जातकपारिजातः/मान्द्यब्दादिफलाध्यायः

(मान्द्यब्दादिफलाध्यायः इत्यस्मात् पुनर्निर्दिष्टम्)
  1. राशिशिलाध्यायः
  2. ग्रहनामस्वरूपगुणभेदाध्शाशः
  3. वियोनिजन्माद्यध्यायः
  4. अरिष्टाध्यायः
  5. आयुर्दायाध्यायः
  6. जातकभङ्गाध्यायः
  7. राजयोगाध्यायः
  8. द्व्यादिग्रहयोगाध्यायः
  9. मान्द्यब्दादिफलाध्यायः
  10. अष्टकवर्गाध्यायः
  11. प्रथमद्वितीयभावफलाध्यायः
  12. तृतीयचतुर्थभावफलाध्यायः
  13. पञ्चमषष्ठभावफलाध्यायः
  14. सप्तमाष्टमनवमभावफलध्यायः
  15. दशमैकादशद्वादशभावफलाध्यायः
  16. स्त्रीजातकाध्यायः
  17. कालचक्रदशाध्यायः
  18. दशापहलाध्यायः
  19. ग्रन्थोपसंहारः

मान्द्यब्दादिफलानि वाच्मि गुलिके लग्नस्थिते मन्दधी
रोगी पापयुते तु वङ्चनपरः कामी दुराचारवान् ।
वित्तस्थे विषयातुरोऽट्नपरः क्रोधी दुरालापवान्
पापव्योमचरान्विते गतधनो विद्यार्विहीनोऽथवा ॥ १॥

विरहगर्वभदादिगुणैर्युतः प्रचुरकोपधनार्जनसम्भ्रमः ।
विगतशोकभयश्च विसोदरः सहजैधामनि मन्दसुते यदा ॥ २॥

हिबुक्रभवनसंस्थे मन्दजे वीतविद्याधनगृहसुखबन्धुक्षेत्रयातोऽटनः स्यात् ।
तनयैभवनयाते मन्दसूनौ विशीलश्चलमतिरधबुद्धिः स्वल्पपुत्रोऽल्पजीवी ॥ ३॥

बहुरिपुगणहन्ता भूपविद्याविनोदी यदि रिपुर्गृहयाते मन्दपुत्रे तु शूरः ।
कलहकृदिनपैत्रे कामयाते कुदारः सकलजनविरोधी मन्दबुद्धिः कृतघ्नः ॥ ४॥

विकलनयनवक्रः स्वल्पदेहोऽष्टमस्थे गुरुजनपितृहन्ता नीचकृत्यो गुरुस्थे ।
अशुभशनसमेतः कर्मगे मन्दसूनौ निजकुलहितकर्माचारहीनो विमानः ॥ ५॥

अतिसुखधनतेजोरूपवान् लाभयाते दिनकरसुतपुत्रे चाग्नजं हन्ति जातः ।
विषयरहितवेषो दीनवाक्यः प्रवीणो निखिलधनहरः स्यान्मदजेरिःफयाते ॥ ६॥

मान्दित्रिकोणोपगते विलग्ने रद्द्वादशांशे यदि वा नवांशे ।
मान्द्यान्विता मान्दियुतर्क्षनाथाह् सर्वे सदाऽनिष्टकरा भवन्ति ॥ ७॥

अथ ग्रहयुक्तमान्दिफलम् ।

संयुक्ते यदि भास्करेण गुलिके जातः पिटृद्वेषको
मातृक्लेशकरस्तु शीतरुचिना भौमेन वीतानुजः ।
सोन्मादः शशिजेन देवगुरुणा पास्वण्डको दूषकः
शिक्रेण प्रमदाकृतामयहतो नीचाङ्गनावल्लभः ॥ ८॥

जातः सौख्यरतस्तु मन्दतनये मन्देन युक्ते यदा
सर्पेणैव विध(घ)प्रदस्तु शिखिना वह्निप्रदो जायते ।
भिक्षुः स्याद्विषनाडियुक्तगृहगे भूपालकोऽपि ध्रुवं
जातस्योपखगान्विता गगनगाः कुर्वन्त्यनिष्टं फलम् ॥ ९॥

अथ संवत्सरफलम् ।

प्रभवशरदि जातः साहसी सत्यवादी सकलगुणसमेतः कालविधर्मशाली ।
विभवशरदि कामी निर्मलो नित्यतुष्टः प्रबलधनसमेतो बन्धुविद्यायशस्वी ॥ १०॥

शुक्लाब्दे परदारको गतबलस्त्यागी मनस्वी भवे-
न्मन्त्री कार्यपरोऽतिभाषणपटुर्जातः प्रमोदाभिधे ।
धर्मी दानपरायणः सुतधनः शान्तः प्रजोत्मत्तिजो
नितिज्ञो निपुणः कृपालुरनिशं चाङ्गिरसाब्दे धनी ॥ ११॥

जातः श्रीमुखत्रत्सरे परवधूलोलः शुचिर्वित्तवान्
योगी राजकरो महाधनबलख्यातो भवाब्दे भवः ।
लुब्धश्चङ्चलधीः कृशामयतनुः क्रोधी युवब्दे भिषक्
जातो धातुभवोऽन्यदारनिरतः कार्यार्थवादी शठः ॥ १२॥

श्रीमानीश्चरवत्सरे बलमतिजार्तो गुणग्राहकः
सत्कर्मा बहुधन्यवत्सरभवो भोगी वणिगवृत्तिमान् ।
क्रूरः पापरतः प्रभाथिशरदि क्रोधी विबन्धुः सुखी
जातो विकमवत्सरे यदि धनी सेनापतिः शौर्यवान् ॥ १३॥

वृषरदि दरिद्रोवीतलज्जो विकर्मा दिनकरसमतेजोरूपवान् वित्रभानौ ।
यदि निजकुलविद्याचारधर्मः सुभानौ बहुधनबलशाली तारणब्दे धिवेकी ॥ १४॥

जातः पार्थिववत्सरे नरपतिः श्रीमानतुल्यः श्सुखी
कामी भीरुरशीलवित्तगुणवान् पापी व्ययाब्दे यदि ।
वाग्मी सर्वजिदब्दकेऽतिबलवान् शास्त्री गुणी तत्त्ववित्
सम्पन्न्प् यदि सर्वधरिजनितः शिल्पी नृपालप्रियः ॥ १५॥

शोकी दुष्टपरोऽतिपापनिरतः क्रूरो विरोध्यब्दके
मायावी मदनातुरो विकृतिजो मन्त्रक्रियातन्त्रधीः ।
निर्मोही विगुणोऽतिदीनवचनः पापी स्वराब्दे खलः
स्रवानन्दकरो नृपप्रियनरो मन्त्रार्थविन्नन्दने ॥ १६॥

विजयशरदि धर्मो सत्यसम्पन्नशाली
यदि जयशरदिस्याद्राजतुल्यो नृपो वा ।
मदनरतिविलो९लो मन्मथाब्दे जितारि-
र्गुणधनरहितः स्याद्दुर्भस्वाब्दे विशीलः ॥ १७॥

दुष्टास्मा यदि हेमलम्बिजनितः कृष्यादिकर्मोत्सुकः
श्रीमान्विप्रजनाश्रितः फलपरित्यागी विलम्ब्यब्दके ।
रोगी भीरुरवित्तवान चलमतिर्नीचो विकार्यब्दके
शार्वर्यामतिवित्तभोगसुमनाः सत्यव्रताचारवान् ॥ १८॥

शान्तोदारकृपाकरः प्लवभवेः शूरः स्वधर्माश्रितो
जातः स्त्रीजनवङ्चितः शुभकृति प्राज्ञः शुभाङ्गः सुधीः ।
ज्ञानी शोभकृति क्षितीशगुणवान् विद्याविनोदप्रियो
दुर्भोगी परदारकः शठभतिः क्रोध्यब्दजः क्रोधयुक् ॥ १९॥

मानी हास्यरसप्रियो गुणधनश्लाधी च विश्वावसौ
दुष्टाचारपरः पराभवशरज्जातः कुलघ्वंसकः ।
कामी बन्धुरतः प्लवङ्गजनितो बालप्रियो मन्दधी-
देर्वाराधनतत्परोऽतिसुभगः शौर्यान्वितः कीलके ॥ २०॥

शान्तः सर्वजनप्रियोऽतिधनिकः सौम्यान्दजो धैर्यवान्
नानाशास्त्रविशारदो विकलधीः साधारणाब्दे नरः ।
आशालुश्च विरोधकृद्भवनरः क्रोधी दरिद्रोऽटनो
दुशीलः परिधाविवत्सरभवः पारुष्यवाग्वित्तवान् ॥ २१॥

जातो बन्धुविरागकृत् परवधूलोलः प्रमादीजनि-
मोर्दात्मा निखिलागमश्रुतिपरश्चानन्दजस्तत्त्ववित् ।
पापी राक्षसवत्सरे यदि वृथालापोऽपकारी सतां
दाता दानगुणान्वितोऽनलभवः शान्तः सदाचारवान् ॥ २२॥

योगी पिङ्गलवत्सरे जितमना जातस्तपस्वी भवेत्
कालज्ञो यदि कालयुक्तशरदि श्रीभ्प्गसत्कर्मवान् ।
सिधार्थो गुरुदेवभक्तिनिरतः सिद्धाथिजातः सुधी-
र्जरो रौद्रेसमुद्रवः कुटिलधीर्मानी दुराचारवान् ॥ २३॥

कामी दुर्गतिवत्सरे जडमतिः शोकाभितप्तः खलः
स्थूलोरूदरबाहुमस्तकतनुः स्थाद्दुदुभौ वित्तवान् ।
प्राज्ञः सत्यरतः सुखी च रुधिरोद्रार्यब्दजो वित्तवान्
शान्तो बन्धुजनप्रियोऽतिसुभगो रक्ताक्षिजः शीलवान् ॥ २४॥

जातो जारः क्रोधनाब्दे कुमार्गी बन्धुद्वेषी चोरनिष्ठारतः स्यात् ।
शिष्टाचारः सुप्रसन्नः सुरूपो मानी वीतारातिरिगः क्षयाब्दे ॥ २५॥

अथायनफलम् ।

उत्तरायनसमुद्भवः पुमान् नयोगनिरतश्च निष्ठिकः ।
दक्षिणयनभवः प्रगल्भवः भेदबुद्धिरभिमानतत्परः ॥ २६॥

अथर्तुफलम् ।

दीर्घानिको वसन्तसमये जातः सुगन्धप्रियो
ग्रिष्मतै धनतोयसेव्यचतुरो भोगी कृशाङ्गः सुधी ।
क्षारशीरकटुप्रियः उवचनो वर्षर्तुजः स्वच्छधीः
पुण्यात्मा सुभ्खः सुखी यदि शरत्कालोद्भवः कामुकः ॥ २७॥

योगी कृशाङ्गः कृषक्ष्च भोगी हेमन्तकालप्रभवः समर्थः ।
स्नानक्रियादानरतः स्वधर्मी मानी यशस्वी शिशिरर्तुजः स्यात् ॥ २८॥

अथ मासफलम्

चैत्रे स्र्वकलागमश्रुतिपरो नित्योत्सवः श्रीरतो
वैशाखे यदि सर्वशास्त्रकुशलः स्वातन्त्रिको भूपतिः ।
ज्येष्ठे मासि चिरायुरर्थतनयी मन्त्रक्रियाकोविद-
श्राषाढेऽतिधनी कृपालुरनिशं भोगी परद्वेषकः ॥ २९॥

जातः श्रावणमासि देवधरणीदेवार्चने तत्परो
नानादेशरतश्च भाद्रपदजस्तन्त्री मनोराज्यवान् ।
मासो चाश्चयुजि स्वक्रीयजनविद्वेषी दरिद्रश्चलः
पुष्टाङ्गः कृषको विशालनयनो वित्ताधिकः कार्तिके ॥ ३०॥

सुरगुरुपितृभक्तो मार्गशीर्षो च धर्मी धनगुणबलशाली तुङ्गनासस्तु पुष्ये ।
खलमतिरतिधर्माचारवान् माधमासि प्रतिदिनमुपकर्ता फाल्गुने गानलोलः ॥ ३१॥

अथ पक्षफलम् ।

व(ब)क्षपक्षे यदि पुत्रपौत्रधनाधिको धर्मरत्ः कृपालुः ।
स्वकार्यवादी निजभातृभक्तः स्वबन्धुवैरी यदि कृष्णपक्षे ॥ ३२॥

अथ कालफलम् ।

जातः प्रत्युषसि स्वधर्मनिरतः सत्कर्मजीवी सुखी
मध्याह्वे यदि राजतुल्यगुणवान् जातोऽपराहे धनी ।
सायङ्कालभवः सुगन्धवनितालोलः खलात्माऽटनो
रात्रौ तत्फलमेव सौख्यबहुलः सूर्योदये जायते ॥ ३३॥

अथ तिथिफलम्

महोद्योगी जातः प्रतिपदि तिथौ पुण्यचरितो-
द्वितीयायां तेजःपशुबलयशोवित्तविपुलः ।
तृतीयायां पुण्यप्रबलभयशीलश्च पटुवाक्
चतुर्थामाशालुस्त्वटनवतुरो मन्त्रनिपुणः ॥ ३४॥

पश्चम्यामखिलागमश्रुतिरतः कामी कृशाञ्गश्चलः
षष्ठ्यामल्पबलो महीपतिसमः प्राज्ञोऽतिकोपान्वितः ।
सप्तम्यां कठिनोरुवाग् जनपतिः श्लेष्मप्रधानो बली
चाष्टम्यामतिकामुकः सुतवधूलोलः कफात्मा भवेत् ॥ ३५॥

ख्यातो दिव्यतनुः कुदारतनयः कामी नवम्यां तिथौ
धर्मत्मा पटुवाक्कलत्रत्नयः श्रीमान् दशम्यां धनी ।
देवब्राह्मणपूजको हरितिथौ दासान्वितो वित्तवान्
द्वादश्यामतिपुण्यकर्मनिरतस्त्यागी धनी पण्डितः ॥ ३६॥

त्रयोदश्यां लुब्धप्रकृतिरतिकामी च धन्वान्
चतुर्दश्यां कोपी परधनवधूको गतमनाः ।
अमायामाशालुः पितृसुरसमाराधनपरो
धनी राकाचन्द्रे यदि कुलयशस्वी च सुमनाः ॥ ३७॥

अथ वारफलम् ।

मानी पिङ्गलकेशलोचचनतनुश्चादित्यवारे विभुः
कामी कान्तवपुर्दयालुरनिशं शीतांशुवारोद्भवः ।
क्रूरः साहसवादकार्यनिरतो भूसूनुवारे सदा
देवब्राह्मणपूजक्ः सुव्रचनः सौम्य्स्य वारोदये ॥ ३८॥

यज्वा भूपतिवल्ल्भश्च गुणवान् स्यातो गुरोर्वसरे
धान्यक्षेत्रधनाश्रितः सितदिने सर्वप्रियः कामधीः ।
मन्दप्रायमतिः परान्नधनभुग् वादप्रवादान्वितो
द्वेषी बन्धुजनावरोधकुशलो मन्दस्य वारोद्भवः ॥ ३९॥

अथ नक्षत्रनामानि ।

तुरङ्गदस्त्राश्वियुगश्विनीहया यमः कृतान्तो भरनी च याम्यभम् ।
हुताशनओऽग्निर्बहुला च कृत्तिका विधिर्विरिङ्चः शकटं च रोहिणी ॥ ४०॥

सौम्यश्चान्द्राग्र्हायण्युडुपमृगशिरस्तारका रौद्रमार्द्रा
चादित्यं तत्पुर्नवस्विति सुरजननी तिष्यपुष्यामरेज्याः ।
आश्लेपाहिर्भुजङ्गः पितृजनकमघाः फल्गुनी भाग्यभं स्य-
र्दयम्णश्चोत्तराख्यं भगमिति कथिनं भानुहस्तारुणार्काः ॥ ४१॥

त्वष्टा च चित्रासुरवर्द्धकी तु स्वाती मरुद्वातसमीरणाख्याः ।
वायुः समीरः परतो विशाखा द्विदैवतेन्द्राग्निकशूर्पभानि ॥ ४२॥

अनूराधा मैत्रं त्वथ कुलिशताराः शतमस्वः
सुरस्वामी जेष्ठा परमसुरमूलक्रतुभुजः ।
पयःपूर्वाषढा सलिलजलतोयानि च समु-
त्तराषाढा विश्वं परमभिजिदाहुर्मुनिगणाः ॥ ४३॥

श्रोणाविष्णुहरिश्रुतिश्रवणभान्याहः श्रविष्ठा वसु
प्राचेताः शततारका वरुणभं चाजैकपादोऽजपान् ।
पूर्वप्रोष्ठपदर्क्षकं परमहिर्बुघ्न्योत्तरा प्रोष्ठपान्
पूषारेवतिपौष्णमानि मुनिभिः सक्कीर्तितानि क्रमात् ॥ ४४॥

अथ गण्डान्तताराः

मूलावासवयोर्मघाभुजगयोः पौष्णाश्वयोः सन्धिजं
गण्डान्तं प्रहरप्रमाणमधिकानिष्टप्रदं प्राणिनम् ।
ज्येष्ठादानवतारसन्धिघटिका चाभुक्तसंज्ञा भवेत्
तन्नाहीप्रभवाङ्गनासुतपशुप्रेष्याः कुलघ्वंसकाः ॥ ४५॥

अथ ज्येष्ठाफलानि

विभक्ता दशभिर्ज्येष्ठानक्षत्राखिलनाडिकाः ।
आद्यंशे जननीमाता द्वितीये जननीपिता ॥ ४६॥

तृतीये जननीभ्राता यदि माता चतुर्थके ।
पङ्चमे जाततनयः षष्थे गोत्रविनाशकः ॥ ४७॥

सप्तमे चोभयकुलं त्वष्टमे वंशनाशनम् ।
नवमे स्वशुरं हन्ति सर्व हन्ति दशांशके ॥ ४८॥

भौमवासरयोगेन ज्येष्ठाजा ज्येष्ठसोदरम् ।
भानुवासरयोगेन मूलजा स्वशुरं हरेत् ॥ ४९॥

ज्येष्ठाद्यपादेऽग्रजमाशु हन्याद् द्वितीयपादे यदि तत्कनिष्ठम् ।
तृतीयपादे पितरं निहन्ति स्वयं चतुर्थे मृतिमेति जातः ॥ ५०॥

अथ मूलफलानि ।

मूलाद्यपादे पितरं निहन्याद् द्वितीयके मातरमाशु हन्ति ।
तृतीयजो वित्तविनाशकः स्याच्चतुर्थपादे समुपैति सौख्यम् ॥ ५१॥

मूलर्क्षनिखिला नाड्यस्तिथिसङ्ख्याविभाजिताः ।
आद्ये पिता पितृभ्राता तृतीये भगिनीपतिः ॥ ५२॥

पितामहश्चतुर्थे तु माता नश्यति पङ्चमे ।
षष्ठे तु मातृभगिनी सप्तमे मातुलस्तथा ॥ ५३॥

अष्ठमांशे पिऋव्यस्त्री निखिलं तु नवांशके ।
दशमे पशुसन्धतो भृत्यस्त्वेकादशांशके ॥ ५४॥

द्वादशे तु स्वयं जातस्तज्ज्येष्टस्तु त्रयोदशे ।
चतुर्दशे तद्भगिनी त्वन्ते मातामहस्तथा ॥ ५५॥

आश्लेषाद्ये न गण्डं स्याद्धनगण्डं द्वितीयके ।
तृतीये मातृगण्डम् तु पितृगण्डं चतुर्थके ॥ ५६॥

मूलामधाश्रिचरणे प्रथमे पितुश्च पौष्णेन्द्रयोश्च फणिनस्तु चतुर्थपादे ।
मातुः पितुः स्ववपुषोऽपि करोति नाशं जातो यथा निशि दिनेऽप्यथ सन्ध्ययोश्च ॥ ५७॥

दिवा जातस्तु पितरं रात्रिजो जननी तथा ।
आत्मानं सन्ध्ययोर्हन्ति नास्ति गण्डे विपर्ययः ॥ ५८॥

ऋक्षस्यान्ते भवेद्रात्रावादौ यदि दिने तथा ।
सन्ध्यासु ऋक्षसन्धौ तु तदेतद् गण्डलक्षणम् ॥ ५९॥

पूर्वाषाडे धनुर्लग्ने जातः पितृविनाशकः ।
पुष्ये कर्कटके लग्नेपितृमृत्युकरो भवेत् ॥ ६०॥

पूर्वाषाढे तु पुष्ये च पितरं मातरं सुतम् ।
मातुलं च शिशुर्हन्यात्प्रथमांशकतः क्रमात् ॥ ६१॥

उत्तराफाल्गुनीताराप्रथमे चरणे यदि ।
तिष्यनक्षत्रमध्यस्थपादयोरुभयोर्यदि ॥ ६२॥

पादे तृतीये चित्रायाः पूर्वार्द्धे यमभस्य च ।
तृतीयांशेऽर्कतारायश्चतुर्थाशेऽन्त्यभस्य च ।
जातस्तु पितरं हन्ति जाता चेन्मातरन्तथा ॥ ६३॥

अथ गण्डकालः ।

षोडशाब्दास्तुरङ्गाद्ये मघाद्ये चाष्टवत्सराः ॥ ६४॥

एकाब्दः शक्रतारायां चत्वारस्त्वाष्द्रमूलयोः ।
सार्पे वर्धद्वयं चैव रेवत्यामेकवत्सरः ॥ ६५॥

द्वौ मासौ चोत्तरादोषः पुष्यर्क्षे तु त्रिमासकम् ।
नवमे मासि पितरं पूर्वाषाढोद्भवं हरेत् ॥ ६६॥

हस्तर्क्षे यदि जातस्तु पितरं द्वादशाब्दके ।
अभुक्तमूलजः पुत्रः पितरं हन्ति तत्क्षणात् ॥ ६७॥

अभुक्तमूलजनितो यदि जीवति मानवः ।
निजवंशकरः श्रीमान् बहुसेनाधिपोऽथवा ॥ ६८॥

अथ तिथिदोषः ।

कृष्णपक्षे चतुर्दश्यां षडण्शे प्रथमे शुभम् ।
द्वितीये पितरं हन्ति तृतीये मातरं तथा ॥ ६९॥

चतुर्थे मातुलं हन्ति पङ्चमे भ्रातृनाशनम् ।
षष्ठे यदि शिशुं हन्ति गण्डदोष इतीरितः ॥ ७०॥

अमायां तु प्रजातानां गजानां वाजिनां तथा ।
गवां च महिषादीनां मनुष्यानां विशेषतः ॥ ७१॥

सिनीवालीप्रजातानां त्याग एव हि सर्वदा ।
विशेषाञ्च कुहूत्थानां शान्तिं कुर्याद्विधानतः ।
नारी विनाऽवशेषाणां परित्यागो विधीयते ॥ ७२॥

अथ योगदोषः ।

पितृजन्मर्क्षकर्मर्क्षजातः पितृविनाशकः ॥ ७३॥

जन्मर्क्षशकतक्कग्नजातः सद्यो मृतिप्रदः ।
मुसले मुद्गरे योगे जातः शोभननाशकृत् ॥ ७४॥

विष्टयां दरिद्रमाचष्टे गुलिकेऽङ्गविहीनवान् ।
रिक्ताय पिण्ढतां यानि पहुः स्याद्यमकण्टके ॥ ७५॥

ग्रहपीडितनक्षत्रे जातो रोगनिपीदितः ।
ग्रहमुक्ते कान्क्षितर्क्षे दत्तपुत्रो भवेत्सुतः ॥ ७६॥

व्यतीपातेऽङ्गहीनः स्यात् परिधे मृत्युमाप्नुयात् ।
धैधृतौ पितरं हन्ति विष्कम्भे चार्थहानिकृत् ।
शूले तु शूलरोगी स्याद् गण्डे गण्डमवाप्नुयात् ॥ ७७॥

अथ दन्तोद्रमफलम् ।

सदन्तजातः कुलनाशकरी द्वितीयमासादिचतुष्टयान्ते ।
दन्तोद्भवो मृत्युकरः पितुः स्यात् षष्ठे शिशोस्तत्परतः शुभं स्यात् ॥ ७८॥

अथ जन्मतारादयः ।

जन्मर्क्षमाद्यं दशमन्तु कर्म सांज्ञतिकं षोडशभं वदन्ति ।
अष्टादश स्यात् समुदायसंज्ञमाधानमेकोनितविंशतिः स्यात् ॥ ७९॥

त्रयोविंशतिनक्षत्रं वैनाशिकमिनि न्मृतम् ।
जातिदेशाभिकात्व्याः पङ्चविशादिनारकाः ॥ ८०॥

ज्न्मतारादयो यन्य विद्धः पापवियञ्चरैः ।
सद्यो मृत्युकरास्तस्य शुभैः शुभफलप्रदाः ॥ ८१॥

अथ गण्डदोषापवादः ।

वैशाखे श्रावणे माधे फाल्गुन्यां व्योमसम्भवम् ।
आषाढपुज्यसौम्येषु ज्योष्ठे मासि च मानुषम् ॥ ८२॥

अश्वयुक्चैत्रकार्तिक्यां भाद्रे च विलसम्भवम् ।
मर्त्ये मृत्युर्गण्डदोषः पाताले नास्ति पुष्करे ॥ ८३॥

जातमात्रे कुमारस्य सुखमालोकयेत्पिता ।
पितृईणात्स विभुच्येत पुत्रस्य मुखदर्शनात् ॥ ८४॥

अथ नक्षत्रफलम् ।

अश्विन्यामतिबुद्धिवित्तविनयप्रज्ञायशस्वी सुखी
याम्यर्क्षे विकलोऽन्यदारनिरतः क्रूरः कृतघ्नो धनी ।
तजस्वी बहुलोद्भवः प्रभुसमोऽमुर्खश्च विद्याधनी
रोहिण्यां पर्रन्ध्र्वित्कृशतनुर्वोधी परस्त्रीरतः ॥ ८५॥

चान्द्रे सौम्यमनोऽटनः कुटिलद्रक् कामातुरो रोगवान्
आर्द्रायामधनश्चलोऽधिकबलः क्षुद्रक्रियाशीलवान्
मूढात्मा च पुनर्व्सौ धनबलख्यातः कविः कामुक-
स्तिष्ष्ये विप्रसुरप्रियः सधनधी राजप्रियो बन्धुमान् ॥ ८६॥

सार्पे मूढमतिः कृतघ्नवचनः कोपी दुराचारवान्
गर्वी पुण्यरतः कलत्रवशगो मानी मघायां धनी ।
फल्गुन्यां चपलः कुकर्मचरितस्त्यागी द्रिढः कामुको
भोगी चोत्तरफल्गुनीभजनितो मानी कृतज्ञः सुधीः ॥ ८७॥

हस्तर्क्षे यदि कामर्धमनिरतः प्राज्ञोपरर्ता धनी
चित्रायामतिगुप्तशीलनिरतो मानी परस्त्रीरतः ।
स्वात्यां देवमहीसुरप्रियकरो भोगी धनी मन्दधी-
र्गर्वी दारवशो जितारिरधिकक्रोधी विशाखोद्भवः ॥ ८८॥

मैत्रे सुप्रियवाग् धनी सुखरतः पूज्यो यशस्वी विभु-
र्ज्येष्ठायामतिकोपवान् परवधूसक्तो विभुधार्मिकः ।
मूलर्क्षे पटुवाग्विधूतकुशलो धूर्तः कृतघ्नो धनी
पूर्वापाढभवो विकारचरितो मानी सुखी शान्तधीः ॥ ८९॥

मान्यः शान्तगुणः सुखी च धनवान् विश्वर्क्षजः पण्डितः
श्रोणायां द्विजदेवभक्तिनिरतो राजा धनी धर्मवान् ।
आशालुर्वसुमान् वसूडुजनितः पीनोरुकण्ठः सुखी
कालज्ञः शाततारकोद्भवनरः शान्तोऽल्पभुक् साहसी ॥ ९०॥

पूर्वप्रोष्ठपदि प्रगल्भवचनो धूर्तो भयार्तो मृदु-
श्चाहिर्बुघ्न्यजमानवो मृदुगुणस्त्यागी धनी पण्डितः ।
रेवत्यामुरुलाङ्छनोपगतनुः कामातुरः सुन्दरो
मन्त्री पुत्रकलत्रमित्रसहितो जातः स्थिरः श्रीरतः ॥ ९१॥

अथ राशिफलम् ।

मेषस्थे यदि शीतगौ च लघुभुक् कामी महोत्थाघ्नजो
दाता कान्तयशोधनोरुचरणः कन्याप्रजो गोगते ।
दिर्घयुः सुरतोपचारकुशलो हास्यप्रियो युग्मके
कामासक्तमनोऽटनः सुवचनश्चन्द्रे कुलीरस्थिते ॥ ९२॥

सिंहस्थे पृथुलोचनः सुवदनो गम्भीरदृष्टिः सुखी
कन्यास्थे विषयातुरो ललितवाग्विद्याधिको भोगवान् ।
तौलिस्थेऽम्रविप्रभक्तिनिरतो बन्धुप्रियो वित्तवान्
कीटस्थे शशिनि प्रमत्तह्वदयो रोगी च लुब्धोऽटनः ॥ ९३॥

सौम्याङ्गो रुचिरेक्षणः कुलवरः शिल्पी धनुःस्थे विधौ
गीतज्ञः पृथुमस्तको मृगगते शास्त्री परस्त्रीरतः ।
कुम्भस्थे गतशीलवान् बुधजनद्वेषी च विद्याधिको
मीनस्थे मृगलाङ्छने वरतनुर्विद्वान् बहुस्त्रीपतिः ॥ ९४॥

अथ राश्यंशकफलम् ।

सेनानीर्घनवान् पिशङ्गनयनश्चोरश्च मेषांशके
पीनस्कन्धमुखांसकोऽसितवपुर्जातो वृपांशे विधौ ।
चार्वङ्गः प्रभुसेवको लिपिकरो युग्मांशके पण्डितः
श्यामाङ्गः पितृपुत्रसौख्यरहितश्चन्द्रे कुलीरांशके ॥ ९५॥

पीनाङ्गोन्नत्नासिको धनबलख्यातश्च सिंहांशके
कन्यांशे मृदुभाषणः कृशतनुध्य तक्रियाकोविदः ।
कामी भूपतिसेवकः सुनयनश्चन्द्रे तुलांशे स्थिते
कीतांशे विकलोऽधनः कृशतनुः सेवाऽटनो रोगवान् ॥ ९६॥

चापांशे कृशदीर्घबाहुद्दुतनुगस्त्यागी तपस्वी धनी
लुब्धः कृष्णतनुः सदारतनयश्चन्द्रे मृगांशे यदि ।
मिध्यावादरतः स्वदारववशगः कुम्भांशगे शीतगौ
मीनांशे मृदुवाग्दीनवचनस्तीर्थाटनः पुत्रवान् ॥ ९७॥

अथ योगफलम् ।

विष्कम्भे जितशत्रुरथपशुमान् प्रीतौ परस्त्रीवश-
ज्वार्युष्मन्प्रभवश्रिरायुरगदः सौभाग्यजातः सुखी ।
भोगी शोभनयोगजो वधरुचिर्जातोऽतिगण्डे धनी
धर्माचाररतः सुकर्मजनितो धृत्यां परस्त्रीधनः ॥ ९८॥

शूले कोपवशानुगः कलहकृद्गण्डे दुराचारवान्
वृद्धौ पण्डितवाग् ध्रुवेऽसिधनवान् व्याधातजो घातकः ।
ज्ञानी इर्षणयोगजः पृईथुयशा विज्ञे धनी कामुकः
सिद्धौ सर्वजनाश्रितः प्रभुसमो भायी व्यतीपातजः ॥ ९९॥

दुष्कामी च वरीयजस्तु परिधे विद्वेषको वित्तवान्
शास्त्रज्ञः शिवयोगजश्च धनवान् शान्तोऽवनीशप्रियः ।
सिद्धे धर्मपरायणः क्रतुपरः साध्ये शुभाचारवान्
चार्वङ्गः शुभयोगजश्च धनवान् कामातुरः श्लेष्ंअकः ॥ १००॥

शुक्ले धर्मरतः पटूत्ववचनः कोपी चलः पण्डितो
मानी ब्रह्मभवोऽतिगुप्तधनिकस्त्यागी विवेकप्रभुः ।
ऐन्द्रे सर्वजनोपकारचरितः सर्वज्ञधीवित्तवान्
मायावी परदूषकश्च बलवान् त्यागी धनी वैकृतौ ॥ १०१॥

अथ करणफलम् ।

भवकरणभवः त्याद्वालकृत्यः प्रतापी-विनयचरितवेषो बालवे राजपूज्यः ।
गजतुरगसमेतः कौलवे चारुकर्मा-मृदुपटुवचनः स्यात्तैतिले पुण्यशीलः ॥ १०२॥

गरजकरणजातो वीतशत्रुः प्रतापी-वणिजि निपुणवक्ता जारकान्ताविलोलः ।
निखिलजनविरोधी पापकर्माऽपवादी-परिजनपरिपूज्यो विष्टिजातः स्वतन्त्रः ॥ १०३॥

कालज्ञः शकुनीभवः स्थिरसुखी जातस्त्वनिष्टाकरः
सर्वज्ञश्च चतुष्पदे तु ललितप्रज्ञायशोवित्तवान् ।
तेजस्वी वसुमानतीव बलवान् वाचालको नागके
किंस्तुध्रेपरकार्यकृच्चपलधीर्हास्यप्रियो जायते ॥ १०४॥

अथ लग्नफलम् ।

बन्धुद्वेषकरोऽटनः कृशतनुः क्रोधी विवाद्प्रियो
मानी दुर्बलजानुरस्थिरधनः शूरश्च मेषोदये ।
गोमान् देवगुरुद्विजार्च्चनरतः स्वल्पात्मजः शान्तधी-
विद्यावादरतोऽटनश्च सुभगो गोलग्नजः कामुकः ॥ १०५॥

भोगी बन्धुरतो दयालुरधिकः श्रीमान् गुणि तत्त्वविद्
योगात्मा सुजनप्रियोऽतिसुभगो रोगी च युग्मोदये ।
मिष्टान्नाम्बरभूषणो ललितवाक्कापट्यधीर्धर्मवान्
जातः स्थूलकलेवरोऽन्यभवनप्रीतः कुलीरोदये ॥ १०६॥

जातः सिंहविलग्नकेऽल्पतनयः सन्तुष्टधीहिंसकः
यूरो राजवयीकरो जितरिपुः कामी विदेयं गतः ।
कन्शालग्नभवः क्रिशासुनिपुणः श्रीमान् सुधीः पण्डितः
मेधावी वनिताविलासरसिको बन्धुप्रियः सात्त्विकः ॥ १०७॥

ललितवदननेत्रो राजपूज्यश्च विद्वान्-मदनरतिविलोलः स्त्रीधनक्षेत्रशाली ।
विरलदशनमुख्यः शान्तबुद्धिर्विषादी-चलमतिरतिभीरुर्जायते तौलिलग्ने ॥ १०८॥

मूर्खः क्रूरविलोचनोऽतिचपलो मानी चिरायुर्धनी
विद्वान् वृश्चिकलग्नजश्च सुजनद्वेषी विवादप्रियः ।
प्राज्ञस्चापविलग्नजः कुलवरः श्रीमान् यशोवित्तवा-
न्ना कुम्भीरसमुद्भवश्च रमणीलोलः शठो दीनवाक् ॥ १०९॥

अन्तःशठः परवधूरतिकेलिलोलः-कार्पण्यशीलधनवान् घटल ग्रजातः
मीनोदयेऽल्परतिरिष्टजनानुकूल०स्तेजोबलप्रचुरधान्यधनश्च विद्वान् ॥ ११०॥

अथ होराफलम् ।

ओजे राशौ भानुहोराप्रजातः-क्रूरः कामी वित्तवान् राजपूज्यः
वाग्मी दाता चारुदेहो दयालु-र्जारस्त्रीकश्चन्द्रहोरा यदि स्यात् ॥ १११॥

मार्तण्डहोराजनितः सभर्क्षे-मन्त्री कृतज्ञचपलोऽतिभीरुः ।
चन्द्रस्य होराप्रभवः प्रगल्भ-वाक्योऽलसः पुण्यवधूरतः स्यात् ॥ ११२॥

अथ द्रेष्काणफलम् ।

कण्ठीरवाजघटकीटमृगाननाद्या मीनालिसिंहवणिगन्त्यगता दृकाणाः ।
क्रूरा भवन्ति कटकस्य सरीसृपस्य-मध्यस्थितश्च बहुशः प्रवदन्ति सन्तः ॥ ११३॥

कुलीरमीनादिगतौ दृकाणौ-मीनाङ्गनामन्दिरमध्यगौ च ।
मोयुग्मयोरन्त्यगतत्रिभागौ-भवन्ति षट् तोयचरा दृकाणाः ॥ ११४॥

मेषास्विगोकुम्भगद्वितीय-स्तुलाधरस्त्रीयुगपूर्वभागः ।
चापाङ्गनातोयधरान्त्याता-दृकाण्संज्ञाः प्रभवन्ति सौम्याः ॥ ११५॥

मृगाजकर्क्यन्त्यगता दृकाणा-वृषस्य चापस्य च पूर्वयातौ ।
नृयुग्मतौलीहरिमध्यगास्ते/विमिश्रसंज्ञा इति संवदन्ति ॥ ११६॥

क्रूरद्रेष्काणजातः स्वलमतिरटनः पापकर्माऽपवादी
दाता भोगी दयालुः कृषिसलिलधनस्तोयभागे विशीलः ।
सौम्यद्रेष्कणजो यः सुखधनतनयश्चारुरूपो दयालु-
जार्तो मिश्रे कुशीलः परयुवतिरतः क्रुरदृष्टिश्चलात्मा ॥ ११७॥

अथ बवांशफलम् ।

मार्तण्डांशे खलात्मा बलसुतधनवान् पिङ्गाक्षश्च कामी
चन्द्रांशे भोगशाली परयुवतिरतः पण्डितो गोधनाढ्यः ।
भौमांशे क्रूरकर्मा चलमतिरटनः पित्तरोगी च लुब्ध-
स्त्यागी रोगी बुधांशे ललिततनुरतिख्यातविद्यायशस्वी ॥ ११८॥

जीवांशे यदि हेमकेशतनुगः श्रेष्ठः सुधी रूपवान्
मन्त्री पण्डितवाक् प्रसन्नवदनो राजाधिराजप्रियः ।
शुक्रांशे परकामिनीजनरतस्त्यागी सुखी पण्डितो
मन्दांशे यदि पापबुद्धिरधनः स्थूलदिजो रोगवान् ॥ ११९॥

अथ द्वादशांशफलम् ।

जाती मेषद्वादशांशे खलात्मा-चोरः पापाचारधर्मानुरक्तः ।
स्त्रीवित्ताढ्यो रोगवानुक्षभाम्शे-युग्मांशे तु द्यूतकृत्यः सुशीलः ॥ १२०॥

दुष्टाचारः क्र्कटांशे तपस्वी-सिंहे भागे राजकृत्यः सुशूरः ।
द्यूताचारः स्त्रीरतः कन्यकांशे-व्यापारी स्यात् तौलिभांशे धनाढ्यः ॥ १२१॥

कीतांशके धनरुचिर्विटचारनाथ-श्रापांशके पितृमहीसुरदेवभक्तः ।
सस्याधिपो मृगमुखांशभवः सभृत्यः-कुम्भे खलस्त्वनिमिषे धनिकश्च विद्वान् ॥ १२२॥

अथ त्रिंशांशफलम् ।

त्रिंशांशे धरणिसुतस्य चपलः काठिन्यवाक् क्रूरधी-
र्मन्दस्याटनतत्परो मलिनधीर्जीवांशके वित्तवान् ।
सौम्यांशे गुरुदेवभाक्तिनिरतः साधुप्रियो बन्धुमान्
कामी कान्तवपुः सुल्ही च भृगुजत्रिंशांशके जायते ॥ १२३॥

अथ वेलाफलम् ।

वाग्मी शिष्टाचारधर्मस्तपस्वी नित्योत्साही निर्मलो दानशीलः ।
तेजोविद्यारूपवान् सत्यवादी वीतारातिः सत्त्ववेलाप्रजातः ॥ १२४॥

रजोवेलाजातः सुखधनयशोरूपबलवान्
जितारातिः कामातुरमतिरबन्धुप्रियमनाः ।
तमोवेलाजातः परधनवधूको गतसुखः
शठस्वामी बन्धुद्विजगुरुविरोधी चपलधीः ॥ १२५॥

तमः सत्त्वरजोवेलास्तमः सत्त्वं रजस्तमः ।
भवन्त्यर्कदिनादीनामर्धयामैरनुक्रमात् ॥ १२६॥

अथ कालहोराफलम् ।

मन्त्रिमङ्गलमार्तण्डशुल्क्रज्ञेन्दुशनैश्चराः ।
आरभ्य वारतो होरा रात्रौ पङ्चमवारतः ॥ १२७॥

क्लेशायासः सम्पदः शोकरोगं विद्यावित्तं सर्वसम्पत् प्रभुत्वम् ।
जायासौख्यं वित्तनाशं दिनेशाज्जातस्यैतत्कालहोराफलं स्यात् ॥ १२८॥

मार्तण्डसूनुतनयाश्रयभावजानि संवत्सरायनमुखप्रभवाखिलानि ।
होरादिवर्गजनितानि फलानि यानि सङ्कीर्तितानि र्विमुख्यवरप्रसादात् ॥ १२९॥

इति नवमोऽध्यायः ॥ ९॥