग्रहयुते तु विलापहेतुं सौख्येन मृत्युभुपयाति शुभोपयाते ॥ ७६॥

तुलायां रुधिरे प्राप्ते वृषभस्थे दिवाकरे ।
चन्द्रे मन्दगृहं प्राप्ते विणमध्ये मरणं भवेत् ॥ ७७॥

बलिना शानिना दृष्टे क्षीणेन्दौ निधनाश्रिते ।
गुदाक्षिरुकपीडया वा मृत्युः शस्त्रकृतो भवेत् ॥ ७८॥

लग्नाच्छिद्रत्रिकोणस्थैरर्कारार्किनिशाकरैः ।
मृत्युः स्याच्छैलपातेन वज्ञकुढ्यादिभिश्च वा ॥ ७९॥

भौमारुणौ यदि परस्परराशियुक्तौ केन्द्रस्थितौ निधननावकखेचरेन्द्रात् ।
जातोऽघसानसमये क्षितिपालकोपात् शूलादिकायुधवरैनिधनं समेति ॥ ८०॥

चन्द्रे तनौ दिनकरे विबलेऽष्टमस्थे
लग्नाद्व्यये सुरगुरौ सुखगे च पापे ।
जातस्य तस्य शयनाच्च्युतहेतुमृत्युः
शस्त्रेण वा निशि निधादकृतेन वा स्यात् ॥ ८१॥

लग्नेशे निधनांशस्थे मूढे षष्ठगतेऽथवा ।
क्षुवाधया च मरणं बन्धुहीने महीतले ॥ ८२॥

आयुर्विलग्नाधिपती बलेन हीनौ धरासूनुरृणोशयुक्तः ।
युद्धे मृतिं तस्य वदन्ति तज्ज्ञाः शस्त्रेण जातस्य मृतिं विशेषः ॥ ८३॥

लग्नेश्वरे वाहननाथयुक्ते वागीश्वरेणापि युते त्वजीर्णात् ।
दारेश्वरे वाहनावित्तराशिनाथान्विते वा मरणं त्वजीर्णात् ॥ ८४॥

भुक्त्यंशपो भानुसुतेन युक्तो दुःस्थानगो वा विषभक्षणे ।
सहार्हना वा शिखिना च तस्य मृत्युर्भवेद्रज्जुनिबन्धने ॥ ८५॥

पिशाचपीडाऽग्निजले विपत्स्याद्भौमहिमन्दान्यतमेन युक्त ।
क्षीणे शशाङ्के निधनस्थिते च दुःस्थे त्वपस्मारभयान्मृतिः स्यात् ॥ ८६॥

रन्ध्रस्यानगते सूर्ये भौमे वा बलवजिते ।
वित्ते पापग्रहैर्युक्ते पित्तरोगान्द्मृतिं वदेत् ॥ ८७॥

जलराशिगते चन्द्रे चाष्टमस्थेऽथवा गुरौ ।
पापग्रहेण सन्दृष्टे क्षयरोगान्मृतिं वदेत् ॥ ८८॥

अष्टमस्थानगे शुक्रे पापग्रहनिरीक्षिते ।
वातरोगात्क्षयाद्वाऽपि प्रमेहाद्वा मृतिं वदेत् ॥ ८९॥

सूर्यस्थानगते सौम्ये पापग्रहनिरीक्षिते ।
त्रिदोषान्मरणं विन्द्याज् ज्वररोगेण वा वदेत् ॥ ९०॥

मृत्युस्थानगते राहौ पापग्रहनिरीक्षिते ।
पिटकाद्युष्णरोगाद्वा सर्पदोषान्मृतिर्भवेत् ॥ ९१॥

पराभवगते राहौ पापग्रहनिरीक्षिते ।
मसूरिकादिरोगाद्वा पित्तभ्रंशान्मृतिं वदेत् ॥ ९२॥

अथ हस्तादिविच्छेदयोगाः ।

धर्मे शनौ चाथ गुरौ तृतीये करच्छिदः स्याग्निधने व्यये वा ।
कर्मस्थिताश्चेद्यदि राहुन्मन्दसौम्याः करच्छेद्युतोऽत्र जातः ॥ ९३॥

शुक्रेण दृष्टे यदि रन्ध्रनाथे सूर्ये शनौ वा फाणिनाथयुक्ते ।
क्रूरादिषष्ट्यंशसमन्विते वा विच्छेदनं तच्छिरसो वदन्ति ॥ ९४॥

मन्दे विलग्ने मदने सराहौ कन्यान्विते भार्गवनन्दने च ।
क्षीणे शशाङ्के मदराशियुक्ते विच्छिन्नहस्तश्च पदेन सार्द्धम् ॥ ९५॥

भूसूनुलग्ने यदि वा तदंशे सूर्यान्विते कृष्णानिशाकरे तु ।
फणीशचन्द्रात्मजसंयुतेऽर्कराशौ यदा तर्ह्युदरप्रभेदम् ॥ ९६॥

मन्दोदये सौम्यदृशा विहीने सर्पार्कयुक्ते यदि कृष्णचन्द्रे ।
नाभिप्रवेशोदरभेदमाहुः शस्त्रेण जातस्य प्राशराद्याः ॥ ९७॥

अथ दुर्मरणयोगाः ।

षष्ठाष्तमव्यये चन्द्रे लग्ननाथेन वीक्षिते ।
मन्दमान्द्यगुसंयुत्क्ते तस्य दुर्मरणं वदेत् ॥ ९८॥

मेषुरणस्थे यदि चित्रभानौ भौमे चतुर्थे न च सौम्युयुक्ते ।
सौम्ये विलग्नोपगते तु मृत्यु गोशृङ्गतः शूलनिपाततो वा ॥ ९९॥

दशमसुखसमेतैः पापदृष्तैश्च सय्म्यै-
रुदयनिधनयातैः शूलपातान्मृतिः स्यात् ।
शशिनि तनुगृहस्थे बन्धुगे न्भानुपुत्रे
कलहजनितदोषैरम्बरस्थे च भौमे ॥ १००॥

लग्नं गते दिनकरे तरुणीगतेन्दौ पापेक्षिते कलहतोयभयान्मृतिः स्यात् ।
लग्ने दिनेशशशिनौ द्विशरीरकेऽन्ये पापेक्षिता यदि बहुदकशृङ्गदष्टात् ॥ १०१॥

तुहिनकिरणलग्नात् पापखेटोपयाते नवमतनयराशौ पापखेटेक्षिते वा ।
भुजगनिगडपाशे रन्ध्रजन्मत्रिमागे जननसमयलग्नान्मृत्युद्बन्धनेन ॥ १०२॥

मीनोदये शशिरवी यदि पापयुक्तो पापेऽष्टमे च मरणं रभणीकृतं स्यात् ॥

भौमे सुखे दिनकरे यदि वा मदस्थे मन्देऽष्टमे शशिनि चान्नविशेषजन्यम् ॥ १०३॥

मन्दे धने सुखगते शशिनि क्षमाजे मानस्थिते व्रणकृतेन मृतिं समेति ।
बन्धुस्थेऽवनिसुते धनगे शशाङ्के भानौ नभस्थलगते तु गजाश्वयानात् ॥ १०४॥

रन्ध्रे शनौ वियति हीनबले शशङ्के भानौ सुखे निभृतकाष्ठहतेन मृत्युः ।
पापान्तरे जनलग्नपतौ सकेतौ लग्नाष्तमे खलयुते साति मातृकोपात् ॥ १०५॥

सुखास्प्दस्थैरशुभैर्ग्रहेन्दैस्त्रिकोणगैर्वाऽथ विलग्नराशौ ।
रन्ध्रेश्वरे भूतनयेन सार्द्ध उद्बन्धनात्तस्य मृतिं वदन्ति ॥ १०६॥

लग्ने रवौ सुते मन्दे रन्ध्रस्थे तृडुनायके ।
धर्म गते धरासूनौ वृक्षाशबिभयान्मृतिः ॥ १०७॥

पापेष्वाज्ञाबन्धुराशिस्थितेषु क्षीणे तारान्गयके शत्रुराशौ ॥

लग्नाच्छिद्रस्वानराशि गते वा यात्राकाले शत्रुदोषान्मृतिः स्यात ॥ १०८॥

लग्नान्त्यगौ भानुधराक्रमारौ दिनेशचन्द्रेन्दुसुता मदस्थाः ।
सुरालथोद्यानवनप्रदेशे प्रवासभूमौ भ्रियते तु जातः ॥ १०९॥

लग्नाष्तमे पापयुतेऽष्टमेशे रिःफोपयाते यदि केन्द्रगे वा ।
लग्नेश्वरे हीनबलेन युक्ते दुर्मार्गर्दोषात्प्रवदन्ति मृत्युम् ॥ ११०॥

भौमार्कजक्षेत्रगते शशाङ्के पापेक्षिते पापखगान्तरस्थे ।
कन्यागृहे वा हिबुकोपयाते मृतिं वदेदग्निजशस्त्रपातैः ॥ १११॥

यादि विषघटिकायामष्टमे पापयुक्ते विंषशिखिभवसस्त्रैर्जायते तस्य मृत्युः ।
बहुदिविचरयुक्ते लग्नपे साष्टमेशे बहुजनमृतिकाले मृत्युमेति प्रजातः ॥ ११२॥

लग्नेशस्थनवांशस्य राशिकोपोद्भवामयैः ।
मृत्युं तस्य वदन्त्येके हौरिका मुनिपुङ्ग्रवाः ॥ ११३॥

होरेशऽशगते तु तुम्दुरगृहे तापस्वराग्न्युद्भवै-
रूक्षे श्वासविकारशूलजनितैर्युग्मे शिरशूलजैः ।
वातोन्मादमवैः कूलीरभवने सिंहे विषस्फोटकैः
कन्यवां जठराम्निगुह्यजनितैर्जातस्य मृत्युं वदेत् ॥ ११४॥

जूकेशोकचतुष्पदज्वरभषैः कीटेऽस्मशस्त्रादिभि-
चापे तीव्रमरूद्भषैर्मृगसुखे ज्वाघ्रादिशूलामयैः ।
कुम्भे ज्याघ्रवधूकृतैरनिभिषे तोयातिसायिर्मृतिम्
सङ्घ्रस्थांशगता प्रचारधरणी जातस्य मृत्युप्रदा ॥ ११५॥

अथ बिर्याणदिग्ज्ञनानम् ।

निशि बलयुतराशौ लग्नयातेऽह्निकाले
यदि दिनबलयुक्ते जन्मलग्ने रजन्याम् ।
उदयगनवभागे स्वामियोगेक्षितानाम्
दिशि मृतिमुपयाति स्थानवीर्याधिकस्य ॥ ११६॥

अथ मोहकालः शषपरिणामश्च ।

होरशेषनवांशमानघटिका मोहः स्वभांशेक्षिते
पापैस्तद्द्विगुणीकृतस्त्रिगुणितः सौम्यैरवस्थात्मकः ।
क्रूरापश्वरसौम्यमिश्रतनुगैर्द्वाविंशतित्र्यंशकै-
र्न्नशं याति शशीरमग्निजलसम्भिश्रश्वमुख्यैः क्रमात् ॥ ११७॥

अथ मरणानन्तरं गतिज्ञनम् ।

देवमर्त्यपितृनारकालयप्राणिनो गुरुरिनक्षभासुतौ ।
कुर्युरिन्दुभृगुजौ बधार्कजौ मृत्युकालभवलग्नगा यदि ॥ ११८॥

भूश्वक्रं स्यात् तुम्बुराद्यं चतुष्कं सिंहागाराद्यं भुवश्वक्रमाहुः ।
चापादिस्थं तत्सुवश्वक्रजन्यं जीवो मृत्युक्षेत्रलोकं समेति ॥ ११९॥

रिःफाधीशे पापषष्त्यंशयाते पापैर्दृष्टे नारकं लोकमेति ।
राहौ रिःफे मान्दिरन्ध्रेशयुक्ते शत्रुस्थानस्वामिदृष्टे तथा स्यात् ॥ १२०॥

उच्चस्थे शुभखेचरे व्ययगते पापग्रहैः शोभनैः
सन्दृष्टे शुभवर्गके च विपुलं स्वर्गादिभोगं वदेत् ।
कर्मस्थानपतौ पुरन्दरगुरौ रिःफोपयातेऽथवा
सौम्यव्योमनिवासदृष्टिसहिते तस्यामरत्वं भवेत् ॥ १२१॥

बृहस्पतौ चापनवांशकस्थे बलान्विते कर्कटलग्नयाते ।
त्रिभिश्वतुभिः सह कण्टकेषु नभश्वरैर्ब्रह्मपदं प्रयति ॥ १२२॥

धनुविलग्ने यादि तुम्बुरांशके लग्ने गुरौ दानवपूजितेऽस्तगे ।
कन्यागते शीतकरे बलान्विते परं पदं लोकमुपैति शावतम् ॥ १२३॥

अध्यायोपसंहारः

निसर्गदायप्रमुखायुरब्दस्फुटक्रियामृत्युदशाप्रभेदाः ।
निर्याणकालप्रभवाश्व सर्वे सक्कीर्तिता भानुमुखप्रसादात् ॥ १२४॥

इति क्षीनवप्रहकृपया वैद्यनाथविरचिते जातकपारिजाते
आयुर्दायाध्यायः पङ्चमः ॥ ५॥